Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 77
________________ कन्यानयनीयमहावीरप्रतिमाकल्पः । २२. कन्यानयनीयमहावीरप्रतिमाकल्पः । पणमिय अमियगुणगणं' सुरगिरिधीरं जिणं महावीरं । कण्णाणयपुरठिअतप्पडिमाकप्पं किमवि वुच्छं ॥ १ ॥ __चोलदेसावयंसे कण्णाणयनयरे विक्रमपुरवस्थञ्चपहुजिणवइसरिचुल्लपिउसाहुमाणदेव काराविया' बारहसयतित्तीसे विक्कमवरिसे (१२३३) आसाढसुद्धदसमीगुरुदिवसे सिरिजिणवइसूरीहिं अम्हेच्चय पुवायरिएहिं पइट्ठिया मम्माणसेलसमुग्गयजोईसरोवलघडिया तेवीसपत्वपरिमाणा नहसुत्तिलग्गणे वि घंट व सदं । कुणंती सिरिमहावीरपडिमा सुमिणयाएसेण अनकवालाभिहाणपुढविघाउ विसेससंफासेणं सन्निहियपाडिहेरा सावयसंघेण चिरं पूइया । जाब बारहसयअडयाले (१२४८) विकमाइनसंवच्छरे चाहुयाणकुलपईवे सिरिपुहविरायनरिंदे सुरत्ताण साहवदीणेण निणं नीए रज्जपहाणेण परमसावरण सिडिरामदेवेण सावयसंघस्स लेहो पेसिओ, जहा-तुरुकरजं संजायं । सिरिमहावीरपडिमा पच्छन्नं धारियबा । तओ सावएहिं दाहिमकुलमंडणकयंवासमंडलियनामंकिए कयंवासस्थले विडलबालुआपूरे ठाविया । [ताव तत्थ टिया ] जाय तेरह-10 सयइक्कारसे (१३११) विकमवरिसे संजाए अइदारुणे दुभिक्खे अणिवहंतो जोजओ नाम" सुत्तहारो जीवियानिमित्तं सुभिक्खदेसं पइ सकुटुंयो" चलिओ कण्णाणयाओ। पढमपयाणयं थोवं कायचं ति कलिऊण *कर्यवासत्थले चेव तं रयणि वुत्थो । अड्डरत्ते देवयाए तस्स सुमिणं दिग्णं, जहा-इत्थ तुम जत्थ सुत्तोसि तस्स हिढे भगवओ महावीरस्स पडिमा एत्तिएसु हत्थेसु चिट्टइ । तुमए वि देसंतरे न गंतवं । भविस्सइ इत्येव ते निबाहु त्ति । तेण ससंभमं पडिबुद्धेण तं ठाणं पुत्ताई हिं खणाविरं । जाव दिट्ठा सा पडिमा । तओ हिह"तुट्टेण नयरं गंतूण 15 सावयसंघस्स निवेइयं । सावएहिं महूसवपुरस्सरं परमेसरो पवेसिऊण ठाविओ चेईहरे । पूइज्जए तिक्कालं । अणेगवारं तुरुक्कउबद्दवाओ मुक्को । तम्स य सुत्तहारस्स सावएहिं वित्तिनिवाहो कारिओ । पडिमाए परिगरो य गवेसिओ तेहिं न लद्धो। कत्थवि थलपरिसरे चिट्टइ । तत्थ य पसस्थिसंवच्छराइ लिहिअं संभाविज्जइ । अन्नया "हवणे संद भयवओ सरीरे पसेओ पसरंतो दिट्टो । लूहिज्जमाणो वि जाव न विस्मइ ताव नायं सड्ढेहिं वियड्डेहिं जहा को वि उवद्दवो अवस्सं इत्थ होही । जाय पभाए जट्टअरायउत्ताणं धाडी समागया । नयरं सबओ विद्धत्थं । एवं पायडयमावो 20 सामी तावपूईओ जाव तेरहसयपंचासीओ (१३८५) संवच्छरो | तम्मि वरिसे आगएणं आसीनयरसिकदारेणं' 1 अलविअवंससं जाएणं घोरपरिणामेणं सावया साहणो अचंदीए काउंविडंबिया सिरिपासनाहबिच सेलमयं भग्गं । सा पुण सिरिमहावीरपडिमा अखंडिआचेव सगडमारोवित्ता दिल्लीपुरमाणेऊण"तुगुलकाबादट्ठिअसुरत्ताणभंडारे ठाविया । सिरिसुरत्ताणो किरि आगओ संतो जं आइसिहिइ तं करिस्सामु त्ति ठिया पन्नरसमासे तुरुक्कबंदीए । जाव समागओ कालक्कमेण देवगिरिनयराओ जोगिणिपुरं सिरिमहम्मदसुरत्ताणो । 25 अन्नया बहिया जणवयविहारं विहरित्ता संपत्ता" दिल्लीसाहापुरे खरयरगच्छालंकारसिरिजिणसिंहसूरिपट्टपइटिया सिरिजिणप्पहरिणो । कमेण महारासयभाए पंडिअगुट्ठीए पथुआए, को नाम विसिट्टयरो पंडिओ ति रायराएण पुढे जोइसिअधाराधरेण तेसिं गुणत्थुई पारद्धा । तओ महाराएणं तं चैव पेसिअ सबहुमाणं आणाविआ पोससुद्धबीयाए संझाए सूरिणो । भिडिओ तेहिं महारायाहिराओ। अच्चासन्ने उक्वेसिअ कुसलाइवत्तं पुच्छिअ आयण्णिओ अहिणवकवआसीवाओ । चिरं अद्धरत्तं जाव एगंते गुट्ठी कया । तत्थेव रत्तिं च सावित्ता पभाए पुणो 30 1 D°मणं । 2 P साहुदेव । 3 BC Pa काराविय: D कारावि। 4 A B जोईरसो। 5 P सुमिणायासेण । 6 B °धातु.17 P पच्छला। 8P धारे। 9 D दाडिम10 B °वासस्थलिए। 1P आदर्श एवैतद्वाक्यं दृश्यते । 11 P विना नास्यन्यत्र । 12P सकुडं। 13 B D Pa कइंवास। 14P हट्ट। 15P पदवणेण। 16P विहायान्यत्र न दृश्यते इदं पदम् । 0.0 एतदन्तर्गतः पाठः पतितः D प्रती। 17 P एतत्पदं नास्ति। 18 P लूवि (दि?) यवंसजाएण। 19 B C D Pa तुगलाबाद। 20 P जणवयं विहरित्ता। 21 P नास्ति । 22P पुट्ठो। 23 P सूरिणा। 24 P रत्तिं वसित्ता। --

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160