________________
कन्यानयनीयमहावीरप्रतिमाकल्पः ।
२२. कन्यानयनीयमहावीरप्रतिमाकल्पः । पणमिय अमियगुणगणं' सुरगिरिधीरं जिणं महावीरं । कण्णाणयपुरठिअतप्पडिमाकप्पं किमवि वुच्छं ॥ १ ॥ __चोलदेसावयंसे कण्णाणयनयरे विक्रमपुरवस्थञ्चपहुजिणवइसरिचुल्लपिउसाहुमाणदेव काराविया' बारहसयतित्तीसे विक्कमवरिसे (१२३३) आसाढसुद्धदसमीगुरुदिवसे सिरिजिणवइसूरीहिं अम्हेच्चय पुवायरिएहिं पइट्ठिया मम्माणसेलसमुग्गयजोईसरोवलघडिया तेवीसपत्वपरिमाणा नहसुत्तिलग्गणे वि घंट व सदं । कुणंती सिरिमहावीरपडिमा सुमिणयाएसेण अनकवालाभिहाणपुढविघाउ विसेससंफासेणं सन्निहियपाडिहेरा सावयसंघेण चिरं पूइया । जाब बारहसयअडयाले (१२४८) विकमाइनसंवच्छरे चाहुयाणकुलपईवे सिरिपुहविरायनरिंदे सुरत्ताण साहवदीणेण निणं नीए रज्जपहाणेण परमसावरण सिडिरामदेवेण सावयसंघस्स लेहो पेसिओ, जहा-तुरुकरजं संजायं । सिरिमहावीरपडिमा पच्छन्नं धारियबा । तओ सावएहिं दाहिमकुलमंडणकयंवासमंडलियनामंकिए कयंवासस्थले विडलबालुआपूरे ठाविया । [ताव तत्थ टिया ] जाय तेरह-10 सयइक्कारसे (१३११) विकमवरिसे संजाए अइदारुणे दुभिक्खे अणिवहंतो जोजओ नाम" सुत्तहारो जीवियानिमित्तं सुभिक्खदेसं पइ सकुटुंयो" चलिओ कण्णाणयाओ। पढमपयाणयं थोवं कायचं ति कलिऊण *कर्यवासत्थले चेव तं रयणि वुत्थो । अड्डरत्ते देवयाए तस्स सुमिणं दिग्णं, जहा-इत्थ तुम जत्थ सुत्तोसि तस्स हिढे भगवओ महावीरस्स पडिमा एत्तिएसु हत्थेसु चिट्टइ । तुमए वि देसंतरे न गंतवं । भविस्सइ इत्येव ते निबाहु त्ति । तेण ससंभमं पडिबुद्धेण तं ठाणं पुत्ताई हिं खणाविरं । जाव दिट्ठा सा पडिमा । तओ हिह"तुट्टेण नयरं गंतूण 15 सावयसंघस्स निवेइयं । सावएहिं महूसवपुरस्सरं परमेसरो पवेसिऊण ठाविओ चेईहरे । पूइज्जए तिक्कालं । अणेगवारं तुरुक्कउबद्दवाओ मुक्को । तम्स य सुत्तहारस्स सावएहिं वित्तिनिवाहो कारिओ । पडिमाए परिगरो य गवेसिओ तेहिं न लद्धो। कत्थवि थलपरिसरे चिट्टइ । तत्थ य पसस्थिसंवच्छराइ लिहिअं संभाविज्जइ । अन्नया "हवणे संद भयवओ सरीरे पसेओ पसरंतो दिट्टो । लूहिज्जमाणो वि जाव न विस्मइ ताव नायं सड्ढेहिं वियड्डेहिं जहा को वि उवद्दवो अवस्सं इत्थ होही । जाय पभाए जट्टअरायउत्ताणं धाडी समागया । नयरं सबओ विद्धत्थं । एवं पायडयमावो 20 सामी तावपूईओ जाव तेरहसयपंचासीओ (१३८५) संवच्छरो | तम्मि वरिसे आगएणं आसीनयरसिकदारेणं' 1 अलविअवंससं जाएणं घोरपरिणामेणं सावया साहणो अचंदीए काउंविडंबिया सिरिपासनाहबिच सेलमयं भग्गं । सा पुण सिरिमहावीरपडिमा अखंडिआचेव सगडमारोवित्ता दिल्लीपुरमाणेऊण"तुगुलकाबादट्ठिअसुरत्ताणभंडारे ठाविया । सिरिसुरत्ताणो किरि आगओ संतो जं आइसिहिइ तं करिस्सामु त्ति ठिया पन्नरसमासे तुरुक्कबंदीए । जाव समागओ कालक्कमेण देवगिरिनयराओ जोगिणिपुरं सिरिमहम्मदसुरत्ताणो ।
25 अन्नया बहिया जणवयविहारं विहरित्ता संपत्ता" दिल्लीसाहापुरे खरयरगच्छालंकारसिरिजिणसिंहसूरिपट्टपइटिया सिरिजिणप्पहरिणो । कमेण महारासयभाए पंडिअगुट्ठीए पथुआए, को नाम विसिट्टयरो पंडिओ ति रायराएण पुढे जोइसिअधाराधरेण तेसिं गुणत्थुई पारद्धा । तओ महाराएणं तं चैव पेसिअ सबहुमाणं आणाविआ पोससुद्धबीयाए संझाए सूरिणो । भिडिओ तेहिं महारायाहिराओ। अच्चासन्ने उक्वेसिअ कुसलाइवत्तं पुच्छिअ आयण्णिओ अहिणवकवआसीवाओ । चिरं अद्धरत्तं जाव एगंते गुट्ठी कया । तत्थेव रत्तिं च सावित्ता पभाए पुणो 30
1 D°मणं । 2 P साहुदेव । 3 BC Pa काराविय: D कारावि। 4 A B जोईरसो। 5 P सुमिणायासेण । 6 B °धातु.17 P पच्छला। 8P धारे। 9 D दाडिम10 B °वासस्थलिए। 1P आदर्श एवैतद्वाक्यं दृश्यते । 11 P विना नास्यन्यत्र । 12P सकुडं। 13 B D Pa कइंवास। 14P हट्ट। 15P पदवणेण। 16P विहायान्यत्र न दृश्यते इदं पदम् । 0.0 एतदन्तर्गतः पाठः पतितः D प्रती। 17 P एतत्पदं नास्ति। 18 P लूवि (दि?) यवंसजाएण। 19 B C D Pa तुगलाबाद। 20 P जणवयं विहरित्ता। 21 P नास्ति । 22P पुट्ठो। 23 P सूरिणा। 24 P रत्तिं वसित्ता।
--