Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अपापाबृहत्कल्पः । गच्छाहिवई आयरियाइयो । असुइविलेवणं तु तेर्सि आहाकम्माइसावजसेवणं । अन्नविलिंपणं च' अन्नेसि वि। तकारणलोगहसणं च, तेसिं अणुचिअपवित्तीए य वयणहीला ! ते भणिस्संति न एयं गरहियं, किं तु धम्मंगमेयं । विरला तदणुरोहेणावि न सावजे पयट्टिहिंति । ते य तेहिं खिसिजिहिंति, जहा-एए अवगीया, अकिंचिकरा य त्ति बीइअसुविणत्यो ॥२॥
तईओ पुण इमो-सच्छायखीरतरूणं हिढे बहवे सीहपोअगा पसंतरूवा चिट्ठति । ते य लोएहिं पसंसिर्जति । अहिगम्मति अ बब्बूलाणं च हिढे सुणग ति । फलं तु एयस्सेमं-खीरतरुत्थाणीयाणि साहूणं विहरणपाउग्गाणि खित्ताणि सावया वा साहूणं भत्तिबहुमाणवंता धम्मोवम्गहदाणपस सुसाहुरक्खणपरा य । ते य रुधिहिंति बहुगा सीहपोयगा निययावासि पासत्थोसन्नाई संकिलिट्ठत्तणओ अन्नेसिं 'गसणाओ अ । ते अप्पाणं जणरंजणत्थं पसंतं दरिसिहिति । तहाविहकोउहल्लिअलोगेहिं पसंसिजिहिंति अहिगम्मिस्संति अ तश्वयणकरणाओ । तत्थ य कयाइ केई धम्मसद्भुगा वेहारुग परिहारुगा' वा दूइति । ते अ तेसिं तब्भावियाणं च सुणगाइइ पडिहासिस्संति । अभिक्षण' सुद्धध-10 म्मकहणेणं भसंति त्ति । जेसु कुलेसु दूइज्जति ते बब्बूलसमा पडिहासिस्संति अवण्णाए । दूसमबसेण धम्मगच्छा सीहपोअगा इव भविस्सति ॥ ३ ॥
चउत्थो पुण एवं–के वि कागा वावीए तडे "तिसाए अभिभूआ मायासरं दटुं तत्थ गंतुं पयट्टा । केण वि निसिद्धा-न एयं जलं ति । ते असद्दहंता तत्थ गया विणट्ठा य त्ति । फलं तु इमं वावीत्थाणीआ सुसाहुसंतई । अइगंभीरा सुभाविअस्था उस्सगाववायकुसला । अगहिलगहिलो राया इइ "नाएण कालोचिअधम्मनिरया अणिस्सिओ- 15 वस्सिया । तत्थ कागसमा अइवंकजडा अणेगकलंकोवहया धम्मत्थी । ते अजयधम्म सद्धाए अभिभूआ | मायासरप्पाया पुण पुव्युत्तविवरीया धम्मचारिणो अईब कट्टाणुट्टाणनिरया वि अपरिणयत्ताओ अणुवायपयट्टत्ताओ अ कम्मबंधहेउणो । ते दटुं मूढधम्मिया तत्थ गच्छिहिंति त्ति केण वि गीयत्थेण ते भण्णिहिति" जहा न एस धम्ममग्गो, किंतु तदाभासोयं । तहावि ते असद्दहंता केइ" जाहिति विणिस्सिहिंति अ संसारे पडणेणं ! जे पुण तेसिं वयणेणं वाहिति ते अमूढधम्मसागा भविस्संति ति ॥४॥
पंचमो इमो-अणेगसावय गणाउले विसमे वणमझे सीहो मओ चिट्ठइ । न य तं को वि सिगालाई विणासेइ । कालेणं तत्थ मयसीहकडेवरे" कीडगा उप्पण्णा । तेहिं तं भक्खिों दटुं ते सियालाई उवद्दवंति त्ति । फलं तु-सीहो पवयणं परवाइमयदुद्धरिसत्ताओ। वणं पविरलसुपरिक्खगधम्मिअजणं भारहवासं। सावयगणा परतित्थिआई पवयणपञ्चणीआ । तेहि एवं मन्नंति-एयं पश्यणमम्हाणं पूआसक्कारदाणाई उच्छेअगरं । तो जहातहा फिट्टउ त्ति । विसमं अमज्झत्थजणसंकुलं । तं च पश्यणं मयं अइसयववगमेणं निप्पभावं भविस्सइ । तहावि पचणीया भएण न तं उवद्दवि-25 हंति । किर इत्थ परुप्परं संगई अस्थि सुट्टियत्तं च त्ति । कालदोसेणं तत्थ कीडगप्पाया पवयणनिद्धंधसमयंतरीयाई उप्यज्जिहिंति, ते य परुप्परं निंदणभंडणाई हिं सासणलाघवं जणिहिंति । तं दर्दू ते पञ्चणीया वि एएसि परुप्परं पि न मेलु ति धुवं निरइसेसमेयं पि त्ति निब्भयत्तेणं उबद्दविस्संति पवयणं ।। ५॥
छट्ठो पुण इमो-पउमागरा सरोवरगाई अपउमा गद्दमगजुआ वा । पउमा पुण उक्कुरुडियाए ते वि विरला न तहा रमणिज्ज त्ति । फलं तु-पउमागरस्थाणीयाणि धम्मखित्ताई सुकुलाई वा । तेसु न पउमाई धम्मपडिवत्तिरूवाई । 30
1A C नास्ति 'च'। 2 A B Pe नियावासि1 3 BCP संकिछत्तण 1 4 Pe गमणा। 5 P °समृगा; C सट्टगा। 6 B Pa-c बेहारुगा। 7 P नास्ति पारेहारुगा। 8 P इज्जति । । दण्डान्तर्गता पंक्तिः पतिता A प्रती। 9AC नास्ति 'बबूलसमा'; Pa-c बबूल ति। एतदन्तर्गतः पाठः नास्ति Pa प्रतौ। 10 E तेसि । 11 A रायाइ नाएण; Pइय ना। 12 C धम्मत्था। 13A धम्म। 14 B भणिहिति। 150 केय 1 16 ABP सावया । 17 B कलेवरे । 18 A BD जण। 19 Bएहि। 20A B एवं। 21 CE बुच्छेय। 22 Pc सरोवरमाईओ। 23 P रमणिज्ज ।
20

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160