________________
अपापाबृहत्कल्पः ।
४१ वि' पढमे अरए एसा चैव वत्तत्रया । तंमि वोलीणे वीयारयपारं मे सत्ताहं सत्ताहं पंच मेहा भारहे वासे वासिस्संति कमेणं । तं जहा-पढमो पुक्खरावत्तो तावं निघावेहिई' । बीओ खीरोदो धन्नकारी । तईओ 'ओओ नेहकारओ । arret अमओओ ओसहीकरो । पंचमो रसोदओ भूमीए रससंजणणो । ते य बिल्वासिणो पइसमयं चमाणसरीराऊ पुढविं' सुहं दट्ठूण बिलेहिंतो निस्सरिस्सति । धन्नं फलाई भुंजंता मंसाहारं निवारइस्संति* ।
तओ मज्झदेसे सत्त कुलगरा भविस्संति । तत्थ पढमो विमलवाहणो । बिईओ सुदामो । तईओ 5 संगओ । चत् सुपासो । पंचमो दत्तो । छट्टो सुमुहो। सत्तमो संमुची । जाइसरणेणं विमलवाहणो नगराइनिवेसं काही । अग्गिमि उप्पन्ने अन्नपागं सिप्पाई कलाओ लोगववहारं च सवं पवत्तेही । तओ इगुणनवइपक्खसमब्भहिए उस्सप्पणी अरयदुगे व कंते पुंडवद्धणदेसे सयद्दारे पुरे संमुइनरवइगो भद्दाए देवीए चउद्दसमहासुमिणसूइओ सेणियरायजीयो रयणप्पभाए लोलुबुद्धयपत्थडाओ चुलसीई वाससहस्साई आउं पालित्ता उव्वट्टो समाणो कुच्छिसि पुत्तताए उववज्जिहिद्द' । वण्णप्पमाण- लंछण-आऊणि गब्भावहारवज्जं पंचकल्लाणयाणं मास तिहि नक्खत्ताईणि य जहा 10 मम तहेव भविस्संति । नवरं नाणं पउमनाहो, देवसेणो, विमलवाहणो अ । तओ बीयतित्थयरों सुपासजीव सुरदेवो ! तईओ उदाइजीवो सुपासो | चउत्थो पोहिलजीवो सयंपभो । पंचमो दढाऊजीवो सव्वाणुभूई । छडो कतिअजीवो देवस्सुओ । सत्तमो संखजीवो दओ । अट्टमी आनंदजीवो पेढालो । नवमो सुनंदजीवो पोहिलो | दसमो सयगजीवो सयकित्ती । एगारसमो देवइजीवो मुणिसुब्वओ | बारसो कण्हजीवो अममो । तेरसमो सञ्चाइजीवो निक्कसाओ । चउद्दसो बलदेवजीवो निप्पुलाओ | 15 पण्णरसो खुलसाजीवो निम्ममो । सोलसमो रोहिणिजीवो चित्तगुत्तो । केई पुण भति-कक्किपुतो दत्तनामो, पण्णरस-तिउत्तरे विक्कमवरिसे, सेतुजे उद्धारं कारित्ता जिणभवणमंडिअं च वसुहं काउं अज्जियतित्थयरनामो सग्गं तुं चित्तत्तो नाम जिणवरो होहि त्ति । इत्थ य बहुसुअसंमयं पमाणं । सत्तरसो रेवइजीवो समाही । अट्ठारसो सयालि जीवो संवसे । एगूणवीसो' दीवायणजीवो जसोहरो । बीसइमो कण्णजीवो विजओ । एगसोनारयजीव मल्लो | बाबीसइमो अंबडजीवो देवो । तेवीसइमो अमरजीवो अनंतवीरिओ । चउ-20 वीसमो "सायबुद्धजीवों" भद्दकरो । अंतरालाई पच्छाणुपुबीए जहा वट्टमाणजिणाणं भाविचकवट्टिणो दुवालस होहिंति । तं जहा दीहदंतो, गूढदंतो, सुद्धदंतो, सिरिचंदो, सिरिभूई, सिरिसोमो, पउमो, नायगो, महापडमी, विमलो, अमलवाहणो, अरिट्ठो अ । नव भाविवासुदेवा । तं जहा - नंदी, नंदिमित्तो, सुंदरबाई, महाबाहूं, अइबलो, महाबली, बैलो, दुबिंदू, तिविहूं अ । नव भाविपडिवासुदेवा । जहा - -तिलओ, लोहजंघा, वज्जजंधो, कैंसरी, बैली, पहराओ, अपराजिंओ, "भीमो, 25 सुग्गीओ | नव भाविबलदेवा । जहा जयंती, अजिओ, धम्मो, सुप्प भो, सुदंसणी, आनंदी, नंदणी, पडमी, संकरिसणी य । इगसट्टी सलागापुरिसा उस्सप्पिणीए तईए अरए भविस्संति । अपच्छिमजिण-चक्कवट्टिणो दुण्णि चउत्थे अरए होहिंति । तओ दस मतंगाई कप्परुक्खा उप्पज्जिहिंति । अट्ठारसकोडाकोडीओ सागरोवमाणं निरन्तरं जुगलवम्मो भविस्सइ । उस्सप्पिणी अवसप्पिणीकालचक्काणि अनंतसो तीअद्धाउ अनंतगुणाणि भार वासे होहिंति । एवमाइ अन्नं पि भविस्सकाले सरूवं बागरिता " कम्मि वि गामे देवसम्मविप्पस्स बोहणत्थं 30 गोअमसामी पट्टविओ भगवया, जहा - एअस्स पेमबंधो झिज्जइ । तओ तीसं वासाई अगारवासे वसित्ता, पक्खा
I
14
1 B नास्ति 'दि' । 2 P निवावे | 3 B घओ । 5 P उबवण्णो । 6 BD Pa नक्खत्ताणि । 7 P तित्थंकरो। 11 P 'जीवो' नास्ति । 12 P सोमो । 13 DE कम्मवि 1 वि० क०६
4P पुहविसु । * एतद्वाक्यं नविद्यते P Pa आदर्श 8P सयाल 9D वीसइमो 10P Pc साइ° । 14 P Pe आदर्श एवेदं पदं प्राप्यते ।