________________
१०
विविधतीर्थकल्पे डमरहाहिवई भविस्सइ । सघऔ खणित्ता खणित्ता निहाणाणि गिहिस्सइ । तस्स भंडारे नवनवइसुवण्णकोडिकोडीओ, चउद्दससहस्सा गयाणं, सत्तासीइ लक्खा आसाणं, पंचकोडीओ पाइकाणं हिंदुअतुरुक्ककाफराणं । तस्सेव एगच्छत्वं रजं । दविणत्थं रायमग्गं खाणितस्स पाहाणमई लवणदेवी नाम गावी पयडीहोऊण गोयरचरियागए साहुणो सिंगेहिं घट्टिस्सइ । तेहिं पाडिवयायरियस्स कहिए, इत्थ पुरे जलोवसग्गो धणियं होहि ति तेहिं आइसिसति । तओ के वि 5 साहुणो अन्नत्थ विहरिस्सति । के वि वसहीपडिबंधाइणा अहिंति तम्गणत्थं । पयडीभविस्संति सत्तरसाहवुट्टीए सवत्थ निहाणाणि । तओ गंगाए पुरं समग्गं पि पलाविज्जिही । राया संधो अ* उत्तरदिसिट्टियं महल्लत्यलं आरुहिम छुट्टिस्संति । राया तत्थेव नवं नगरं निवेसिस्सइ । सन् विपासंडा तेण दंडिज्जिहिंति । साहूणं सगासाओ भिक्खाछलंसं मग्गंतो काउस्सग्गाहू असासणदेवयाए निवारिजिही । पंचासं वरिसाइं सुभिक्खं । दम्मेण कणाणं दोणो लब्भिहिइ ।
एवं निकंटयं रज्जमुव जित्ता छासीइमे वरिसे पुणो सबपासंडे दंडित्ता सवं लोअं निद्धणं काउं भिक्खाछटुंसं साहूहितो 10 मग्गेहिइ । ते अं अदिते कारागारे खिविस्सइ । तओ पाडिवयायरियपमुहो संघो सासणदेविं मणे काउं काउस्सम्गे
ठाही । तीए वि विबोहिओ जाव न पण्णप्पिहइ, तओ आसणकंपेण नाउं माहणरूवो सक्को आगमिस्सइ । जया तस्स वि वयणं न पडिवज्जिहिइ तया" सकेण चवेडाए आहओ मरिउं नरए गमिस्सइ । तओ तस्स पुत्तं धम्मदत्तं नाम रज्जे ठविस्सइ । संघस्स सुत्थयं आइसिय सट्टाणं सको गमिही । दत्तो य राया बावत्तरिवासाऊ पइदिणं जिणचेइयमंडियं महिं काही; लोगं च सुहिअं काहि त्ति । दत्तस्स पुत्तो जियसत्त । तस्स वि"य मेहघोसो। 15 कक्किअणंतरं महानिसीहं न वट्टिम्सइ । दोवाससहस्सठिइणो" भासरासिम्गहस्स पीडाए नियत्ताए य देवावि दंसणं
दाहिति । विज्जा मंता य अप्पेण वि जावेण पहावं दंसिसति । ओहिन्नाण-जाइसरणाई भावा" य किंचि पयट्टिस्संति । तदणंतरं एगूणवीससहस्साई जाव जिणधम्मो वहिस्सई" । दूसमपजते बारस“वारिसिओ पवइय-दुहत्थूसियतणू दसवेयालिआगमधरो अद्भुट्टसिलोगप्पमाणगणहरमंतजावी छट्टउक्किद्रुतवो दुप्पसहो नाम आयरिओ चरमजुगप्पहाणो
अट्टवासाइ सामण्णं पालित्ता वीसवरिसाऊ अट्ठमभत्तेणं कयाणसणो सोहम्मे कप्पे पलिओवमाऊ सुरो एगावयारो उप्प20 जिहिह । दुप्पसहो सूरी, फरगुसिरी अज्जा, नाइलो सावओ, सच्चसिरी साविया-एस अपच्छिमो
संघो पुषण्हे भारहे वासे अस्थमेहिइ । मज्झण्हे विमलवाहणो राया, सुमुहो मंती । अवरण्हे अम्गी । एवं च धम्म-रायनीइ-पागाईणं वुच्छेओ होहिह" 1 एवं पंचमो अरओ दूसमा सम्पुण्णा ।।
६. तओ "दूसम-दूसमाए छट्टे अरए पयट्टे "पलयवाया वाइम्सति । वरिसिम्सति विसजलहरा । तवस्सइ बारसाइच्चसमो सूरो। अइसीयं मुंचिस्सइ चंदो। गिंगा-सिंधूभयतडेसु वेयड्ढमूले बाहत्तरीए बिलेसु छक्खंडभरहवासियो 25 नरतिरिआ वसिस्संति । वेयगुआरओ पुधावरतडेसु गंगाए नवनव विलाई । एवं वेयड्डपरओ वि । एवं छत्तीस। एमेव
"सिंधूए वि छत्तीसं ! एगते बावत्तरि बिलाई । रहपहमित्त पवाहाणं गंगा-सिंधूणं जले उप्पण्णे मच्छाई ते बिलवासिणो रति कढिरसंति । दिवा तावभएण निग्गंतुमक्खमा । सूरकिरणपक्के ते रयणीए खाहिति । ओसहि-रुक्ख-गामनगर-जलासय-पक्चयाईण वेयड्ढउसभकूडवज* निवेसट्टाणं पि न दीसिहिइ । छवासइत्थीओ गभं धारिस्सति ।
सोलसवासाओ नारीओ, बीसवासाओ नरा पुत्त-पपुत्ते दिच्छंति । हत्थसमूसिआ काला कुरुवा उग्गकसाया नग्गा पायं 30 नरयगामी बिलवासिणो एगवीसं वरिससहस्साइं" भविस्संति । एवं छट्टे अरए ओसप्पिणीए समत्ते, उस्सप्पिणीए
1B D Pa हिंदुव। 2 PE धारणिय; Pa ध...णियं । 3 P पलाविही। 4 नास्ति DJ 5 Pa नव । 6 B वारि। 7 B P D नास्ति 'अ'। एतदन्तर्गता पंक्तिः पतिता P आदर्शे। 8 Pa नास्ति 'वि'। 9 Ph. पीडाए संघस्स। 10GPa सुत्थणं। 11 Pa चिय; D चय। 12 BP Pa ठिदणा। 13 Pa भावाई। 14 P बहिस्सए। 15 B वारतिओ। 16 ) पागाणं। 17 P होहि ति। 18-19 एतस्पदद्वयं नास्ति P प्रतौ। 20 E नास्ति 'दूसम'। 21 B अरए य पायवावा । एतदन्तर्गतं वर्णनं नास्ति P आदर्श। 22P गंगासिंधूए। 23 B रहमित्त; P रहपमित्त। 24 'व' नास्ति P1 25 B P दच्छति। 26 B पाय; P पर्य। 27 B D Pa एगवीससहस्साई ।