Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
सत्यपुरतीर्थकल्पः ।
२९
तं च बंभसंतिजक्खेण सन्निहिअपाडिहेरेण अहोनिसिं पज्जुवासिज्जइ । सो अ पुबिं धणदेवसिट्टिणो । वसो आसि । तेण वेगवईए नईए पंचसयसगडभरो कडिओ । सो तुट्ठो । तओ सिट्ठिणा चारिजलाइहेउं वेयणं दाऊण व माणगामवासिलोयाणं समप्पिओ । ते य गामिल्ल्या गहियरित्या तस्स बसहस्स चिंतं पि न कुणंति । तओ सो अकामनिज्जराए मरिऊण वंतरेसु सूलपाणी नाम जक्खो जाओ । विभंगनाणं परंजिअ विष्णाय पुवजम्मइयरो तम्म गामे बद्धमच्छरो मारिं विउ । तओ अद्दण्णो गामो हाउं कयबलिकम्मो धुअकडच्छु अहत्थो 5 भणइ - जस्स देवस्स दाणवरस वा अम्हेहिं किंपि अवरद्धं सो मरिसेउ ति । तओ तेण जक्त्रेण पुत्रभववसहस्स
तो कहिओ । तस्सेव वसहस्स अट्टिपुंजोवरिं देउलं लोएहिं कयं । तस्स पडिमा कारिआ । इंदसम्मो देवच्चओ ठविओ । तओ सो वमाणगामो अहिअगामु चि पसिद्धो । जायं सिवं । कमेणं दूइज्जंतगतावसासमाओ भयवं वद्धमाणसामी छउमत्थविहारेणं विहरंतो वासारते तत्थ गामे पत्तो । गाममणुन्नविअ तत्थेव देवउले रयणीए काउसग्गे ठिओ । तेण मिच्छद्दिङ्किणा सुरेण भीमट्टहास - हत्थि - पिसाय - नागरूवेहिं उवसग्गित्ता सिर-कन्न - नासा - दंत- नह-च्छि - 10 पिट्टि - वियणाओ विउबियाओ' । सवत्थ भयवंत मक्खोभं नाऊण सो उवसंतो गीय-नट्ट थुइमाईहिं पज्जुवासेइ । तप्पभि तस्स जक्खस्स भसंति ति नाम रूढं । सो य सच्चउर - वीरचेईए पइट्ठाविसेसेण निवसर ।
इओ अ गुज्जरधराए पच्छिमभागे वलहि त्ति नयरी रिद्धिसमिद्धा । तत्थ सिलाइच्चो नाम राया । तेण य रयणजडिअकंकसीलुद्धेण रंकओ नाम सिट्टी पराभूओ । सो अ कुविओ तविग्गहणत्थं गज्जणवइहम्मीरस्स पभूअं धणं दाऊण तस्स महंतं सेनं आणे । तम्मि अवसरे वलहीओ चंदष्पहसामिपडिमा अंबा - खित्तवालजुता 15 अहिट्ठायगबलेण गयणपहेण देवपट्टणं गया । रहाहिरूढा य देवयाबलेण वीरनाहपडिमा अट्टिवत्तीए संचरंती आसोपुणिमा सिरिमाल पुरमागया । अण्णे वि साइसया देवा जहोचियं ठाणं गया । पुरदेवयाए य सिरिवद्धमाणसूरीणं उप्पाओ जाणाविओ - जत्थ भिक्खालद्धं खीरं रुहिरं होऊण पुणो खीरं होहिइ तत्थ साहूहिं ठायवं ति । तेण य सित्रेण विकमाओ अट्ठहिं सएहिं पणयालेहिं ( ८४५ ) वरिसाणं गएहिं चलहिं भंजिऊण सो राया मारिओ । गओ सठाणं हम्मीरो ।
20
तओ अन्नया, अन्नो गज्जणवई गुज्जरं भंजित्ता तओ वलंतो पत्तो सच्चउरे दससयइक्कासीए (१०८१ ) विकमवरिसे मिच्छराओ । दिट्टं तत्थ मणोहरं वीरभवणं । पविट्ठा हण हण त्ति भणिरा मिलक्खुणो । तओ गयवरे जुत्ता' वीरसामी ताणिओ । समित्तं पि न चलिओ सट्टाणाओ । तओ बहल्लेसु जुत्तिएसु पुवभवरागेण बंभसंतिणा अंगुलचउकं चालिओ । सयं हक्कंते वि गज्जणवइम्मि निचली होउं ठिओ जगनाहो । जाओ विलक्खो मिलक्खुनाहो । तओ घणघाहिं ताडिओ सामी । लम्गंति घाया ओरोहसुंदरीणं । तओ स्वग्ग पहारेसु विहलीभूएस मच्छरेण तुरुक्केहिं 25 वीरस्स अंगुली कट्टि । तं गहिऊण य ते पट्टिआ । तओ लग्गा पज्जलिउं तुरयाणं पुच्छा । लभ्गा य यलिउ मिच्छाणं मुच्छा । तओ तुरए छड्डित्ता' पायचारिणो चेव पयट्टा, धस ति धरणीए पडिआ । रहमाणं सुमरंता विलवंता दीणा खीणसबबला नहंगणे अदिवाणीए भणिआ एवं वीरस्स अंगुलिं आणित्ता तुम्हे जीवसंसए पडिआ । तओ गज्जणा हिवई बिम्हअमणो सीसं धुणंतो सिलारे आइसइ । जहा एयमंगुलिं वलिऊण तत्थेव ठावेह | तभ भीएहिं तेहिं पच्चाणीया । सा लग्गा य' झड चि सामिणो करे । तमच्छेरं पिच्छिअ पुणो वि सच्चरं पइ सउणं पि न 30 मगति तुरुक्का । तुट्ठो चउविहो वि समणसंघो । वीरभवणे पूआ-महिमा- गीय-नट्ट-वाइत्त-दविणदाणेहिं पभावणं करेइ ।
1
अन्नया बहुम्मि काले वोलीणे मालवि चयनरिंदो गुज्जरवरं भंजिऊण सच्चउरसीमाए पहुतो । तओ
4. एतदन्तर्गता पंक्तिः पतिता C आदर्श | 1 ABP वियवि । 2 P जोत्तित्ता । 3 P निचलो । 4 ओरोहतुरुक्कतरुणी ं । 5 लग्गए । 6 C चलिडं । 7 A छंडित्ता । 8 'य' नास्ति P 9P चिय

Page Navigation
1 ... 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160