________________
१४
विविधतीर्थकल्पे मज्झिमपावाए पुर्वि अपावापुरि त्ति नामं आसि । सक्केणं पावापुरि ति नामं कयं । जेण इत्थ महावीरसामी कालगओ।
इत्येव य पुरीए यइसाहसुद्धइक्कारसीदिवसे जंभिअगामाओ रतिं बारसजोअणाणि आगंतूण पुबण्हदेसकाले महासेणवणे भगवया गोअमाई गणहरा खं(पं? )डिअगणपरिवुडा दिक्खिआ प्पमुइया । गणानुन्नाया तेसिं दिण्णा । 5 तेहिं च निसिज्जातिगेण उप्पाय-विगम-धुवयालक्खणं पयतिगं लखूण सामिसगासाओ तक्खणं दुवालसंगी विरइया ।
इत्येव य नयरीए भयवओ कण्णेहिंतो सिद्धत्थवाणिअउवक्कमेण खरयविज्जेण' कडसलाया उद्धरिया । तदुद्धरणे य पवेयणावसेण भयवया चिक्काररवो मुक्को । तेण पञ्चासण्णपचओ दुहा जाओ । अज्ज वि तत्थ' अंतरालसंधिमम्गो दीसह।
तहा इत्थेव पुरीए कत्तियअमावसारयणीए भयवओ निवागट्टाणे मिच्छद्दिट्ठीहिं सिरिवीरथूभट्टाणठाविअनागमं10 डवे अज वि चाउवण्णियलोआ जत्तामहूसवं करिति । तीए चेव एगरत्तीए देवयाणुभावेणं कूवायड्डिअजलपुण्णमल्लियाए दीवो पज्जलई तिल्लं विणा।
पुव्युत्ता य अत्था भयवया इत्थेव नयरे वक्खाणिया । इत्येव य भगवं संपत्तो सिद्धिं । इचाइ अच्चब्भुअभूअसंविहाणठाणं पावापुरीमहातित्थं ।।
इय पावापुरीकप्पो दीवमहुप्पत्तिभणणरमणिज्जो । जिणपहसूरीहिं कओ ठिएहिं सिरिदेवगिरिनयरे ॥ १॥ 15 तेरहसत्तासीए विकमवरिसंमि भद्दवयबहुले । पूसक्कबारसीए समथिओ एस सस्थिकरो ॥ २॥ ॥ समाप्तोऽयं श्रीअपापाबृहत्कल्पो दीपोत्सवकल्पो वा ।।
॥ ग्रं० ४१६, अ० ७॥
1 BD Pac विजेसु। 2 BD Pa तत्थ अंतत्य । 3 BD Pa-b पचलति ।