________________
प्रतिष्ठानपत्तनकल्पः ।
२३. प्रतिष्ठानपत्तन कल्पः [१] । जीयाज्जैत्रं पत्तनं पूतमेतद्गोदावर्याः श्रीप्रतिष्ठानसम् रत्नापीडं श्रीमहाराष्ट्रलक्ष्म्या रम्यं हम्यैनेंत्रशैत्यैश्च चैत्यैः ॥ १ ॥ अष्टषष्टिकका अत्र तीर्था द्वापञ्चाशज्जज्ञिरे चात्र वीराः । पृथ्वीशानां न प्रवेशोत्र वीरक्षेत्रत्वेन प्रौढतेजोरवीणाम् ॥ २ ॥ निश्यतीत्य' पुटभेदनतोऽस्मात् षष्टियोजनमितं किल वर्त्म | बोधनाय भृगुकच्छमगच्छद्वाजिनो जिनपतिः कमठाङ्कः ॥ ३ ॥ अन्वितन्त्रिनवतेर्नवशत्या अत्ययेऽत्र शरदां जिनमोक्षात् । कालको व्यधित वार्षिकमाये : पर्व भाद्रपद शुक्लचतुर्थ्याम् ॥ ४ ॥ तत्तदायतनपङ्क्विीक्षणादत्र मुञ्चति जनो विचक्षणः । तत्क्षणात्सुर विमानधोरणि श्रीविलोकविषयं कुतूहलम् ॥ ५ ॥ 'शातवाहनपुरस्सरा नृपाश्चित्रकारिचरिता इहाभवन् । दैवतैर्बहुविधैरधिष्ठिते चात्र सत्रसदनान्यनेकशः ॥ ६ ॥ कपिला त्रेय बृहस्पति - पञ्चाला इह महीभृदुपरोधात् । न्यस्तस्वचतुर्लक्षग्रन्थार्थं श्लोकमेकमप्रथयन् ॥ ७ ॥
स चायं श्लोक:
जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु मार्दवम् ॥ ८ ॥ इह जयति शोरमृतच्छटा सुदृभ्यर्हिणां पयोदघटा । जीवत्स्वामिप्रतिमा श्रीमन्मुनिसुव्रतस्य लेप्यमयी ॥ ९ ॥ वर्षाणामेकादशलक्षाप्यष्टायुतानि सार्धानि ।
अष्टौ शतानि षट्पञ्चाशानीत्यजनि कालोऽस्याः ॥ १० ॥ इह सुव्रतजिनचैत्ये यात्रामासूत्र्य विहितविविधमहाम् । भव्याश्चिन्वन्त्यैहिकपारत्रिकशर्मसम्पत्तीः ॥ ११ ॥ प्रासादेऽत्र श्रीजिनराजां चारु चकासति लेप्यमयानि । बिम्बान्यप्रतिबिम्बरुचीनि प्रीतिस्फीतिं वदति जनानाम् ॥ १२ ॥ अम्बादेवी क्षेत्राधिपतिर्यक्षाधिपतिश्चापि कपर्दी | एते चैत्यं समधिवसन्तः श्रीसङ्घस्य अन्त्युपसर्गान् ॥ १३ ॥
अत्र चैत्यश्रियः शेखरं सुव्रतः प्राणिगोपकारेकबद्धत्रतः । वन्द्यमानक्रमः स्वर्गिवर्गैर्मुदा संपनीपद्यतां श्रेयसे वः सदा ॥ १४ ॥ श्रीप्रतिष्ठानतीर्थस्य श्रीजिनप्रभसूरयः । कल्पमेतं विरचयां बभूवुर्भूतये सताम् ॥ १४ ॥ ॥ श्रीमतिष्ठानपत्तनकल्पः ॥
॥ ग्रं० १९, अ० १५ ॥
1 P विधायान्यत्र 'निश्यतीति' । 2 P विनाऽन्यत्र 'मितः'। 3 P सात° ।
४७
5
10
15
20
25
30