________________
४२
विविधतीर्थकल्पे हिअ सङ्घबारसवासे छउमत्थो, तीसं वासाइं तेरसपक्खोणाई केवली विहरित्ता, *बावत्तरिवासाई सवाउयं पालित्ता* कत्तिअअमावसाए राईए चरमजामद्धे चंदे दुचे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, देवाणंदाए रयणीए, उवसमे दिणे, नागे करणे, सबट्ठसिद्धे मुहुत्ते, साइनक्खत्ते, कययजंकासको सामी सक्केणं विन्नत्तो-भयवं ! दो वाससहस्सठिई भासरासी नाम तीसइमो गहो अइखुद्दप्पा तुम्ह जम्मनक्ख संकेतो संपयं । ता मुहुत्तं पडिक्खह जहा तस्स 5 मुहं वंचिअं भवइ । अन्नहा तुम्ह चिअ तित्थस्स पीडा चिरं होहिं ति । भयवया भणिअं-भो देवराय ! अम्हे पुहर्षि छत्तं मेरुं च दंडं काउं एगहेलाए सयंभुरमणसमुदं च तरिउ, लोअंच अलोए खिविउ समत्था, न उण आउकम्म यड्डेउं वा हासेउं वा समत्था । जओ' अवस्सं भाविभावाणं नत्थि वइक्कमो । तओ दोवाससहस्से जाव अवस्संभाविणी तित्थस्स पीड त्ति । सामी अ पंचावणं अज्झयणाई कल्लाणफलविवागाइं पंचावण्णं च पावफलविवागाई विभावइत्ताः
छत्तीसं च अपुट्ठवागरणाई वागरिता, पहाणं नाम अज्झयण विभावमाणो सेलेसीमुवगम्म कयजोगनिरोहो सिद्धाणंतपं. 10 चगो एगागी सिद्धि संपत्तो। अणंतनाणं, अणंतदसणं, अणंतं सम्मत्तं, अणतो आणंदो अणतं विरियं च त्ति पंचाणंतगं ।
___ तया य अणुद्धरीकुंथूणं उप्पत्ति दर्दू, अजप्पमिइं संजमे दुराराहए भविस्सइ ति समणा समणीओ बहवे भत्तं पच्चक्खिसु ।
अन्नं च कासी कोसलगा नव मल्लई नवलिच्छई अट्ठारस गणरायाणो अमावसाए पोसहोववासं पारिता गए भावुज्जोए बुज्जोअं करिस्सामो त्ति परिभाविय रयणमयदीवेहिं उज्जोअमकासि । कालकमेण अग्गिदीवेहिं सो जाओ। 15 एवं दीवालिआ जाया । देवेहिं देवीहिं य आगच्छंत-गच्छंतेहिं सा रयणी उज्जोअमई कोलाहलसंकुला य जाया ।
भगवओ य सरीरं देवेहिं सकारियं । भासरासिपीडापडिघायत्थं देव-माणुस-गवाईणं नीराजणा जणेहिं कया । तेण किर मेराइयाणं पवित्ती जाया । गोअमसामी पुण तं दिशं पडिबोहिता जाव भयवओ यंदणत्थं पञ्चागच्छइ, ताव देवाणं संलावे सुणेइ, जहा- भययं कालगओ ति । सुष्टुअरं अधिइं पगओ। अहो ममंमि भत्ते वि सामिणो निन्नेहया, जमहं
अंतसमए वि समीचे न ठाविओ। कहं वा वीअरागाणं सिणेहु त्ति नायसुअंमि वुच्छिन्नपेमबंधणो तक्खणं चेव केवली 20 जाओ। सक्केणं कत्तिअसद्धपाडिवयगोसग्गे केवलिमहिमा कया । भययं सहस्सदलकणयपंकए निवेसिओ पप्पयर
काउं अट्ठमंगलाई पुरओ आलिहियाई । देसणा य सुआ। अओ चेव पाडिवए महूसवो अन वि जयंमि पयत्तइ । सूरिमंतो अ गोअमसामिपणीओ, तओ तस्साराहगा गोअमकेवलुप्पत्तिदिवसु ति तंमि दिणे समवसरणे अक्खन्हवणाइपूअं सूरिणो करिति । सावया य भयवंते अस्थमिए सुअनाणं चेव सबविहीसु पहाणं ति सुअनाणं पूअंति ।
नंदियद्धणनरिंदो सामिणो जिट्ठभाया भयवंतं सिद्धिगयं सुच्चा अईव सोगं कुणंतो पाडिवए कओक्वासो कत्तिअसु25 द्धबीआए संबोहिता निअघरे आमंतित्ता सुदंसणाए भगिणीए भोइओ ! तंबोलवत्थाइ दिणं । तप्पिभिई भाइबीयापर्व रूढं । एवं दीवूसवट्टिई संजाया ।
जे अ दीयमहे चउद्दसि-अमावसासु कोडीसहिअमुववासं काउं अट्टप्पयारपूआए सुअनाणं पूइत्ता, पंचाससहस्स परिवार सिरिगोअमसामि सुवण्णकमले ठिअं झाइत्ता, पइजिणं पंचाससहस्साई तंदुलाणं, एगते बारसलक्खाई चउवीसपट्टयपुरओ ढोइत्ता, तदुवरि अखंडदीवयं बोहिता, गोअमं आराहिंति, ते परमपयसुहलच्छि पावंति ति । दीवूसव30 अमावसाए नंदीसरतवं आढविज्जा । तंमि दिणे नंदीसरपडपूआएवं उववासं काउं, परिसं सत्तवरिसाणि वा जाव
अमावसासु उववासो काउं, वीरकलाणयअमावसाए उज्जमणं कुज्जा ! तत्थ नंदीसरयायणजिणालए सक्का न्हवणाइपूअं काऊण नंदीसरपडपुरओ वा दप्पणसंकेतजिणबिंबेसु न्हवणाई काउं बावण्णवत्थूणि अ पक्कन्नभेया, नारंग-जंबीर-कयलीफलाईणि, नालिएराई पूगाई पत्ताणि, उच्छुलट्ठीओ, खजुरमुद्दियावरिसोलयउत्तत्तिआवायमाईणि खीरिमाई थालाई
*एतदतिं वाक्यं P Pc आदर्श एव लभ्यते। 1 P पुन्वे । 2 P संवत्सरे। 3 D नन्नहा! 4 B D Pa तओ। 5 P गणहार। 6 B D नास्ति '५'17 B D Pa. सकारिन ।