Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
६२
विविधतीर्थकल्पे कस्त्वं किमर्थ चात्र भवदागमनमिति: । तेनाभिदधे-महाराज! भवतः कीर्तिमुभाकर्णि समाकर्ण्य करुणरुदितव्याजेनारमानं ज्ञापयित्वा त्वामहमुपागमम् , दृष्टश्च भवान् , कृतार्थे मेऽद्य चक्षुषी जाते इति । कां कलां सम्यगवगच्छसि !-इति राज्ञा पृष्टे, तेनोक्तम् देव ! गीतकलां वेभि । ततो राज्ञ आज्ञया निरवगीतं गीतं गातुं प्रचक्रमे । क्रमेण तद्गानकलया मोहिता सकलापि नृपतिप्रमुखा परिषत् । स च मायासुरनामकोऽसुरस्तां मायां निर्माय महीपतेर्महिषी 5 महनीयरूपधेयामपजिहीर्घरुपागतो बभूव । न च विदितचरमेतत्कस्यापि । लोकैस्तु शीर्षमात्रदर्शनात्तस्य प्राकृतभाषया
सीपुला इति व्यपदेशः कृतः । तदनु प्रतिदिनं तस्मिन्नतितुंबरौ मधुरतरं गायति सति श्रुतं तस्वरूपं महादेव्या । दासीमुखेन भूपं विज्ञाध्य तच्छीर्षकं खान्तिकमानायितम् । प्रत्यहं तमजीगपत् राज्ञी । दिनान्तरे रात्रौ प्रस्तावमासाद्य सद्य एवापहरति स्म तां मायासुरः । आरोपयामास च घण्टाविलम्बिनामनि स्वविमाने । राज्ञी च करुणं क्रन्दितुमारे
मे-हाऽहं केनाप्यपहिये! ! अस्ति कोऽपि वीरः पृथिव्यां यो मां मोचयति । तच खूदलाभित्येन वीरेण श्रुत्वा 10धावित्वा व्योमन्युत्पत्य च तद्विमानस्य घण्टा पाणिना गाढमधार्यत । ततस्तत्प्राणेनावष्टब्धं विमानं पुरस्तान प्राचालीत् । तदनु चिन्तितं मायासुरेण-किमर्थं विमानमेतन्न सर्पति ? । यावदद्राक्षीतं वीरं हस्तावलम्बितघण्टं ततः खड्गेन तद्धस्तमच्छिदत् । पतितः पृथिव्यां वीरः । स चासुरः पुरः प्राचलत् । ततो विदितदेव्यपहारवृत्तान्तः क्षितिकान्तः पञ्चाशतमेकोनां वीरानादिक्षत्-यत्पट्टदेव्याः शुद्धिः क्रियताम् , केनेयमपहृतेति । प्रागपि शूद्रकं प्रत्यसूयापराः ते प्रोचुः
महाराज! शुद्रक एव जानीते अनेनैव तच्छीर्षकमानीतं तेनैव च देवी जहू । ततो नृपतिस्तस्मै कुपितः शूलारोपण15 माज्ञापयत् । तदनु देशरीतिवशात्तं रक्तचन्दनानुलिप्ताङ्गं शकटे शाययित्वा, तेन सह गाढं बध्वा, शूलायै यावदाजपुरुषाश्चेलुस्तावत्पञ्चाशदपि वीरास्सम्भूय शुद्रकमवोचन्-भो महावीर ! किमर्थमेवं रण्डेव म्रियते भवान् ! । 'अशुभस्य कालहरण मिति न्यायात् मार्गय नरेन्द्राकतिपयदिनावधिम् , शोधय सर्वत्र देव्यपहारिणम्', किमकाण्ड एव खकीयां वीरत्वकीर्तिमपनयसि । तेनोक्तम्-गम्यतां तर्हि उपराजम् , विज्ञाप्यतामेतमर्थ राजा । तैरपि तथाकृते प्रत्यानायितः
शुद्रकः क्षितीन्द्रेण । तेनापि स्वमुखेन विज्ञप्तिः कृता-महाराज ! दीयतामवधिर्येन विचिनोमि प्रतिदिशं देवीं तदप20 हारिणं च । राज्ञा दिनदशकमवधिदत्तः । शूद्रकगृहे च सारमेयद्वयमासीत्तत्सहचारि । नृपतिरपददेतद्भवणयुगलं प्रति
भूप्रायमसत्पाबें मुञ्च, स्वयं पुनर्भवान् देव्युदन्तोपलब्धये हिण्डतां महीमण्डलम् । सोऽप्यादेशः प्रमाणमित्सुदीर्यवीर्यवान् प्रतस्थे । भूचक्रशकस्तत्कौलेयकद्वन्द्वं शृङ्खलाबद्धं स्वशय्यापादयोरबध्नात् । शुद्रकस्तु परितः पर्यट्यमानोऽपि यावत्प्रस्तुतार्थस्य वार्तामात्रमपि कापि नोपलेभे, तायदचिन्तयद् अहो ! ममेदमपयशः प्रादुरभूद्यदयं खामिद्रोही मध्ये भूत्वा देवीमुपाजीहरदिति । न च वापि शुद्धिर्लब्धा तस्यास्तस्मान्मरणमेव मम शरणमिति विमृश्य दारुभिश्चितामरचयत् । ज्वलनं 25 चाज्वालयद्यावन्मध्ये प्राविशत्तावत्वाभ्यां शुनकाभ्यां देवताधिष्ठिताभ्यां ज्ञातं यदस्सदधिपतिनिधनं धनायन्नस्तीति । ततो
दैवतशक्त्या शृङ्खलानि भक्त्वा निर्विलम्बं गतौ तौ तत्र यत्रासीच्छूद्रकरचिता चिता । दशनैः केशानाकृष्य शुद्रकं बहिनिष्कासयामासतुः । तेनाप्यकस्मात्तौ विलोक्य विस्मितमनसा निजगदे-रे पापीयांसौ ! किमेतत्कृतं भवभ्यामशुभवद्भ्याम् । राज्ञो मनसि विश्वासनिरासो भविष्यति, यत्पतिभुवावपि तेनात्मना सह नीताविति । भषणाभ्यां बभाषे-धीरो
भव, अस्मदर्शितां दिशमनुसर, सरभसं का चिता तवेत्यभिधाय पुरोभूय प्रस्थितौ तेन सार्द्धम् । क्रमात्प्राप्ती कोल्ला30 पुरम् । तत्रस्थं महालक्ष्मीदेव्या भवनं प्रविष्टौ । तत्र शूद्रकस्तां देवीमभ्यर्च्य कुशस्त्रस्तरासीनस्त्रिरात्रमुपावसत् । तदनु
प्रत्यक्षीभूय भगवती महालक्ष्मीस्तमवोचत्-वत्स ! किं मृगयसे । शुद्रकेणोक्तम्-खामिनि ! सातवाहनमहीपालमहिप्याः शुद्धिं वद; वास्ते, केनेयमपहृता ? । श्रीदेव्योदितम्-सर्वान् यक्षराक्षसभूतादिदेवगणान् सम्मील्य तत्प्रवृत्तिमहं निवेदयिष्यामि । परं तेषां कृते त्वया बल्युपहारादिप्रगुणीकृत्य धार्यम् । यावच ते कणेहत्य बल्याधुपभुज्य प्रीता न भवेयुस्तावत्त्वया विघ्ना रक्षणीयाः । ततः शुद्रकरतेषां देवतानां तर्पणार्थ कुण्डं विरचय्य होममारेभे । मिलिताः
1B निरवगानगातुं। एतदन्तर्गताः पंक्तयः पतिताः B आदर्श। 2 एते शब्दा अनुपलभ्याः प्रती। 3 Pa परिहारेणं। 4 B °पहारिणी वा।

Page Navigation
1 ... 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160