Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
5
अपापाबृहत्कल्पः । सामंताई तुट्ठा । अहो ! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं अप्पा रक्खिओ । तओ कालंतरेण सुहवुट्टी जाया । नवोदगे पीए सबे लोगा पगइमावन्ना सुस्था संवुत्ता ।
एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वटुंता अप्पणो समयं भाविणं पडिवालिंता अप्पाणं निबाहइसति । एवं भाविदूसमविलसिअसूयगाणं अट्ठण्हं सुमिणाणं फलं सामिमुहाओ सोऊण पुण्णपालनरिंदो पवइओ सिवं गओ।
३. एयं च दूसमासमयविलसि लोइआवि कलिकालयवएसेणं पण्णविति; जहा-पुधि किर दावरजुगउप्पन्नणं रण्णा जहडिलेणं रायवाडिआगएणं कत्थ वि पएसे वच्छिआए हिढे एगा गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं दट्ठण राइणा दियवरा पुट्ठा-किमेयं ति ? । तेहि भणिअं-देव! आगामिणो कलिजुगस्स सूयगमेयं । इमस्स अब्भुअस्स फलमिणं-कलिजुगे अम्मापिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्संति, ततो दविणगहणाइणा । तओ अग्गओहुत्तं पस्थिएण पत्थिवेण सलिलवीसालियबालुयाए रज्जुओ वलंता के वि दिट्ठा । खणमित्रेण ताओ 10 रज्जुओ वायायव संजोएण मुसुमूरिआ । तओ महीवइणा पुच्छिएहिं भणिअं दिएहि-महाराय ! एयस्स फलं, जं दविणं किच्छवित्तीए लोया विढरसंति, तं कलिजुगंमि चोरम्गिरायदंडदाइएहिं विणिस्सिहइ । पुणरवि अग्गओ चलिएणं धम्मपुत्तेणं दिटुं आवाहाओ पलट्टियं जलं कूवे पडतं । तत्य वि वुत्तं माहणेहि-देव | जं दवं पयाओ असि-मसि-किसि-वाणिज्जाई हिं उवजिहिंति तं स रायउले गच्छिहि त्ति । अन्नजुगेसु किर रायाणो नियदत्वं दाऊणं लोयं सुडिअं अकरिंसु । पुणो पुरओ वच्चंतेणं निवइया रायचंपयतरू अ समीतरू' अ एगमि पएसे दिवा । तत्थ समीपायवस्स 15 वेइआबंधमंडणगंधमल्लाइपूआ गीयनट्टमहिमा य जणेण कीरमाणी पलोइआ । इअरस्स तरुणो छत्तायारस्स वि ममहिअकुसुमसमिद्धस्स वि वत्तं पि को वि नवि पुच्छइ त्ति । तस्स फलं वक्खाणियं विप्पेहिं; जहा-गुणवंताणं महप्पाणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणट्टाणं पावाणं खलाणं पूआ सकारो इड्डी अ कलिजुगे भविस्सइ । मुजों पुरो पट्टिएणं राइणा दिट्ठा एगा सिला सुहुमच्छिद्दबद्धवालग्ग आलंबणेणं अंतरिक्खडिआ। तत्थ वि पुढेहिं सिहं सुत्तकंठेहिं; जहा-महाभाग ! कलिकाले सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो धम्मो पयट्टिही । परं तित्ति-20 यस्स वि धम्मस्स माहप्पेणं कंचि कालं नित्थरिस्सइ लोओ। तम्मि वि तुट्टे सवं बुडिस्सइ । दूसमाए' पुबसूरिहिं पि लोइयाविक्खाए कलिजुगमाप्पमित्थं साहियं'कूवा वाहाजीवण-तरुफलयह-गाविवच्छधावणया । लोहविवज्ज(च)यकलिमल-सप्पगरुडपूअपूआ य ॥१॥ हत्थंगुलिदुग घट्टण-गय-गद्दभ-सगड-वालसिलधरणं । "एमाई आहरणा" लोयंमि वि कालदोसेणं ॥ २॥ जयघरकलहकुलेयरमेराअणुसुद्धधम्म पुढविठिई । वालुगवकारंभो एमाई आइसद्देण ॥ ३ ॥
25 कलिअवयारे किल निजिएसु चउसुंपि पंडवेसु तहा । भाइवहाइकहाए जामिगजोगंमि कलिणाओ ॥१॥ तत्तो जुहिडिलेणं जियंमि ठइयंमि दाइए तंमि । एमाई अटुत्तरसएण सिट्ठा नियठिइ ति ॥ ५ ॥ एयासि गाहाणं अत्थो-कूवेण आवाहो उवजीविस्सइ । राया कूवत्थाणीओ, सबेसिं बंभ-खत्तिअ-वइस-सुदाणं भरणीयत्तणेण आवाहतुल्लाणं, कलिजुगदोसाओ अत्थम्गहणं करिस्सइ ॥१॥
तहा तरूणं फलनिमित्तो वहो छेओ भविस्सइ । फलतुल्लो पुत्तो तरुतुल्लस्स पिउणो वहम्पायं उद्देगं धणपत्तलेहणाइणा 30 उप्पाइस्सइ ॥ २॥
वच्छियातुल्लाए कण्णाए विक्कयाइणा गोतुल्ला जगणी धावणतुलं उवजीवणं करिस्सइ ॥ ३ ॥
1BC वायाइव। 2 BC धम्मपुत्तिण। 3 BCP आहावाओ; E आहावा याओ। 4 पतितमेतत्पदं C भादशैं। 5C भुजो। 60 छिड़वालग्ग17ACE दूसमसूसमाए; PD Pc दूसमदूसमाए। 8CDP कूआ । 6E °दूग। 10P इयमाई। 11 BCE आहारणा; D आहाराण। 12 F°सुधम्म ।

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160