Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
१०
विविधतीर्थकल्पे डमरहाहिवई भविस्सइ । सघऔ खणित्ता खणित्ता निहाणाणि गिहिस्सइ । तस्स भंडारे नवनवइसुवण्णकोडिकोडीओ, चउद्दससहस्सा गयाणं, सत्तासीइ लक्खा आसाणं, पंचकोडीओ पाइकाणं हिंदुअतुरुक्ककाफराणं । तस्सेव एगच्छत्वं रजं । दविणत्थं रायमग्गं खाणितस्स पाहाणमई लवणदेवी नाम गावी पयडीहोऊण गोयरचरियागए साहुणो सिंगेहिं घट्टिस्सइ । तेहिं पाडिवयायरियस्स कहिए, इत्थ पुरे जलोवसग्गो धणियं होहि ति तेहिं आइसिसति । तओ के वि 5 साहुणो अन्नत्थ विहरिस्सति । के वि वसहीपडिबंधाइणा अहिंति तम्गणत्थं । पयडीभविस्संति सत्तरसाहवुट्टीए सवत्थ निहाणाणि । तओ गंगाए पुरं समग्गं पि पलाविज्जिही । राया संधो अ* उत्तरदिसिट्टियं महल्लत्यलं आरुहिम छुट्टिस्संति । राया तत्थेव नवं नगरं निवेसिस्सइ । सन् विपासंडा तेण दंडिज्जिहिंति । साहूणं सगासाओ भिक्खाछलंसं मग्गंतो काउस्सग्गाहू असासणदेवयाए निवारिजिही । पंचासं वरिसाइं सुभिक्खं । दम्मेण कणाणं दोणो लब्भिहिइ ।
एवं निकंटयं रज्जमुव जित्ता छासीइमे वरिसे पुणो सबपासंडे दंडित्ता सवं लोअं निद्धणं काउं भिक्खाछटुंसं साहूहितो 10 मग्गेहिइ । ते अं अदिते कारागारे खिविस्सइ । तओ पाडिवयायरियपमुहो संघो सासणदेविं मणे काउं काउस्सम्गे
ठाही । तीए वि विबोहिओ जाव न पण्णप्पिहइ, तओ आसणकंपेण नाउं माहणरूवो सक्को आगमिस्सइ । जया तस्स वि वयणं न पडिवज्जिहिइ तया" सकेण चवेडाए आहओ मरिउं नरए गमिस्सइ । तओ तस्स पुत्तं धम्मदत्तं नाम रज्जे ठविस्सइ । संघस्स सुत्थयं आइसिय सट्टाणं सको गमिही । दत्तो य राया बावत्तरिवासाऊ पइदिणं जिणचेइयमंडियं महिं काही; लोगं च सुहिअं काहि त्ति । दत्तस्स पुत्तो जियसत्त । तस्स वि"य मेहघोसो। 15 कक्किअणंतरं महानिसीहं न वट्टिम्सइ । दोवाससहस्सठिइणो" भासरासिम्गहस्स पीडाए नियत्ताए य देवावि दंसणं
दाहिति । विज्जा मंता य अप्पेण वि जावेण पहावं दंसिसति । ओहिन्नाण-जाइसरणाई भावा" य किंचि पयट्टिस्संति । तदणंतरं एगूणवीससहस्साई जाव जिणधम्मो वहिस्सई" । दूसमपजते बारस“वारिसिओ पवइय-दुहत्थूसियतणू दसवेयालिआगमधरो अद्भुट्टसिलोगप्पमाणगणहरमंतजावी छट्टउक्किद्रुतवो दुप्पसहो नाम आयरिओ चरमजुगप्पहाणो
अट्टवासाइ सामण्णं पालित्ता वीसवरिसाऊ अट्ठमभत्तेणं कयाणसणो सोहम्मे कप्पे पलिओवमाऊ सुरो एगावयारो उप्प20 जिहिह । दुप्पसहो सूरी, फरगुसिरी अज्जा, नाइलो सावओ, सच्चसिरी साविया-एस अपच्छिमो
संघो पुषण्हे भारहे वासे अस्थमेहिइ । मज्झण्हे विमलवाहणो राया, सुमुहो मंती । अवरण्हे अम्गी । एवं च धम्म-रायनीइ-पागाईणं वुच्छेओ होहिह" 1 एवं पंचमो अरओ दूसमा सम्पुण्णा ।।
६. तओ "दूसम-दूसमाए छट्टे अरए पयट्टे "पलयवाया वाइम्सति । वरिसिम्सति विसजलहरा । तवस्सइ बारसाइच्चसमो सूरो। अइसीयं मुंचिस्सइ चंदो। गिंगा-सिंधूभयतडेसु वेयड्ढमूले बाहत्तरीए बिलेसु छक्खंडभरहवासियो 25 नरतिरिआ वसिस्संति । वेयगुआरओ पुधावरतडेसु गंगाए नवनव विलाई । एवं वेयड्डपरओ वि । एवं छत्तीस। एमेव
"सिंधूए वि छत्तीसं ! एगते बावत्तरि बिलाई । रहपहमित्त पवाहाणं गंगा-सिंधूणं जले उप्पण्णे मच्छाई ते बिलवासिणो रति कढिरसंति । दिवा तावभएण निग्गंतुमक्खमा । सूरकिरणपक्के ते रयणीए खाहिति । ओसहि-रुक्ख-गामनगर-जलासय-पक्चयाईण वेयड्ढउसभकूडवज* निवेसट्टाणं पि न दीसिहिइ । छवासइत्थीओ गभं धारिस्सति ।
सोलसवासाओ नारीओ, बीसवासाओ नरा पुत्त-पपुत्ते दिच्छंति । हत्थसमूसिआ काला कुरुवा उग्गकसाया नग्गा पायं 30 नरयगामी बिलवासिणो एगवीसं वरिससहस्साइं" भविस्संति । एवं छट्टे अरए ओसप्पिणीए समत्ते, उस्सप्पिणीए
1B D Pa हिंदुव। 2 PE धारणिय; Pa ध...णियं । 3 P पलाविही। 4 नास्ति DJ 5 Pa नव । 6 B वारि। 7 B P D नास्ति 'अ'। एतदन्तर्गता पंक्तिः पतिता P आदर्शे। 8 Pa नास्ति 'वि'। 9 Ph. पीडाए संघस्स। 10GPa सुत्थणं। 11 Pa चिय; D चय। 12 BP Pa ठिदणा। 13 Pa भावाई। 14 P बहिस्सए। 15 B वारतिओ। 16 ) पागाणं। 17 P होहि ति। 18-19 एतस्पदद्वयं नास्ति P प्रतौ। 20 E नास्ति 'दूसम'। 21 B अरए य पायवावा । एतदन्तर्गतं वर्णनं नास्ति P आदर्श। 22P गंगासिंधूए। 23 B रहमित्त; P रहपमित्त। 24 'व' नास्ति P1 25 B P दच्छति। 26 B पाय; P पर्य। 27 B D Pa एगवीससहस्साई ।

Page Navigation
1 ... 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160