Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 52
________________ २० विविधतीर्थ कल्पे इय एस महुरकप्पो जिण हसूरीहिं वणिओ किं पि । भविएहिं सइ पढिज्जड इह परलोइअसुहत्थीहिं ॥ १ ॥ भआिण पुण्णरिडी जा जायइ महुरतित्थजत्ताए । असि कप्पे निसुए सा जायइ अबहिअमणाणं || २ || ॥ श्रीमथुराकल्पः समाप्तः ॥ ॥ मं० ११३, अ० २९ ॥ १०. अश्वावबोधतीर्थकल्पः । नमिऊण सुब्वयजिणं परोवयारिकरसिअमसिअरुई । अस्सावबोहतित्थस्स कप्पमप्पं भणामि अहं ॥ १ ॥ सिरिमुणि सुव्वयसामी उप्पन्नकेवलो विहरंतो एगया पट्टाणपुराओ एगरयणीए सहिजोअणाणि लंबि पारद्धअस्समेहजपणेण जिअसत्तुराइमा निआसणतुरंगमं सबलक्खणसंपन्नं होमि मिच्छिओ । मा अट्टज्झाणाओ दुई जाहि ति पडिबोउं लाडदेसमंडणे नम्मयानईअलंकिए भरुअच्छनयरे कोरिंटवणं पत्तो । समवसरणे 10 गया लोआ बंदिउं । राया वि गयारूढो आगम्म भगवंतं पणमिओ । इत्यंतरे सो हरी सिच्छाए विहरंतो निउत्तपुरिसेहिं समं तत्थागओ सामिणो रूवमप्पाडरूवं पासिंतो निच्चलो संजाओ । सुआ य धम्मदेसणा तेण । भणिओ असे पुत्रभवो भगवया । जहा—पुत्रभवे इहेव जंबुद्दीवे दीवे' अवरविदेहे पुक्खलविजए चंपाए नयरीए सुरसिद्धो नाम राया अहमासि । मज्झ परममित्तं तुमं मइसारो नाम मंती हुत्था । अहं नंदणगुरुपायसूले दिक्खं पडिवज्जिय पत्तो पाणयकप्पे । तत्थ वीसं सागरोवमाइं आउं परिवालित्ता तओ चुओऽहं तित्थयरो जाओ । तुमं च 15 उवज्जिअनराऊ भारहे वासे पउमिणिसंडनयरे सागरदत्तो नाम सत्थवाहो अहेसि । मिच्छद्दिट्टी विणीओ अ | अन्नया तुमए कारिअं सिवाययणं । तप्पूयणत्थं च आरामो रोविओ । तावसो अ एगो तस्स चिंताकरणे निउत्तो । गुरुआएसेणं सबओवि किरिआओ. सच्चाविंतो तुमं कालं गमेसि । जिणधम्मनामएणं सावरणं तुज्झ जाया परमा मित्ती । तेण सद्धि एगया गओ तुमं साहसगासे । तेहिं देसणंतरे भणिअं जो कारवेइ पडिमं जिणाण अंगुट्टपत्रमित्तं पि । तिरिनरयगइदुवारे नूणं तेणम्गला दिन्ना ॥ १ ॥ 5 20 एवं सोऊण तुमे गिहमागंतूण कारिआ हेममई जिदिपडिमा । पइट्टाविऊण तिसंझं पूएउमादत्तो तं । अन्नदिअहे संपत्ते माहमासे लिंगपूरणपर्व आराहेडं तुमं सिवाययणं पत्तो । तओ जडाधारीहिं चिरसंचिअं घयं कुंभीओ उद्धरिअं लिंगपूरणत्थं । तत्थ लग्गाओ धयपिप्पीलियाओ जडिएहिं णिद्दयं पाएहिं मद्दिज्जमाणाओ दद्दणं सिरं धूपित्ता सोइउं लग्गो तुमं । अहो एएसिं दंसणीण वि निद्दयया । अम्हारिसा गिहिणो वराया कहं जीवदयं पालइस्संति । तओ निअचेलंचलेहिं ताओ पमज्जिउमारद्धो तुमं । तेहिं निव्भच्छिओ - रे धम्मसंकर ! कायर ! अरहंतपासंडीहिं तं विडं25 बिओ सित्ति । तओ सो सबधम्मविमुहो जाओ । परमकिविणो धम्मरसिअं लोअं हसंतो मायारंभेहिं तिरिआउअं बंधित्ता भवं भमिऊण जाओ तुमं रायवाहणं तुरंगमो । तुज्झ चेव पडिवोहणत्थं अम्हाणमित्यागमणं ति सामिणो वयणं सुच्चा तस्स जायं जाईसरणं । गहिआ य सम्मत्तमूला देसविरई । पच्चक्खायं सवित्तं । फालुअं तणं नीरं च गिण्हइ । छम्मासे निवाहिनियमो मरिऊण सोहम्मे " महडिओ सुरो जाओ । सो ओहिणा मुणिअपुत्रभयो सामिसमोस - राणे रयणमयं चे अमकासी । तत्थ सुव्वयसामिणो पडिमं अप्पाणं च अस्सरूवं ठाविअ गओ सुरालयं । तओ 30 अस्सावबोहतित्थं तं पसिद्धं । सो देवो जत्तिअसंघविग्वहरणेणं तित्थं पभाविंतो कालेण नरभवे सिज्झिहि । कालंतरेण सउलिआविहारु ति तं तित्थं पसिद्धं । कहं ? - इहेव जंबुद्दीवे सिंहलदीवे रयणासयदे से सिरिपुरनयरे चंदगुत्तो राया । तस्स चंदलेहा भारिआ । तीसे सतहं पुत्ताणं उवरि नरदत्ता 1 A नास्ति । 2 A महि० ।

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160