Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अपापानृहत्कल्पः ।
३९
बलमित्त भाणु मित्ताणं; चालीसं नरवाहणस्स; तेरस गद्दभिल्लास; 'चचारि सगस्त । तओ विक्रमाइचो । सो साहिअसुवण्णपुरिसो पुहविं अरिणं कार्ड नियं संवच्छरं पवत्तेही ।
तह गद्दभिल्लरजस्स० हेयगो कालगायरिओ होही । तेवण्णचउसएहिं गुणसयकलिओ सुअपरतो ॥ १ ॥
दूसमाए वड्डूमाणीए नयराणि गामभूआणि होहिंति । मसाणरूवा गामा; जमदंडसमा रायाणो; दासप्पाया कुडुंबिणो; लंचगहणपरा निओगिणो; सामिदोहिणो भिच्चा ; कालरत्तितुल्लाओ सासूओ; सप्पिणितुलाओ बहूओ; निल्लज्जया - 5 कडक्खपिक्खिआई हिं सिक्खि अवेसाचरियाओ कुलंगणाओ; सच्छंदचारिणो पुता य सीसा य; अकालवासिणो कालअवासि य मेहा; सुहिआ रिद्धिसम्माणभायणं च दुज्जणा; दुहिआ अवमाणपतं अप्पिडिया य सज्जणा; परचक्कडमरदुब्भिक्खदुक्खिआ देसा; खुद्द सत्तबहुला मेइणी; असज्झायपरा अत्थलुद्धा य विप्पा, गुरुकुलवासचाइणो मंदधम्मा कसायकलुसिअमणा 'समणा; अप्पबला सम्मद्दिट्टिणो 'सुनरा; ते चैव पउरबला मिच्छद्दिट्टिणो होहिंति । देवा न दाहिंति दरिसणं । न तहा फुरंतपहावा विज्जामंता य' । ओसहीणं गोरस - कप्पूर-सकराइदषाणं च रस- वण्ण-गंधहाणी 110 नराणं बल - मेहा-आऊणि हाइस्संति । मासकप्पाइपाओग्गाणि वित्ताणि न भविस्संति । पिडिमारूवो सावयधम्मो बुच्छिज्जिहि । । आयरिया वि सीसाणं सम्मं सुखं न दाहिंति ।
कलहकरा डमरकरा असमाहिकरा अनिव्वुइकरा य । होहिंति इत्थ समणा दससु वि क्खितेसु सयराह ॥ १ ॥ ववहारमंतर्तताइएसु निश्च्चज्जयाण य मुणीणं । गलिहिंति आगमत्था अणत्थलद्वाण तद्दियहं ॥ २ ॥ उबगरणवत्थपत्ताइयाण बसहीण सङ्ख्याणं च । जुज्झिस्संति करणं जह नरवइणो कुटुंबीणं ॥ ३ ॥
किंबहुणा । बहवे मुंडा अप्पे समणा होर्हिति । पुत्रायरियपरंपरागयं सामायारिमुत्तूण नियगमइविगप्पियं सामायारिं सम्मं चारितं ति क्खाविंता तहा विहं मुद्धजणं मोहंमि पाडिता उस्सुतभासिणो अप्पथुई परनिंदापरायणा य केई होर्हिति । बलवंता मिच्छनिया अप्पबला हिंदुअनिया भविस्संति ।
J
15
१५. जाव एगूणवीसाए सप्सु चउदसाहिएसु वरिसेसु चइक्कंतेसु चउदससयचोआले विकमवरिसे पाडलिपुत्ते नगरे चित्तसुद्ध मीए अद्धरते विट्ठिकरणे मयरलम्गे वहमाणे जसस्स मयंतरे " मगदणभिधाणस्स गिछे 20 जसदेवीए उपरे चंडालकुले कविरायस्स जम्भो हविस्सइ । एगे एवमाहंसु -
० एतदन्तर्गतः पाठः पतितः B आदर्श । 1 PE कुटंबिणो । 2 E बिना नास्त्यन्यत्रैतत्पदम् । 3P दुहिआ। 4 P दुक्ख° । 5 पवितं E प्रतौ। 6 BCE सुरनरा | 7 'य' नास्ति APC + एतद्वाक्यं नास्ति E आदर्शे । 8 D सुराहं । 9 D तद्दिया । 10 P मगदश; D मगदरारा; Pa मगद | 11 B बत्तीस मे ।
* अत्रान्तरे E सञ्ज्ञके आदर्श निम्नलिखिता गाथा अधिका लभ्यन्ते
[ पंच ] य मासा पंच य चासा छचैव हुँति वाससया । परिनिव्वुअल्स अरहओ तो उप्पन्नो सगो राया ॥ १ पत्तोपंत कुलमि य चित्ते सुदिट्ठमी दिवसंमि । रोद्दोवगए चंदे बिट्ठीकरणे रविस्सुदए । २ अम्मोदगए सूरे सजिच्छरे विण्देवयगए य । सुके भोमेण इए चंदेण हुए सुरगुरुंनि ॥ ३ ससिसूरत्थमर्णमि य समागमे ति ( त ?) त्थ एगपक्खमि । सत्तरिसयचक्कपमद्दए अधूमधूमए अ केमि ॥ ४ तइआ पडणं भवणस्स जम्मनयराई रामकन्हाणं । घोरं जगक्त्रयकरं पडिबोददिणे य विणस्य ॥ ५ इति दित्थ (त्यो ) ग्गालियसिद्धांते । अट्ठवीसाए मासेहिं होही चंडालकुलमि कक्किनियो ।
वीराओ इगुणवीसं सएहिं वरिसाण अट्ठवीसाए । पंचमासेहिं * होही चंडालकुलमि कक्किनियो ।
I
तस्स तिन्नि नामाणि भविस्संति । तं जहा रुद्दो, कक्की, चउम्मुहो अ । तस्स जम्मे महुराए राममहुमहणभवणं कत्थवि गूढं चिह्माणं तं पडिस्सह । दुब्भिक्खडमररोगेहिं च जणो पीडिज्जिहिइ । अट्ठारसमे रिसे कचिअप कक्किणो रज्जाभिसेओ भविस्सइ । जगमुहाओ नाउं नंदरायस्स सुवण्णं थूभपंचगाओ सो 25 गिहिस्सइ | चम्मयनाणयं पवत्तिस्सइ । दुट्टे पालिस्सइ, सिट्टे य निग्गहिस्सइ । पुहविं साहित्ता छत्तीसइमे" वरिसे तिखं

Page Navigation
1 ... 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160