Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अणहिलपुरस्थितअरिष्टनेमिकल्यः ।
२६. अणहिलपुरस्थितअरिष्टनेमिकल्पः । पणमिअ अरिट्ठनेमिं अणहिलपुरपट्टणावयंसस्स। बंभाणगच्छनिस्सिअअरिट्टनेमिस्स कित्तिमो कप्पं ॥१॥
पुचि किर सिरिकपणउज्जनयरे जक्खो नाम महिड्विसंपन्नो नेगमो हुत्या । सो अण्णया वणिजकने महया बइल्लसत्येणं कयाणगाणि गहिऊण कपणउज्जपडिबद्धं कन्नवज्जा हिवयुआए महणिगाए कंचुलिआसंबंधे दिण्णं गुजरदेसं पइ पट्टिओ आवासिओ अ कमेण लक्खारामे सरस्सईनईतडे । पुर्वि अणहिल्लवाडयपट्टणनिवे-5 सट्ठाणं किर तं आसि । तत्थ सत्थं निवेसित्ता अच्छंतस्स तम्स नेगमस्स पत्तो वासारत्तो । वरिसिउं पवत्ता जलहरा । अन्नया भद्दवयमासे सो बइल्लसत्थों सबो वि कत्थ वि गओ । को वि न जाणइ । सश्वत्थ गवेसाविओ वि न लद्धो । तओ सबस्सनासे इच अचंतचिंताउरस्स तस्स रत्तीए आगया सुमिणम्मि भगवई अंबादेवी । भणिअं च तीए-वच्छ ! जग्गसि सुवसि वा ? । जवखेण वुत्तं-अम्मो ! कओ मे निद्दा । जस्स बइल्लसत्थो सबस्सभूओ विप्पणट्ठो । देवीए साहिअं-भद्द ! एयम्मि लक्खारामे अंविलियाथुडस्स हिढे पडिमातिगं वइ । पुरिसतिगं खणावित्ता तं गहेयत्वं ! 10 एगा पडिमा सिरिअरिट्ठनेमिसामिणो, अवरा सिरिपासनाहस्स, अन्ना य अंबियादेवीए । जक्क्षण घागरियं-भयवइ ! अंबिलियाथुडाणं बाहुल्ले सो पएसो नाम कहं नायबो ? । देवीए जंपि-धाउमयं मंडलं पुप्फपयर च जत्थ पाससि तं चेव ठाणं पडिमातिगस्स जाणिज्जासि । तम्मि पडिमातिगे पयडीकए पूइ जंते अ तुज्झ बइल्ला सयमेव आगच्छिहिति । पहाए तेण उट्ठेऊण वलिविहाणपुवं तहा कए पयडीहूआओ तिण्णिवि पडिमाओ । पूइयाओ विहिपुवं । खणमित्तेण अतकिअमेव आगया बइल्ला। संतुट्टो नेगमो । कमेण कारिओ तत्थ पासाओ । ठावियाओ15 पडिमाओ।
___ अन्नया अइच्छिए वासारते अग्गहारगामाओ अट्ठारससयपट्टसालियघरअलंकियाओ बंभाणगच्छमंडणा सिरिजसोभद्दसूरिणो खंभाइत्तनयरोवरि विहरंता तत्थ आगया । लोगेहिं विन्नवि-भयवं ! तित्थं उल्लंघिउं गंतुं न कप्पइ पुरओ । तओ" तेहिं सूरीहिं तत्थ ताओ नमंसिआओ पडिमाओ ! मग्गसिरपुण्णिमाए धयारोवो महूसवपुर्व कओ। अन्ज वि पइवरिसं तम्मि चेव दिणे धयारोवो कीरइ । सो य धयारोवमहूसवो विक्कमाइचाओ पंचसु 20 सएसु दुत्तरेसु वरिसाणं (५०२ ) अइकंतेसु संवुत्तो।
तओ अट्ठसएसु दुउत्तरेसु (८०२ ) विक्कमवासेसु अणहिल्लगोवालपरिक्खिअपएसे लक्खारामट्ठाणे पट्टणं चाउक्कड वंसमुत्ताहलेण वणरायराइणा निवेसि । तत्थ वर्णराय-जोगराय-क्खेमरायभूअर्ड चेयरसीह-यणाइच्च-सामंतसीहनामाणो सत्त चाउक्कडवंसरायाणो जाया । तो तत्थेव पुरे चालुकसे मूलराय-चामुण्डराय-वल्लभराय-दुल्लहराय -भीमदेव-कण्ण-जयसिंहदेव-कुमारपालदे-25 व-अजयंदेव-बालमूलराय-भीमदेवाभिहाणा एगारस नरिंदा । तओ वाघेलाअन्नए लूणप्पसाय-वीरेधवल-वीसलदेव-अज्जुणदेव-सारंगदेव-कण्णदेवा नरिंदा संजाया । तत्तो" अल्लावदीणाइसुरत्ताणाणं गुजरधरित्तीए आणा पयट्टा । सो अ अरिट्टनेमिसामी कोहंडीकयपाडिहेरो अन्ज वि तहेव पूइज्जइ त्ति । अरिष्टनेमिकल्पोऽयं लिखितः श्रेयसेऽस्तु वः । मुखात्पुराविदां श्रुत्वा श्रीजिनप्रभसूरिभिः ॥ १॥
॥ इति अरिष्टनेमिकल्पः॥
॥ मं० ३३ ॥
30
1P पडिबुद्ध। 2 P कमउज्जा। 3P मयाणिगाए। 4 Pa देसे। 5Pa पहिओ। 6P पवित्तिया । 7 C Pa बयल। 8 P जक्खेणुत्तं। 9 B C Pa भययं । 10 P जंपियं देवीए। 11B नास्ति 'तो'। 12 Bचाउकडा 13Cक्यरसी। 14 Paनास्ति एतनाम। 15 तओ।

Page Navigation
1 ... 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160