Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 73
________________ अपापाबृहत्कल्पः । ४१ वि' पढमे अरए एसा चैव वत्तत्रया । तंमि वोलीणे वीयारयपारं मे सत्ताहं सत्ताहं पंच मेहा भारहे वासे वासिस्संति कमेणं । तं जहा-पढमो पुक्खरावत्तो तावं निघावेहिई' । बीओ खीरोदो धन्नकारी । तईओ 'ओओ नेहकारओ । arret अमओओ ओसहीकरो । पंचमो रसोदओ भूमीए रससंजणणो । ते य बिल्वासिणो पइसमयं चमाणसरीराऊ पुढविं' सुहं दट्ठूण बिलेहिंतो निस्सरिस्सति । धन्नं फलाई भुंजंता मंसाहारं निवारइस्संति* । तओ मज्झदेसे सत्त कुलगरा भविस्संति । तत्थ पढमो विमलवाहणो । बिईओ सुदामो । तईओ 5 संगओ । चत् सुपासो । पंचमो दत्तो । छट्टो सुमुहो। सत्तमो संमुची । जाइसरणेणं विमलवाहणो नगराइनिवेसं काही । अग्गिमि उप्पन्ने अन्नपागं सिप्पाई कलाओ लोगववहारं च सवं पवत्तेही । तओ इगुणनवइपक्खसमब्भहिए उस्सप्पणी अरयदुगे व कंते पुंडवद्धणदेसे सयद्दारे पुरे संमुइनरवइगो भद्दाए देवीए चउद्दसमहासुमिणसूइओ सेणियरायजीयो रयणप्पभाए लोलुबुद्धयपत्थडाओ चुलसीई वाससहस्साई आउं पालित्ता उव्वट्टो समाणो कुच्छिसि पुत्तताए उववज्जिहिद्द' । वण्णप्पमाण- लंछण-आऊणि गब्भावहारवज्जं पंचकल्लाणयाणं मास तिहि नक्खत्ताईणि य जहा 10 मम तहेव भविस्संति । नवरं नाणं पउमनाहो, देवसेणो, विमलवाहणो अ । तओ बीयतित्थयरों सुपासजीव सुरदेवो ! तईओ उदाइजीवो सुपासो | चउत्थो पोहिलजीवो सयंपभो । पंचमो दढाऊजीवो सव्वाणुभूई । छडो कतिअजीवो देवस्सुओ । सत्तमो संखजीवो दओ । अट्टमी आनंदजीवो पेढालो । नवमो सुनंदजीवो पोहिलो | दसमो सयगजीवो सयकित्ती । एगारसमो देवइजीवो मुणिसुब्वओ | बारसो कण्हजीवो अममो । तेरसमो सञ्चाइजीवो निक्कसाओ । चउद्दसो बलदेवजीवो निप्पुलाओ | 15 पण्णरसो खुलसाजीवो निम्ममो । सोलसमो रोहिणिजीवो चित्तगुत्तो । केई पुण भति-कक्किपुतो दत्तनामो, पण्णरस-तिउत्तरे विक्कमवरिसे, सेतुजे उद्धारं कारित्ता जिणभवणमंडिअं च वसुहं काउं अज्जियतित्थयरनामो सग्गं तुं चित्तत्तो नाम जिणवरो होहि त्ति । इत्थ य बहुसुअसंमयं पमाणं । सत्तरसो रेवइजीवो समाही । अट्ठारसो सयालि जीवो संवसे । एगूणवीसो' दीवायणजीवो जसोहरो । बीसइमो कण्णजीवो विजओ । एगसोनारयजीव मल्लो | बाबीसइमो अंबडजीवो देवो । तेवीसइमो अमरजीवो अनंतवीरिओ । चउ-20 वीसमो "सायबुद्धजीवों" भद्दकरो । अंतरालाई पच्छाणुपुबीए जहा वट्टमाणजिणाणं भाविचकवट्टिणो दुवालस होहिंति । तं जहा दीहदंतो, गूढदंतो, सुद्धदंतो, सिरिचंदो, सिरिभूई, सिरिसोमो, पउमो, नायगो, महापडमी, विमलो, अमलवाहणो, अरिट्ठो अ । नव भाविवासुदेवा । तं जहा - नंदी, नंदिमित्तो, सुंदरबाई, महाबाहूं, अइबलो, महाबली, बैलो, दुबिंदू, तिविहूं अ । नव भाविपडिवासुदेवा । जहा - -तिलओ, लोहजंघा, वज्जजंधो, कैंसरी, बैली, पहराओ, अपराजिंओ, "भीमो, 25 सुग्गीओ | नव भाविबलदेवा । जहा जयंती, अजिओ, धम्मो, सुप्प भो, सुदंसणी, आनंदी, नंदणी, पडमी, संकरिसणी य । इगसट्टी सलागापुरिसा उस्सप्पिणीए तईए अरए भविस्संति । अपच्छिमजिण-चक्कवट्टिणो दुण्णि चउत्थे अरए होहिंति । तओ दस मतंगाई कप्परुक्खा उप्पज्जिहिंति । अट्ठारसकोडाकोडीओ सागरोवमाणं निरन्तरं जुगलवम्मो भविस्सइ । उस्सप्पिणी अवसप्पिणीकालचक्काणि अनंतसो तीअद्धाउ अनंतगुणाणि भार वासे होहिंति । एवमाइ अन्नं पि भविस्सकाले सरूवं बागरिता " कम्मि वि गामे देवसम्मविप्पस्स बोहणत्थं 30 गोअमसामी पट्टविओ भगवया, जहा - एअस्स पेमबंधो झिज्जइ । तओ तीसं वासाई अगारवासे वसित्ता, पक्खा I 14 1 B नास्ति 'दि' । 2 P निवावे | 3 B घओ । 5 P उबवण्णो । 6 BD Pa नक्खत्ताणि । 7 P तित्थंकरो। 11 P 'जीवो' नास्ति । 12 P सोमो । 13 DE कम्मवि 1 वि० क०६ 4P पुहविसु । * एतद्वाक्यं नविद्यते P Pa आदर्श 8P सयाल 9D वीसइमो 10P Pc साइ° । 14 P Pe आदर्श एवेदं पदं प्राप्यते ।

Loading...

Page Navigation
1 ... 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160