________________
विविधतीर्थकरूपे
साहु-सावयसंघा' वा । जे वि धम्मं पडिवज्जिहिंति ते वि कुसीलसंसम्गीए लुलिअ परिणामा भविस्संति । 'उक्कुरुडिया पच्चंतवित्ता नीयकुलाई वा तेसिं धम्मो पयट्टिस्सइ । ते वि अड्डाणुप्पत्तिदोसाओ लोएणं खिंसिज्जमाणा ईसाइदोसदुतेण न सकज्जं साहिस्संति त्ति ॥ ६ ॥
३६
सतमो इमो को विकरिसगो 'दुबियो दढघुणक्खयाई पारोह अजुग्गाई बीयाई सम्मं बीआई मन्नतो किणित्ता 5 य खित्तेसु ऊसराइसु पयरइ । तम्मज्झे' समागयं विरलं सुद्धबीयं अवणेइ सुखित्तं परिहरइ ति । एयरस फलं इमं - करिसगत्थाणीया दाण-धम्मरुई । ते य° दुबियड्डा जाणगं मन्ना अप्पा उग्गाणि वि संघभत्ताइदाणाणि पाउरगाणि मन्नता; ताणि वि अपत्सु दाहिंति । इत्थ चउमंगी । एगो सुद्धो अप्पाउग्गमज्झे किंचि सुद्धं देयं भवइ तं अवणेहिंति । सुपत्तं वा समागयं परिहरिस्सति । एरिसाणि दाणाणि दायमा ग्राह्गा य भविस्संति । अन्नहा वा वक्खाणं- अबीया असाहुणो ते वि साहुबुद्धीए दुबियड्डा गिहिस्संति । अठाणेसु अविहीए अ ठाविस्संति। जहा दुबियड्डो कोइ करिसओ 10 अवीयाणि वि बीयाणि, बीयाणि वि अबीयाणि मन्नतो तहा ठवेइ तत्थ वा ठवेइ, जहा जत्थ य 'कीडगाइणा खज्जंति, 'चोप्पडाइणा या विणस्संति । अन्नहा वा परोहस्स अपलाणि भवंति । एवं अयाणगधम्मसद्धिआ पचाणि वि अविहिअबहुमाण- अभत्तिमाईहिं तहा करिस्संति जहा पुन्नपसवं' अक्खमाई होहिंति ॥ ७ ॥
अमो अ एसो - पासायसिहरे खीरोदभरिआ सुत्ताइ अलंकिय' गीवा कलसा चिट्ठति । अन्ने य भूमीए बोडा उगालसयकलिआ । कालेण ते सुहकलसा नियठाणाओ चलिआ बोडयघडाणं उवरिं पडिया वे विभग्ग चि । फलं 15 तु - कलसत्थाणीया सुसाहुणो । पुवं उम्गविहारेण विहरंता पुज्जा होऊण कालाइदोसओ नियसं जमठाणाओ टलिया उसन्नीभूया सीयलविहारिणो पायं भविस्संति । इयरे पुण पासत्थाई भूमिट्टिया " चेव" भूमिरयउगालप्पायअसं जमाणसयकलिया बोडघडप्पाया निसन्नपरिणामा चेव होहिंति । ते य सुसाहुणो टलता अन्नविहारखित्ताभावाओ " बोडघड"कप्पाणं पासत्थाईणं उवरि पीडं करिस्संति । ते य सखित्तअकमणेणं पीडिया संता निद्धंधसत्तेण सुदुयरं तेर्सि संकिलेसा य होहिंति । तो परुप्परं विवायं कुणता वेवि संजमाओ भंसिस्संति ।
इक्के तवगारविया अन्ने सिढिला सधम्मकिरियासु । मच्छरवसेण दुण्णि वि होहिंति अपुट्टधम्माणो ॥ ४ ॥
केइ पुण अगहिलगहिलराय " अक्खाणगविहीए कालाइदोसे वि अप्पाणं निव्वाहइस्संति । तं च अक्खाणयमेवं पनवंति पुब्वायरिया -पुत्रिं किर पुहवीपुरीए पुण्णो नाम राया । तस्स मंती सुबुद्धी नाम । अन्नया लोग देवो नाम नेमित्तिओ आगओ । सोय सुबुद्धिमंतिणा आगमेसिकालं पुट्ठो | तेण भणिअं - मासाणंतरं इत्थ जलहरो वरिसिस्सइ । तस्स जलं जो पाहिइ, सो सबो वि गहग्घत्थो भविस्सइ । कित्तिए वि काले गए सुवुट्टी भविस्सइ । तज्जलपाणेण पुणो 25 जणा सुत्थी भविस्संति । तओ मंतिणा तं राइणो विन्नतं । रन्नावि पडहम्पोसणेण वारिसंगहत्थं जणो आइट्ठो । जणेणावि तस्संगहो कओ । मासेण वुट्टो मेहो । तं च संगहिअं नीरं कालेण निविअं । लोएहिं नवोदगं चेव पाउमादत्तं । तओ गहिलीभूआ सत्रे लोआ सामंताई अ गायंति नच्चंति सिच्छाए विचिते" । केवलं राया अमो अ संगहिअं नलं न निट्टियं ति ते चेव सुत्था चिति । तओ सामंताईहिं विसरिसचिट्ठे राय- अमचे निरिक्खिऊण परुप्परं मंतियं; जहा -- गहिल्लो राया मंती य । एए अम्हाहिंतो विसरिसायारा; तओ एए अवसारिऊण अवरे " अप्पतु90 लायारे रायाणं मंतिणं च ठाविसामो । मंती उण तेसिं मंतं नाऊण राइणो विष्णवे । रण्णा वुतं -कहमेपहुंतो अप्पा रक्खि अबो ! | विंदं हिं नरिंद्रतुलं हवइ । मंतिणा भणिअं - महाराय ! अगहिलेहिं पि अम्हेहिं गहिल्लीहोऊण हाय, न अन्ना मुक्खो । तओ कित्तिमगहिलीहोउं ते रायामश्वा तेसिं मज्झे नियसंपयं रक्खंता चिट्ठति । तओ ते
20
।
IE संघो । 2 B लुभि 3 BE उक्करु । 4 B नास्ति 'न' । 0 एतदन्तर्गतः पाठः पतितः P प्रतौ । 5 Pe मज्झे । 6 Pc मीडगा । 7 P चुप्पडा । 8P C पसव° । 9 B C अलंकियं । 10-11 C नास्त्येतच्छदद्वयम् 1 12 P भावओ 13 E ° घडे । 14PCE अगहिवराय
।
15 P विचिति ।
16
अप्पउला ।