________________
४६
विविधतीर्थकल्प आइया । संतुटेणं महानारदेणं गोसहस्सं दविणजाय पहाणमुज्जाणं वत्थसयं कंबलसयं अगुरुचंदणकप्पूराइगंधदबाई च दाउमाढत्ताणि । तओ गुरुहिं-साइणं एयं न कप्पइ ति संबोहिऊण महारायं पडिसिद्धं सवं वत्थु । पुणो रायाहिरायस्स मा अप्पत्ति होहि ति किंचि कंबल-वत्थागरुमाइ अंगीकयं रायाभिओगेणं । तओ नाणादेसंतरागयपंडिएहिं सह वायगोटैि कारवित्ता मयगलहत्थिजुअलं आणाविअं । एगम्मि गुरुणो अन्नम्मि य सिरिजिणदेवायरिया आरोवित्ता 5 वजंतीसु अट्ठसु सुरत्ताणिअमयण मेरीसु, पूरिजमाणेसु जमलसंखेसु, घुम्मतेलु मुअंगमद्दलकंसालढोल्लाइसद्देसु, पढ़तेसु भट्टघट्टेसु चाउवण्णसमेया चउविहसंघसंजुत्ता य सूरिणो पोसहसालं पट्टविया । सावएहिं पवेसमहूसवो विहिओ । दिण्णाई महादाणाई । पुणो पातसाहिणा समप्पिरं सयल सेअंबरदसणउवद्दवरवखणखमं फुरमाणं । पेसिआ चउद्दिसिं गुरुहिं तस्स पडिच्छंदया । जाया सासणुन्नई । अन्नया मग्गिों सूरीहिं सिरिसत्तुंजय-गिरिनार-फलवद्धीपमुहतित्था रक्खणत्थं फुरमाणं । दिन्नं तक्षणं चेव सबभोमेणं । पेसिअं तं तित्थेलु । मोझ्या गुरुवयणाणंतरमेव अणेगे बंदिणो 10 रायाहिराएण । पुणरवि सोमवारदिवसे गुरुणो पत्ता राय उलं वरिसंते जलहरे । भिट्टिओ सुरत्ताणो । कद्दमखरंटिअपाया गुरूणं लुहाविया महाराएण मलिककाफूर पासाओ पवरसिचयखंडेण । तओ आसीवाए दिण्णे वण्णणाकबे वक्खाणिए अईव चमकरिअचित्तो जाओ महानरिंदो । अवसरं नाऊण मगिया सबसरुवकहणपुर्व भगवओ महावीरस्स पडिमा । दिण्णा य ताओ ताओ सुकुमारगोट्ठीओ काऊण एगच्छत्तवसुहाहिवइणा । आणाविया तुगुलकाबादकोसाओ । तओ
असूअगाणं मलिक्काणं खंधे दाऊग सयलसभासमक्वं अप्पणो अग्गे आणाविअ दणं च समप्पिआ गुरूणं । तओ 15 महूसयपभावणापुत्वं सुक्खासणष्टुिआ पवेसिआ सयलसंघेण मलिकताजदीनसराईए चेईए य ठाविआ । गुरूहिं वासक्खेवो कओ । पूइज्जइ महापूआहिं ।
तओ महारायस्स आएसेणं सिरिजिणदेवसूरिणो अप्पपनरसमे दिल्लीमंडले ठावित्ता पट्ठिा कमेण गुरुणो मरहट्ठमंडले । दिण्णा रायाहिराएण साययसंघसहिआणं गुरूणं वसहकरहतुरयगुलइणी सुक्खासणाइसामग्गी । अंतरालनगरेसु पभावणं कुणता पए पए संवेहिं सम्माणिज्जमाणा अपुवतित्थाई नमसंता सूरिणो कमेण पत्ता देव20 गिरिनगरं । संघेण पवेसमहूसयो कओ, संधपूआ य जाया। पइट्ठाणपुरे य जीवंतसामि-मुणिसुन्वयपडिमा ।
संघवइजगसीह-साहण-मल्लदेवप्पमुहसंघसहिएहिं जत्ता कया । पच्छा दिल्लीए विजयकडए जिणदेवसूरीहिं दिट्ठो महाराओ । विष्णो बहुमाणो । एगा च सराई दिण्या । सुरत्ताणसराइ त्ति तीसे नाम ठविअं । तत्थ चत्वारि सयाइं सावयकुलाणं निवासत्थं आइटाणि । तत्थ काराविआ पोसहसाला कलिकालचक्कट्टिणा चेईयं च । ठाविओ तत्थ सो चेव देवो सिरिमहावीरो । पूअंति तिकालं महरिहपूआपयारेहिं भगवंतं परतित्थिया सेयंवरभत्ता 25 दियंवरभत्ता य साचया ।
दद्रूण सिरिमहम्मदसाहिकयं सासणुन्नई । एवं पंचमकालं पि चउत्थमेव कालं कलिंति जणा ॥१॥ विंबं पडियडिंबं वीरजिणेसस्स धुअकिलेसस्स । आचंदसूरिअमिणं मणनयणाणंदणं जयइ ॥ २॥ कण्णाणयपुरसंतिअदेवमहावीरपडिमकप्पोयं । लिहिओ मुणीसरेणं जिणसिंह मुणिंदसीसेणं ॥ ३ ॥
॥ इति कन्यानयनीयमहावीरप्रतिमाकल्पः ।।
॥अं० ७७, अ० १५॥
30
IPदिणे। 2A B मल्लिक; P मलिककापूर; Pa मलिककापूर। 3 BC Pa जिणसंघ' ।