Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 88
________________ विविधतीर्थकल्प ३०. कपर्दियक्षकल्पः । सिरिसत्तुंजयसिहरे परिटिअं पणमिऊण रिसहजिणं । तस्सेवयस्स वुच्छं कवन्डिजक्स्वस्स कप्पमहं ॥ १ ॥ __ अस्थि वालकजणवए पालित्ताणयं नाम नयरं । तत्थ कवड्डिनामधिजो गाममहत्तरो । सो अ मज्जमंसमहुजीवघायअलिअवयणपरधणहरणपररमणीरमणाइपावट्टाणपसत्तचित्तो 'अणहीनामियाए अणुरूवचिट्ठिआए भज्जाए 5 सह विसए उवभुंजतो गमेइ कालं । अन्नया तस्स मंचयट्ठियस्स साहुजुअलं घरे पत्तं । तेणावि दिद्धिपणाम काउं विन्न जोडियकरेणं-भयवं! किमित्थागमणकारणं तुम्हाणं ? । अम्ह घरे दुद्ध-दहि-धय-तक्काइ य पउरमस्थि; जेण कजं तं आइसह । साहुहिं भणिअं-न अम्हे भिक्खट्टमागया किंतु अम्ह गुरुगो सपरिवारा सितुजजत्ताए आगया । संपयं पुण वासारत्तो पत्तो; साहूणं विहरिरं न कप्पइ । अओ तुम्ह पासे उवस्सयं मग्गेउमागया, जत्थ सूरिणो सपरिवारा चिट्ठति ! मयहरेण विन्नत्त--दिष्णो मए उक्स्सओ । आगच्छंतु सूरिणो, चिटुंतु अहासुहं । केवलं अम्हाणं पावनिरयाणं 10 धम्मोवएसो न दायधो त्ति । साहूहिँ भणिअं-एवं होउ ति । तओ आगया गुरुणो । ठिया वासाचउम्मासि । कुणंति संतयं सज्झायं; सोसंति छट्ठट्ठमाईहिं नियतणुं । कमेण अइकंते वासारत्ते पारणए मुक्कलाविति मयहरं गुरुणो । सो तेसिं सचपइण्णतणओ परितुट्ठो नियनयरसीमसंधि जाव वोलाविउं पट्टिओ । पत्ताए सीमसंघीए सूरीहिं जंपिअं-भो मेहर ! तए अम्हाणं उवस्सयदाणाइणा बहुउक्यारो कओ । अओ संपइ किंचि धम्मोवएस देमो, तेण पञ्चुवयारो कओ हवइ । मेहरेण भणियं-नियमो न ताव मह निबहइ; किंचि मंतक्खरं उवइसह । तओ सूरिहिं अणुकंपाए पंच15 परमिट्ठिनवकारमहामंतो सिक्खाविओ जलजलणथंभणाइपभावो अ तस्स उववण्णिओ । पुणो गुरूहिँ भणिअं-पइदिअहं सित्तुजदिसाए होऊण तुमए पणामो कायबो । मेहरेण तह ति पडिवजिऊण गुरुणो पणमिऊण नियघरे आगयं । सूरिणो अन्नत्थ विहरिआ । कमेण तं पंचपरमिट्टिमंतं जवितो नियमं च निबाहिंतो कालं अइबाहेइ । अन्नया नियघरिणीए कलह काऊण गेहाओ नीसारिओ । आरुहिउं लगो सित्तुजगिरिसिहरं । जाव मजमरियं भायणं करे धरिचा वडरुक्खच्छायाए मजपाणं करिउकामो उपविट्ठो, ताव गिज्झमुहकुहरट्टियअहिगरलबिंदू मज्जमायणे पडिओ 20 दिट्ठो । तं दट्टण विरत्तमणो मजं निअमेइ । भवविरत्तो अ अणसणं काऊण तक्खणं आइजिणिंदचलणकमलं नवकारं च संभरंतो सुहज्झाणेण मरणं संपत्तो । तित्थमाहप्पेणं नवकारप्पभावेणं च कड्डिजक्खो उप्पन्नो । ओहिनाणेण पुश्वभवं संभरिअ आइजिणिंदं अच्चेइ । सा य तस्स रोहिणी तबइयरं सुणित्ता तत्थ आगंतूण अप्पाणं भणसणं करिता जिणिंदं सुमरंती कालधम्ममुवगया । जाया तस्सेव करिवरतेण वाहणं । कवड्डिजक्खस्स चउसु भुअदंडेसु कमेण पासंकुस-दविणवासणिआ-बीयपूराइ चिट्ठति । पुणो सो ओहिणा आभोएऊण पुवभवगुरूणं 25 पायमूले पत्तो । वंदित्ता जोडिअकरयलो विन्नवेइ-भयवं! तुम्ह पसाएण एरिसा मए रिद्धी लद्धा । संपयं मह किंचि किञ्चमाइसह । गुरुणा जंपियं-इत्य तित्थे निच्चं तुभए ठाएयचं; तिकालं जुगाइनाहो अंचिअधो; जतागयभविअजणाणं मणवंछिअफलं पूरेयवं; सयलसंधस्स विग्धा. अवहरिअबा । तओ गुरूणं पाए वंदिअ तह त्ति पडिवजिअ गओ जक्खाहिवो विमलगिरिसिहरं । करेइ जहा गुरूवइह। इअ अंबादेवीए कवड्डिजक्खस्स जक्खरायस्स । लिहिअमिणं कप्पजुगं जिणपहसूरीहिं वुड्ढवयणाओ ॥१॥ ॥ इति कपर्दियक्षकल्पः॥ ॥ ० ४२॥ 30 1P अणिही। 2P "जुगलं। 3A 'पत्तो नास्ति। 4 P तत्थ। 50मुकलयांविति। 6AB मज्जपाणे । 7P पत्तो। 8P समुप्पन्नो। 9P मुणिता। 10 P रिद्धी मए पाविया । 11 P अचियव्यो।

Loading...

Page Navigation
1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160