Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
४२
विविधतीर्थकल्पे हिअ सङ्घबारसवासे छउमत्थो, तीसं वासाइं तेरसपक्खोणाई केवली विहरित्ता, *बावत्तरिवासाई सवाउयं पालित्ता* कत्तिअअमावसाए राईए चरमजामद्धे चंदे दुचे संवच्छरे, पीइवद्धणे मासे, नंदिवद्धणे पक्खे, देवाणंदाए रयणीए, उवसमे दिणे, नागे करणे, सबट्ठसिद्धे मुहुत्ते, साइनक्खत्ते, कययजंकासको सामी सक्केणं विन्नत्तो-भयवं ! दो वाससहस्सठिई भासरासी नाम तीसइमो गहो अइखुद्दप्पा तुम्ह जम्मनक्ख संकेतो संपयं । ता मुहुत्तं पडिक्खह जहा तस्स 5 मुहं वंचिअं भवइ । अन्नहा तुम्ह चिअ तित्थस्स पीडा चिरं होहिं ति । भयवया भणिअं-भो देवराय ! अम्हे पुहर्षि छत्तं मेरुं च दंडं काउं एगहेलाए सयंभुरमणसमुदं च तरिउ, लोअंच अलोए खिविउ समत्था, न उण आउकम्म यड्डेउं वा हासेउं वा समत्था । जओ' अवस्सं भाविभावाणं नत्थि वइक्कमो । तओ दोवाससहस्से जाव अवस्संभाविणी तित्थस्स पीड त्ति । सामी अ पंचावणं अज्झयणाई कल्लाणफलविवागाइं पंचावण्णं च पावफलविवागाई विभावइत्ताः
छत्तीसं च अपुट्ठवागरणाई वागरिता, पहाणं नाम अज्झयण विभावमाणो सेलेसीमुवगम्म कयजोगनिरोहो सिद्धाणंतपं. 10 चगो एगागी सिद्धि संपत्तो। अणंतनाणं, अणंतदसणं, अणंतं सम्मत्तं, अणतो आणंदो अणतं विरियं च त्ति पंचाणंतगं ।
___ तया य अणुद्धरीकुंथूणं उप्पत्ति दर्दू, अजप्पमिइं संजमे दुराराहए भविस्सइ ति समणा समणीओ बहवे भत्तं पच्चक्खिसु ।
अन्नं च कासी कोसलगा नव मल्लई नवलिच्छई अट्ठारस गणरायाणो अमावसाए पोसहोववासं पारिता गए भावुज्जोए बुज्जोअं करिस्सामो त्ति परिभाविय रयणमयदीवेहिं उज्जोअमकासि । कालकमेण अग्गिदीवेहिं सो जाओ। 15 एवं दीवालिआ जाया । देवेहिं देवीहिं य आगच्छंत-गच्छंतेहिं सा रयणी उज्जोअमई कोलाहलसंकुला य जाया ।
भगवओ य सरीरं देवेहिं सकारियं । भासरासिपीडापडिघायत्थं देव-माणुस-गवाईणं नीराजणा जणेहिं कया । तेण किर मेराइयाणं पवित्ती जाया । गोअमसामी पुण तं दिशं पडिबोहिता जाव भयवओ यंदणत्थं पञ्चागच्छइ, ताव देवाणं संलावे सुणेइ, जहा- भययं कालगओ ति । सुष्टुअरं अधिइं पगओ। अहो ममंमि भत्ते वि सामिणो निन्नेहया, जमहं
अंतसमए वि समीचे न ठाविओ। कहं वा वीअरागाणं सिणेहु त्ति नायसुअंमि वुच्छिन्नपेमबंधणो तक्खणं चेव केवली 20 जाओ। सक्केणं कत्तिअसद्धपाडिवयगोसग्गे केवलिमहिमा कया । भययं सहस्सदलकणयपंकए निवेसिओ पप्पयर
काउं अट्ठमंगलाई पुरओ आलिहियाई । देसणा य सुआ। अओ चेव पाडिवए महूसवो अन वि जयंमि पयत्तइ । सूरिमंतो अ गोअमसामिपणीओ, तओ तस्साराहगा गोअमकेवलुप्पत्तिदिवसु ति तंमि दिणे समवसरणे अक्खन्हवणाइपूअं सूरिणो करिति । सावया य भयवंते अस्थमिए सुअनाणं चेव सबविहीसु पहाणं ति सुअनाणं पूअंति ।
नंदियद्धणनरिंदो सामिणो जिट्ठभाया भयवंतं सिद्धिगयं सुच्चा अईव सोगं कुणंतो पाडिवए कओक्वासो कत्तिअसु25 द्धबीआए संबोहिता निअघरे आमंतित्ता सुदंसणाए भगिणीए भोइओ ! तंबोलवत्थाइ दिणं । तप्पिभिई भाइबीयापर्व रूढं । एवं दीवूसवट्टिई संजाया ।
जे अ दीयमहे चउद्दसि-अमावसासु कोडीसहिअमुववासं काउं अट्टप्पयारपूआए सुअनाणं पूइत्ता, पंचाससहस्स परिवार सिरिगोअमसामि सुवण्णकमले ठिअं झाइत्ता, पइजिणं पंचाससहस्साई तंदुलाणं, एगते बारसलक्खाई चउवीसपट्टयपुरओ ढोइत्ता, तदुवरि अखंडदीवयं बोहिता, गोअमं आराहिंति, ते परमपयसुहलच्छि पावंति ति । दीवूसव30 अमावसाए नंदीसरतवं आढविज्जा । तंमि दिणे नंदीसरपडपूआएवं उववासं काउं, परिसं सत्तवरिसाणि वा जाव
अमावसासु उववासो काउं, वीरकलाणयअमावसाए उज्जमणं कुज्जा ! तत्थ नंदीसरयायणजिणालए सक्का न्हवणाइपूअं काऊण नंदीसरपडपुरओ वा दप्पणसंकेतजिणबिंबेसु न्हवणाई काउं बावण्णवत्थूणि अ पक्कन्नभेया, नारंग-जंबीर-कयलीफलाईणि, नालिएराई पूगाई पत्ताणि, उच्छुलट्ठीओ, खजुरमुद्दियावरिसोलयउत्तत्तिआवायमाईणि खीरिमाई थालाई
*एतदतिं वाक्यं P Pc आदर्श एव लभ्यते। 1 P पुन्वे । 2 P संवत्सरे। 3 D नन्नहा! 4 B D Pa तओ। 5 P गणहार। 6 B D नास्ति '५'17 B D Pa. सकारिन ।

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160