________________
अपापानृहत्कल्पः ।
३९
बलमित्त भाणु मित्ताणं; चालीसं नरवाहणस्स; तेरस गद्दभिल्लास; 'चचारि सगस्त । तओ विक्रमाइचो । सो साहिअसुवण्णपुरिसो पुहविं अरिणं कार्ड नियं संवच्छरं पवत्तेही ।
तह गद्दभिल्लरजस्स० हेयगो कालगायरिओ होही । तेवण्णचउसएहिं गुणसयकलिओ सुअपरतो ॥ १ ॥
दूसमाए वड्डूमाणीए नयराणि गामभूआणि होहिंति । मसाणरूवा गामा; जमदंडसमा रायाणो; दासप्पाया कुडुंबिणो; लंचगहणपरा निओगिणो; सामिदोहिणो भिच्चा ; कालरत्तितुल्लाओ सासूओ; सप्पिणितुलाओ बहूओ; निल्लज्जया - 5 कडक्खपिक्खिआई हिं सिक्खि अवेसाचरियाओ कुलंगणाओ; सच्छंदचारिणो पुता य सीसा य; अकालवासिणो कालअवासि य मेहा; सुहिआ रिद्धिसम्माणभायणं च दुज्जणा; दुहिआ अवमाणपतं अप्पिडिया य सज्जणा; परचक्कडमरदुब्भिक्खदुक्खिआ देसा; खुद्द सत्तबहुला मेइणी; असज्झायपरा अत्थलुद्धा य विप्पा, गुरुकुलवासचाइणो मंदधम्मा कसायकलुसिअमणा 'समणा; अप्पबला सम्मद्दिट्टिणो 'सुनरा; ते चैव पउरबला मिच्छद्दिट्टिणो होहिंति । देवा न दाहिंति दरिसणं । न तहा फुरंतपहावा विज्जामंता य' । ओसहीणं गोरस - कप्पूर-सकराइदषाणं च रस- वण्ण-गंधहाणी 110 नराणं बल - मेहा-आऊणि हाइस्संति । मासकप्पाइपाओग्गाणि वित्ताणि न भविस्संति । पिडिमारूवो सावयधम्मो बुच्छिज्जिहि । । आयरिया वि सीसाणं सम्मं सुखं न दाहिंति ।
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससु वि क्खितेसु सयराह ॥ १ ॥ ववहारमंतर्तताइएसु निश्च्चज्जयाण य मुणीणं । गलिहिंति आगमत्था अणत्थलद्वाण तद्दियहं ॥ २ ॥ उबगरणवत्थपत्ताइयाण बसहीण सङ्ख्याणं च । जुज्झिस्संति करणं जह नरवइणो कुटुंबीणं ॥ ३ ॥
किंबहुणा । बहवे मुंडा अप्पे समणा होर्हिति । पुत्रायरियपरंपरागयं सामायारिमुत्तूण नियगमइविगप्पियं सामायारिं सम्मं चारितं ति क्खाविंता तहा विहं मुद्धजणं मोहंमि पाडिता उस्सुतभासिणो अप्पथुई परनिंदापरायणा य केई होर्हिति । बलवंता मिच्छनिया अप्पबला हिंदुअनिया भविस्संति ।
J
15
१५. जाव एगूणवीसाए सप्सु चउदसाहिएसु वरिसेसु चइक्कंतेसु चउदससयचोआले विकमवरिसे पाडलिपुत्ते नगरे चित्तसुद्ध मीए अद्धरते विट्ठिकरणे मयरलम्गे वहमाणे जसस्स मयंतरे " मगदणभिधाणस्स गिछे 20 जसदेवीए उपरे चंडालकुले कविरायस्स जम्भो हविस्सइ । एगे एवमाहंसु -
० एतदन्तर्गतः पाठः पतितः B आदर्श । 1 PE कुटंबिणो । 2 E बिना नास्त्यन्यत्रैतत्पदम् । 3P दुहिआ। 4 P दुक्ख° । 5 पवितं E प्रतौ। 6 BCE सुरनरा | 7 'य' नास्ति APC + एतद्वाक्यं नास्ति E आदर्शे । 8 D सुराहं । 9 D तद्दिया । 10 P मगदश; D मगदरारा; Pa मगद | 11 B बत्तीस मे ।
* अत्रान्तरे E सञ्ज्ञके आदर्श निम्नलिखिता गाथा अधिका लभ्यन्ते
[ पंच ] य मासा पंच य चासा छचैव हुँति वाससया । परिनिव्वुअल्स अरहओ तो उप्पन्नो सगो राया ॥ १ पत्तोपंत कुलमि य चित्ते सुदिट्ठमी दिवसंमि । रोद्दोवगए चंदे बिट्ठीकरणे रविस्सुदए । २ अम्मोदगए सूरे सजिच्छरे विण्देवयगए य । सुके भोमेण इए चंदेण हुए सुरगुरुंनि ॥ ३ ससिसूरत्थमर्णमि य समागमे ति ( त ?) त्थ एगपक्खमि । सत्तरिसयचक्कपमद्दए अधूमधूमए अ केमि ॥ ४ तइआ पडणं भवणस्स जम्मनयराई रामकन्हाणं । घोरं जगक्त्रयकरं पडिबोददिणे य विणस्य ॥ ५ इति दित्थ (त्यो ) ग्गालियसिद्धांते । अट्ठवीसाए मासेहिं होही चंडालकुलमि कक्किनियो ।
वीराओ इगुणवीसं सएहिं वरिसाण अट्ठवीसाए । पंचमासेहिं * होही चंडालकुलमि कक्किनियो ।
I
तस्स तिन्नि नामाणि भविस्संति । तं जहा रुद्दो, कक्की, चउम्मुहो अ । तस्स जम्मे महुराए राममहुमहणभवणं कत्थवि गूढं चिह्माणं तं पडिस्सह । दुब्भिक्खडमररोगेहिं च जणो पीडिज्जिहिइ । अट्ठारसमे रिसे कचिअप कक्किणो रज्जाभिसेओ भविस्सइ । जगमुहाओ नाउं नंदरायस्स सुवण्णं थूभपंचगाओ सो 25 गिहिस्सइ | चम्मयनाणयं पवत्तिस्सइ । दुट्टे पालिस्सइ, सिट्टे य निग्गहिस्सइ । पुहविं साहित्ता छत्तीसइमे" वरिसे तिखं