________________
अपापाबृहत्कल्पः । गच्छाहिवई आयरियाइयो । असुइविलेवणं तु तेर्सि आहाकम्माइसावजसेवणं । अन्नविलिंपणं च' अन्नेसि वि। तकारणलोगहसणं च, तेसिं अणुचिअपवित्तीए य वयणहीला ! ते भणिस्संति न एयं गरहियं, किं तु धम्मंगमेयं । विरला तदणुरोहेणावि न सावजे पयट्टिहिंति । ते य तेहिं खिसिजिहिंति, जहा-एए अवगीया, अकिंचिकरा य त्ति बीइअसुविणत्यो ॥२॥
तईओ पुण इमो-सच्छायखीरतरूणं हिढे बहवे सीहपोअगा पसंतरूवा चिट्ठति । ते य लोएहिं पसंसिर्जति । अहिगम्मति अ बब्बूलाणं च हिढे सुणग ति । फलं तु एयस्सेमं-खीरतरुत्थाणीयाणि साहूणं विहरणपाउग्गाणि खित्ताणि सावया वा साहूणं भत्तिबहुमाणवंता धम्मोवम्गहदाणपस सुसाहुरक्खणपरा य । ते य रुधिहिंति बहुगा सीहपोयगा निययावासि पासत्थोसन्नाई संकिलिट्ठत्तणओ अन्नेसिं 'गसणाओ अ । ते अप्पाणं जणरंजणत्थं पसंतं दरिसिहिति । तहाविहकोउहल्लिअलोगेहिं पसंसिजिहिंति अहिगम्मिस्संति अ तश्वयणकरणाओ । तत्थ य कयाइ केई धम्मसद्भुगा वेहारुग परिहारुगा' वा दूइति । ते अ तेसिं तब्भावियाणं च सुणगाइइ पडिहासिस्संति । अभिक्षण' सुद्धध-10 म्मकहणेणं भसंति त्ति । जेसु कुलेसु दूइज्जति ते बब्बूलसमा पडिहासिस्संति अवण्णाए । दूसमबसेण धम्मगच्छा सीहपोअगा इव भविस्सति ॥ ३ ॥
चउत्थो पुण एवं–के वि कागा वावीए तडे "तिसाए अभिभूआ मायासरं दटुं तत्थ गंतुं पयट्टा । केण वि निसिद्धा-न एयं जलं ति । ते असद्दहंता तत्थ गया विणट्ठा य त्ति । फलं तु इमं वावीत्थाणीआ सुसाहुसंतई । अइगंभीरा सुभाविअस्था उस्सगाववायकुसला । अगहिलगहिलो राया इइ "नाएण कालोचिअधम्मनिरया अणिस्सिओ- 15 वस्सिया । तत्थ कागसमा अइवंकजडा अणेगकलंकोवहया धम्मत्थी । ते अजयधम्म सद्धाए अभिभूआ | मायासरप्पाया पुण पुव्युत्तविवरीया धम्मचारिणो अईब कट्टाणुट्टाणनिरया वि अपरिणयत्ताओ अणुवायपयट्टत्ताओ अ कम्मबंधहेउणो । ते दटुं मूढधम्मिया तत्थ गच्छिहिंति त्ति केण वि गीयत्थेण ते भण्णिहिति" जहा न एस धम्ममग्गो, किंतु तदाभासोयं । तहावि ते असद्दहंता केइ" जाहिति विणिस्सिहिंति अ संसारे पडणेणं ! जे पुण तेसिं वयणेणं वाहिति ते अमूढधम्मसागा भविस्संति ति ॥४॥
पंचमो इमो-अणेगसावय गणाउले विसमे वणमझे सीहो मओ चिट्ठइ । न य तं को वि सिगालाई विणासेइ । कालेणं तत्थ मयसीहकडेवरे" कीडगा उप्पण्णा । तेहिं तं भक्खिों दटुं ते सियालाई उवद्दवंति त्ति । फलं तु-सीहो पवयणं परवाइमयदुद्धरिसत्ताओ। वणं पविरलसुपरिक्खगधम्मिअजणं भारहवासं। सावयगणा परतित्थिआई पवयणपञ्चणीआ । तेहि एवं मन्नंति-एयं पश्यणमम्हाणं पूआसक्कारदाणाई उच्छेअगरं । तो जहातहा फिट्टउ त्ति । विसमं अमज्झत्थजणसंकुलं । तं च पश्यणं मयं अइसयववगमेणं निप्पभावं भविस्सइ । तहावि पचणीया भएण न तं उवद्दवि-25 हंति । किर इत्थ परुप्परं संगई अस्थि सुट्टियत्तं च त्ति । कालदोसेणं तत्थ कीडगप्पाया पवयणनिद्धंधसमयंतरीयाई उप्यज्जिहिंति, ते य परुप्परं निंदणभंडणाई हिं सासणलाघवं जणिहिंति । तं दर्दू ते पञ्चणीया वि एएसि परुप्परं पि न मेलु ति धुवं निरइसेसमेयं पि त्ति निब्भयत्तेणं उबद्दविस्संति पवयणं ।। ५॥
छट्ठो पुण इमो-पउमागरा सरोवरगाई अपउमा गद्दमगजुआ वा । पउमा पुण उक्कुरुडियाए ते वि विरला न तहा रमणिज्ज त्ति । फलं तु-पउमागरस्थाणीयाणि धम्मखित्ताई सुकुलाई वा । तेसु न पउमाई धम्मपडिवत्तिरूवाई । 30
1A C नास्ति 'च'। 2 A B Pe नियावासि1 3 BCP संकिछत्तण 1 4 Pe गमणा। 5 P °समृगा; C सट्टगा। 6 B Pa-c बेहारुगा। 7 P नास्ति पारेहारुगा। 8 P इज्जति । । दण्डान्तर्गता पंक्तिः पतिता A प्रती। 9AC नास्ति 'बबूलसमा'; Pa-c बबूल ति। एतदन्तर्गतः पाठः नास्ति Pa प्रतौ। 10 E तेसि । 11 A रायाइ नाएण; Pइय ना। 12 C धम्मत्था। 13A धम्म। 14 B भणिहिति। 150 केय 1 16 ABP सावया । 17 B कलेवरे । 18 A BD जण। 19 Bएहि। 20A B एवं। 21 CE बुच्छेय। 22 Pc सरोवरमाईओ। 23 P रमणिज्ज ।
20