Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 65
________________ रलवाहपुरकल्पः। ३३ २०. रत्नवाहपुरकल्पः । श्रीधर्मनाथमानम्य रत्नवाहपुरे स्थितम् । तस्यैव पुररत्नस्य कल्पं किञ्चिद्रवीम्यहम् ॥ १ ॥ अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे कोशलेषु जनपदे नानाजातीयोच्चैस्तरशाखिशाखावहलदलकुसुमफलच्छन्नताच्छादितधर्मघृणिकरगहनवनमण्डितं शीतलविमलबहलजलनिर्झरघर्घर नदबन्धुरं रत्नवाहं नाम पुरम् । तत्र चेक्ष्वाककुलप्रदीपः कनत्कनककान्तकायकान्तिः कुलिशलान्छितपञ्चचत्वारिंशच्चापोच्छ्रायकायः पञ्चदशस्तीर्थपतिर्विज-5 यविमानादवतीर्य श्रीभानुनरेन्द्रवेश्मनि सुव्रतादेवीकुक्षौ तनयतयाऽवततार । क्रमेण गुरुवितीर्णधर्मनामधेयो जनन-निष्क्रमण-केवलज्ञानानि तत्रैव समाससाद । निवृत्तश्च संमेतशिखरिशिखरे । तस्मिन्नेव च पुरे जननयनजनितशैत्यं श्रीधर्मनाथचैत्यं नागकुमारदेवाधिष्ठितं कालेन निर्वृत्तम् । तत्र च नगरे कुम्भकार एकः स्खशिल्पच्छेक आसीत् । तस्य तनयस्तरुणिमानमधिगत्य क्रीडादुर्ललिततया तन्त्र रामणीयकशालिनि चैत्ये गृहादागत्य खैरं धूतादि तत्तत्नीडाविधाभिश्चिक्रीड । तत्रैको नागकुमारः केलिप्रियतया 10 कृतमानुषतनुस्तेन कुम्भकारदारकेण साधू प्रत्यहं प्रववृते क्रीडितुम् । तत्पित्रा च स पुत्रः कुलक्रमागतकुलालकाण्यनिमिमाणः प्रतिदिनं दुर्वाभिरुपालेभे । न च तद्वचनमसौ प्रत्यपादि । ततः पित्रा गादं प्रहत्य अलादपि स्वकर्माणि मृत्खननानयनादीनि कारयितुमुपक्रान्तः । अन्तरमवलोक्य पुनस्तत्र चैत्ये गत्वाऽन्तराऽन्तरा तथैव तेन नागकुमारेण साकं खेलितुं नमः । पृष्टश्च नागामरेण-किं कारणं पूर्ववन्निरन्तरं न क्रीडितुमायासि ? । तेनोक्तम्-जनकः कुप्यति मह्यम् । खकर्मनिर्माणमन्तरेण कथमिव जठरपिठरविवरपूरणमुपपद्यत इति । तदाकर्ण्य हकर्णकुमारो वाचमुवाच-15 यद्येवं तर्हि क्रीडान्ते भूपीठे विलुठ्य भविष्याम्यहमहिः, मत्पुच्छं चतुरङ्गुलमात्रं लोहेन मृत्खननोपकरणेन छित्वा त्वया ग्राह्यम् । तच्च चारुचामीकरमयं भविष्यति । तेन हेम्ना तब कुटुम्बस्य वृत्तिनिवीहो भविष्यतीति सौहृदात्तेनाभिहिते स तथैव प्रतिदिवसं कर्तुं प्रवृत्तः । पितुश्च तत्कनकमर्पयति स्म; न च रहस्यमभिदत् । अन्यदाऽतिनिर्बन्धं विधाय पृच्छति सति पितरि भयाद्यथावस्थितमचकथत् । ततः सस्मितेन विस्मितेन च जगदे जनकेन-रे मूर्ख ! 'चतुरङ्गुलमात्रमेव किमिति छिदन्नसि । बहुतरे हि छिन्ने भूरितरं भूरि भवन्ति । तेन भणितम्-तात ! नातः समतिरिक्त-20 महं छेत्तुमुत्सहे, परमसुहृदैवतवचनातिकमप्रसङ्गात् । ततस्तजनकेन लोभसंक्षोभाकुलितमनसा तसिंस्तनये क्रीडार्थ तञ्चैत्यमुपेयुषि प्रच्छन्नमनु वजे । यावत्प्रक्रीड्य धरणिपीठे विलुट्य स पन्नगतामापन्नस्तावत् कुम्भकारेण बिलं प्रविशतस्तस्य वपुरर्द्ध कुद्दालिकया चिच्छेदे । ततः कोपाटोपात्तेन नागकुमारेण-रे पापिष्ठ ! रहस्यभेदं करोषीत्यतिगाढं निर्भर्त्य स दारको दंष्ट्रासम्पुटेन दष्ट्वा व्यापादितः, पिता च ! रोषप्रकर्षात्सकलान्यपि कुलालकुलानि कालकवलितानि कृतानि । ततः प्रभृति च न कश्चन चक्रजीवनजातीयस्तत्र रत्नवाहपुरेऽद्यापि निवसतीति । कौलालभाण्डानि स्थाना-25 न्तरादेव नयति जनता ! तत्र च तथैव नागमूर्तिपरिवारिता श्रीधर्मनाथप्रतिमाऽद्यापि सम्यग्दृष्टियात्रिकजनैरनेकविधिप्रभावप्रभावनापुरःसरं पूज्यते । अद्यापि च परसमयिनो 'धर्मराज' इति व्यपदिश्य कदाचिदवर्षति वर्षासु जलधरे क्षीरघटसहभगवन्तं स्नपयन्ति; सम्पद्यते च तत्क्षणाद्विशिष्टा मेघवृष्टिः । कन्दर्पा शासनदेवी किन्नरश्च शासनयक्षः श्रीधर्मनाथपादपद्मसेवाहेवाकचञ्चरीकाणामनर्थप्रतिघातमर्थप्राप्तिं चात्र सूत्रयतीति । इति श्रीरत्नवाहस्य श्रीजिनप्रभसूरिभिः । कल्पः कृतो रत्नपुरपुराख्यस्य यथाश्नुतम् ॥ २ ॥ 30 ॥ इति श्रीधर्मनाथजन्मभूमिरत्नपुर तीर्थकल्पः॥ ॥ ० ३२, अ०२३ ॥ IB प्रणिपादि । 00 एतचिहान्तर्गतः पाठः परित्यक्तः A आदर्श । 2 P विहायान्यत्र 'चतुरङ्गुलमन्यचतुर"। 3 ABPa-b न छिनत्सि 1 4 B भूरितरे। 5 Pa रनवाहपुरमहातीर्थ । 6A विहाय नास्त्यन्यत्र एषाऽक्षरसंख्या। वि.क.५

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160