Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
प्रतिष्ठानपत्तनकल्पः ।
२३. प्रतिष्ठानपत्तन कल्पः [१] । जीयाज्जैत्रं पत्तनं पूतमेतद्गोदावर्याः श्रीप्रतिष्ठानसम् रत्नापीडं श्रीमहाराष्ट्रलक्ष्म्या रम्यं हम्यैनेंत्रशैत्यैश्च चैत्यैः ॥ १ ॥ अष्टषष्टिकका अत्र तीर्था द्वापञ्चाशज्जज्ञिरे चात्र वीराः । पृथ्वीशानां न प्रवेशोत्र वीरक्षेत्रत्वेन प्रौढतेजोरवीणाम् ॥ २ ॥ निश्यतीत्य' पुटभेदनतोऽस्मात् षष्टियोजनमितं किल वर्त्म | बोधनाय भृगुकच्छमगच्छद्वाजिनो जिनपतिः कमठाङ्कः ॥ ३ ॥ अन्वितन्त्रिनवतेर्नवशत्या अत्ययेऽत्र शरदां जिनमोक्षात् । कालको व्यधित वार्षिकमाये : पर्व भाद्रपद शुक्लचतुर्थ्याम् ॥ ४ ॥ तत्तदायतनपङ्क्विीक्षणादत्र मुञ्चति जनो विचक्षणः । तत्क्षणात्सुर विमानधोरणि श्रीविलोकविषयं कुतूहलम् ॥ ५ ॥ 'शातवाहनपुरस्सरा नृपाश्चित्रकारिचरिता इहाभवन् । दैवतैर्बहुविधैरधिष्ठिते चात्र सत्रसदनान्यनेकशः ॥ ६ ॥ कपिला त्रेय बृहस्पति - पञ्चाला इह महीभृदुपरोधात् । न्यस्तस्वचतुर्लक्षग्रन्थार्थं श्लोकमेकमप्रथयन् ॥ ७ ॥
स चायं श्लोक:
जीर्णे भोजनमात्रेयः, कपिलः प्राणिनां दया । बृहस्पतिरविश्वासः, पञ्चालः स्त्रीषु मार्दवम् ॥ ८ ॥ इह जयति शोरमृतच्छटा सुदृभ्यर्हिणां पयोदघटा । जीवत्स्वामिप्रतिमा श्रीमन्मुनिसुव्रतस्य लेप्यमयी ॥ ९ ॥ वर्षाणामेकादशलक्षाप्यष्टायुतानि सार्धानि ।
अष्टौ शतानि षट्पञ्चाशानीत्यजनि कालोऽस्याः ॥ १० ॥ इह सुव्रतजिनचैत्ये यात्रामासूत्र्य विहितविविधमहाम् । भव्याश्चिन्वन्त्यैहिकपारत्रिकशर्मसम्पत्तीः ॥ ११ ॥ प्रासादेऽत्र श्रीजिनराजां चारु चकासति लेप्यमयानि । बिम्बान्यप्रतिबिम्बरुचीनि प्रीतिस्फीतिं वदति जनानाम् ॥ १२ ॥ अम्बादेवी क्षेत्राधिपतिर्यक्षाधिपतिश्चापि कपर्दी | एते चैत्यं समधिवसन्तः श्रीसङ्घस्य अन्त्युपसर्गान् ॥ १३ ॥
अत्र चैत्यश्रियः शेखरं सुव्रतः प्राणिगोपकारेकबद्धत्रतः । वन्द्यमानक्रमः स्वर्गिवर्गैर्मुदा संपनीपद्यतां श्रेयसे वः सदा ॥ १४ ॥ श्रीप्रतिष्ठानतीर्थस्य श्रीजिनप्रभसूरयः । कल्पमेतं विरचयां बभूवुर्भूतये सताम् ॥ १४ ॥ ॥ श्रीमतिष्ठानपत्तनकल्पः ॥
॥ ग्रं० १९, अ० १५ ॥
1 P विधायान्यत्र 'निश्यतीति' । 2 P विनाऽन्यत्र 'मितः'। 3 P सात° ।
४७
5
10
15
20
25
30

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160