________________
विविधतीर्थकल्पे
२४. नन्दीश्वरद्वीपकल्पः। आराध्य श्रीजिनाधीशान् सुराधीशार्चितक्रमान् । कल्पं नन्दीश्वरद्वीपस्याचक्षे विश्वपावनम् ॥ १ ॥ अस्ति नन्दीश्वरो नाम्नाऽष्टमो द्वीपो घुसन्निभः । तत्परिक्षेपिणा नन्दीश्वरेणाम्भोधिना युतः ॥ २ ॥ एतद्वलयविष्कम्भे लक्षाशीतिश्चतुर्युता । योजनानां त्रिषष्टिश्च कोट्यः कोटिशतं तथा ॥ ३ ॥ 5 असौ 'विविधविन्यासोद्यानवान् देवभोगभूः । जिनेन्द्रपूजासंसक्तसुरसम्पातसुन्दरः ॥ ४ ॥ अस्य मध्यप्रदेशे तु क्रमात्पूर्वादिदिक्षु च । अञ्जनवर्णाश्चत्वारस्तिष्ठन्त्यञ्जनपर्वताः ॥ ५॥ दशयोजनसहस्रातिरिक्तविस्तृतास्तले । सहस्रयोजनाश्चोवं क्षुद्रमेरूच्छ्याश्च ते ॥ ६ ॥ तत्र प्राग्देवरमणो नित्योद्योतश्च दक्षिणः । स्वयंप्रभः प्रतीच्यस्त रमणीय उदकस्थितः ॥ ७ ॥
शतयोजनायतानि तद विस्तृतानि च । द्विसप्ततियोजनोच्चान्यर्हचैत्यानि तेषु च ।। ८ ॥ 10 पृथग्द्वाराणि चत्वार्युच्चानि षोडशयोजनीम् । प्रवेशे योजनान्यष्ट विस्तारेऽप्यष्ट तेषु तु ॥ ९॥
तानि देवासुरनागसुपर्णानां दिवौकसाम् । समाश्रयास्तेषामेव नामभिर्विश्रुतानि च ॥१०॥ षोडशयोजनायामाम्तावन्मात्राश्च विस्तृतौ । अष्टयोजनकोत्सेधास्तन्मध्ये मणिपीठिकाः ॥ ११ ॥ सर्वरत्नमया देवच्छन्दकाः पीठिकोपरि । पीठिकाभ्योऽधिका यामोच्छ्यभाजश्च तेषु तु ॥ १२ ॥
ऋषभा वर्धमाना च तथा चन्द्राननापि च । वारिषेणा चेति नाम्ना पर्यङ्कासनसंस्थिताः ॥ १३ ॥ 15 रत्नमय्यो युताः स्वखपरिवारेण हारिणा । शाश्वताहत्यतिमाः प्रत्येकमष्टोत्तरं शतम् ।। १४ !!
द्वे द्वे नागयक्षभूतकुण्डभृत्प्रतिमे पृथक् । प्रतिमानां पृष्ठतस्तु छत्रभृत्पतिमैकका ॥ १५ ॥ तेषु धूपघटीदामघण्टाऽष्टमङ्गलध्वजाः । छत्रतोरणच यः पटलान्यासनानि च ॥ १६ ॥ षोडशपूर्णकलशादीन्यलकरणानि च । सुवर्णरुचिररजोवालुकास्तत्र भूमयः ॥ १७ ॥
आयतनप्रमाणेन रुचिरा मुखमण्डपाः । प्रेक्षार्थमण्डपा अक्षवाटका मणिपीठिकाः ॥ १८ ॥ 20 रम्याश्च स्तूपप्रतिमाश्चैत्यवृक्षाश्च सुन्दराः । इन्द्रध्वजाः पुष्करिण्यो दिव्याः सन्ति यथाक्रमम् ॥ १९॥
प्रतिमाः षोडश चतुरस्तूपेषु सर्वतः । शतं चतुर्विंशमेवं ताः साष्टशततद्युताः ॥ २० ॥ प्रत्येकमञ्जनाद्रीणां ककुप्सु चतसृष्वपि । गते लक्षे योजनानां निर्मत्स्यखच्छवारयः ॥ २१ ॥ सहस्रयोजनोत्सेधा विष्कंभे लक्षयोजनाः । पुष्करिण्यः सन्ति तासां क्रमान्नामानि षोडश ॥ २२ ॥
नन्दिषेणा चामोधा च गोस्तूपाथ सुदर्शना । तथा नन्दोत्तरा नन्दा सुनन्दा नन्दिवर्द्धना ॥ २३ ॥ 25 भद्रा विशाला कुमुदा पुण्डरीकिणिका तथा । विजया वैजयन्ती च जयन्ती चापराजिता ॥ २४ ॥
प्रत्येकमासां योजनं पञ्चशत्याः परत्र च । योजनानां पञ्चशती यावद्विस्तारभाजि तु ॥ २५ ॥ लक्षयोजनदीर्घाणि महोद्यानानि तानि तु । अशोकसप्तच्छदकचम्पकचूतसङ्ख्या ॥ २६ ॥ मध्ये पुष्करिणीनां च स्फाटिकाः पत्यमूर्तयः । ललामवेद्युद्यानादिचिह्ना दधिमुखाद्रयः ॥ २७ ॥
चतुःषष्टिसहस्रोच्चाः सहस्रं चावगाहिनः । सहस्राणि दशाधस्तादुपरिष्टाच विस्तृताः ॥ २८ ॥ 80 अन्तरे पुष्करिणीनां द्वौ द्वौ रतिकराचलौ । ततो भवन्ति द्वात्रिंशदेते रतिकराचलाः ॥ २९ ॥
शैलेषु दधिमुखेषु तथा रतिकरादिषु । शाश्वतान्यहचैत्यानि सन्त्यजनगिरिप्विव ॥ ३० ॥ चत्वारो द्वीपविदिक्षु तथा रतिकराचलाः । दशयोजनसहस्रायामविष्कम्भशालिनः ॥ ३१ ॥ योजनानां सहस्रं तु यावदुच्छ्यशोभिताः । सर्वरत्नमया दिव्या झलाकारधारिणः ॥ ३२ ॥
1B तया। 2 P विचित्र 130 प्राच्यो। 4 B°न्यायतनानि । 5 B तदढ़ें। 6 Bsभ्याधिका17A मैकिका। 8 B वाटिका। 9 B क्रमानि ।