Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 78
________________ ४६ विविधतीर्थकल्प आइया । संतुटेणं महानारदेणं गोसहस्सं दविणजाय पहाणमुज्जाणं वत्थसयं कंबलसयं अगुरुचंदणकप्पूराइगंधदबाई च दाउमाढत्ताणि । तओ गुरुहिं-साइणं एयं न कप्पइ ति संबोहिऊण महारायं पडिसिद्धं सवं वत्थु । पुणो रायाहिरायस्स मा अप्पत्ति होहि ति किंचि कंबल-वत्थागरुमाइ अंगीकयं रायाभिओगेणं । तओ नाणादेसंतरागयपंडिएहिं सह वायगोटैि कारवित्ता मयगलहत्थिजुअलं आणाविअं । एगम्मि गुरुणो अन्नम्मि य सिरिजिणदेवायरिया आरोवित्ता 5 वजंतीसु अट्ठसु सुरत्ताणिअमयण मेरीसु, पूरिजमाणेसु जमलसंखेसु, घुम्मतेलु मुअंगमद्दलकंसालढोल्लाइसद्देसु, पढ़तेसु भट्टघट्टेसु चाउवण्णसमेया चउविहसंघसंजुत्ता य सूरिणो पोसहसालं पट्टविया । सावएहिं पवेसमहूसवो विहिओ । दिण्णाई महादाणाई । पुणो पातसाहिणा समप्पिरं सयल सेअंबरदसणउवद्दवरवखणखमं फुरमाणं । पेसिआ चउद्दिसिं गुरुहिं तस्स पडिच्छंदया । जाया सासणुन्नई । अन्नया मग्गिों सूरीहिं सिरिसत्तुंजय-गिरिनार-फलवद्धीपमुहतित्था रक्खणत्थं फुरमाणं । दिन्नं तक्षणं चेव सबभोमेणं । पेसिअं तं तित्थेलु । मोझ्या गुरुवयणाणंतरमेव अणेगे बंदिणो 10 रायाहिराएण । पुणरवि सोमवारदिवसे गुरुणो पत्ता राय उलं वरिसंते जलहरे । भिट्टिओ सुरत्ताणो । कद्दमखरंटिअपाया गुरूणं लुहाविया महाराएण मलिककाफूर पासाओ पवरसिचयखंडेण । तओ आसीवाए दिण्णे वण्णणाकबे वक्खाणिए अईव चमकरिअचित्तो जाओ महानरिंदो । अवसरं नाऊण मगिया सबसरुवकहणपुर्व भगवओ महावीरस्स पडिमा । दिण्णा य ताओ ताओ सुकुमारगोट्ठीओ काऊण एगच्छत्तवसुहाहिवइणा । आणाविया तुगुलकाबादकोसाओ । तओ असूअगाणं मलिक्काणं खंधे दाऊग सयलसभासमक्वं अप्पणो अग्गे आणाविअ दणं च समप्पिआ गुरूणं । तओ 15 महूसयपभावणापुत्वं सुक्खासणष्टुिआ पवेसिआ सयलसंघेण मलिकताजदीनसराईए चेईए य ठाविआ । गुरूहिं वासक्खेवो कओ । पूइज्जइ महापूआहिं । तओ महारायस्स आएसेणं सिरिजिणदेवसूरिणो अप्पपनरसमे दिल्लीमंडले ठावित्ता पट्ठिा कमेण गुरुणो मरहट्ठमंडले । दिण्णा रायाहिराएण साययसंघसहिआणं गुरूणं वसहकरहतुरयगुलइणी सुक्खासणाइसामग्गी । अंतरालनगरेसु पभावणं कुणता पए पए संवेहिं सम्माणिज्जमाणा अपुवतित्थाई नमसंता सूरिणो कमेण पत्ता देव20 गिरिनगरं । संघेण पवेसमहूसयो कओ, संधपूआ य जाया। पइट्ठाणपुरे य जीवंतसामि-मुणिसुन्वयपडिमा । संघवइजगसीह-साहण-मल्लदेवप्पमुहसंघसहिएहिं जत्ता कया । पच्छा दिल्लीए विजयकडए जिणदेवसूरीहिं दिट्ठो महाराओ । विष्णो बहुमाणो । एगा च सराई दिण्या । सुरत्ताणसराइ त्ति तीसे नाम ठविअं । तत्थ चत्वारि सयाइं सावयकुलाणं निवासत्थं आइटाणि । तत्थ काराविआ पोसहसाला कलिकालचक्कट्टिणा चेईयं च । ठाविओ तत्थ सो चेव देवो सिरिमहावीरो । पूअंति तिकालं महरिहपूआपयारेहिं भगवंतं परतित्थिया सेयंवरभत्ता 25 दियंवरभत्ता य साचया । दद्रूण सिरिमहम्मदसाहिकयं सासणुन्नई । एवं पंचमकालं पि चउत्थमेव कालं कलिंति जणा ॥१॥ विंबं पडियडिंबं वीरजिणेसस्स धुअकिलेसस्स । आचंदसूरिअमिणं मणनयणाणंदणं जयइ ॥ २॥ कण्णाणयपुरसंतिअदेवमहावीरपडिमकप्पोयं । लिहिओ मुणीसरेणं जिणसिंह मुणिंदसीसेणं ॥ ३ ॥ ॥ इति कन्यानयनीयमहावीरप्रतिमाकल्पः ।। ॥अं० ७७, अ० १५॥ 30 IPदिणे। 2A B मल्लिक; P मलिककापूर; Pa मलिककापूर। 3 BC Pa जिणसंघ' ।

Loading...

Page Navigation
1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160