________________
5
अपापाबृहत्कल्पः । सामंताई तुट्ठा । अहो ! रायामच्चा वि अम्ह सरिसा संजाय त्ति उवाएण तेण तेहिं अप्पा रक्खिओ । तओ कालंतरेण सुहवुट्टी जाया । नवोदगे पीए सबे लोगा पगइमावन्ना सुस्था संवुत्ता ।
एवं दूसमकाले गीयत्था कुलिंगीहिं सह सरिसीहोऊण वटुंता अप्पणो समयं भाविणं पडिवालिंता अप्पाणं निबाहइसति । एवं भाविदूसमविलसिअसूयगाणं अट्ठण्हं सुमिणाणं फलं सामिमुहाओ सोऊण पुण्णपालनरिंदो पवइओ सिवं गओ।
३. एयं च दूसमासमयविलसि लोइआवि कलिकालयवएसेणं पण्णविति; जहा-पुधि किर दावरजुगउप्पन्नणं रण्णा जहडिलेणं रायवाडिआगएणं कत्थ वि पएसे वच्छिआए हिढे एगा गावी थणपाणं कुणंती दिट्ठा । तं च अच्छेरयं दट्ठण राइणा दियवरा पुट्ठा-किमेयं ति ? । तेहि भणिअं-देव! आगामिणो कलिजुगस्स सूयगमेयं । इमस्स अब्भुअस्स फलमिणं-कलिजुगे अम्मापिअरो कण्णयं कस्स वि रिद्धिसंपन्नस्स दाउं तं उवजीविस्संति, ततो दविणगहणाइणा । तओ अग्गओहुत्तं पस्थिएण पत्थिवेण सलिलवीसालियबालुयाए रज्जुओ वलंता के वि दिट्ठा । खणमित्रेण ताओ 10 रज्जुओ वायायव संजोएण मुसुमूरिआ । तओ महीवइणा पुच्छिएहिं भणिअं दिएहि-महाराय ! एयस्स फलं, जं दविणं किच्छवित्तीए लोया विढरसंति, तं कलिजुगंमि चोरम्गिरायदंडदाइएहिं विणिस्सिहइ । पुणरवि अग्गओ चलिएणं धम्मपुत्तेणं दिटुं आवाहाओ पलट्टियं जलं कूवे पडतं । तत्य वि वुत्तं माहणेहि-देव | जं दवं पयाओ असि-मसि-किसि-वाणिज्जाई हिं उवजिहिंति तं स रायउले गच्छिहि त्ति । अन्नजुगेसु किर रायाणो नियदत्वं दाऊणं लोयं सुडिअं अकरिंसु । पुणो पुरओ वच्चंतेणं निवइया रायचंपयतरू अ समीतरू' अ एगमि पएसे दिवा । तत्थ समीपायवस्स 15 वेइआबंधमंडणगंधमल्लाइपूआ गीयनट्टमहिमा य जणेण कीरमाणी पलोइआ । इअरस्स तरुणो छत्तायारस्स वि ममहिअकुसुमसमिद्धस्स वि वत्तं पि को वि नवि पुच्छइ त्ति । तस्स फलं वक्खाणियं विप्पेहिं; जहा-गुणवंताणं महप्पाणं सज्जणाणं न पूआ भविस्सइ, न य रिद्धी । पाएणं निग्गुणट्टाणं पावाणं खलाणं पूआ सकारो इड्डी अ कलिजुगे भविस्सइ । मुजों पुरो पट्टिएणं राइणा दिट्ठा एगा सिला सुहुमच्छिद्दबद्धवालग्ग आलंबणेणं अंतरिक्खडिआ। तत्थ वि पुढेहिं सिहं सुत्तकंठेहिं; जहा-महाभाग ! कलिकाले सिलातुल्लं पावं विउलं भविस्सइ । वालग्गसरिसो धम्मो पयट्टिही । परं तित्ति-20 यस्स वि धम्मस्स माहप्पेणं कंचि कालं नित्थरिस्सइ लोओ। तम्मि वि तुट्टे सवं बुडिस्सइ । दूसमाए' पुबसूरिहिं पि लोइयाविक्खाए कलिजुगमाप्पमित्थं साहियं'कूवा वाहाजीवण-तरुफलयह-गाविवच्छधावणया । लोहविवज्ज(च)यकलिमल-सप्पगरुडपूअपूआ य ॥१॥ हत्थंगुलिदुग घट्टण-गय-गद्दभ-सगड-वालसिलधरणं । "एमाई आहरणा" लोयंमि वि कालदोसेणं ॥ २॥ जयघरकलहकुलेयरमेराअणुसुद्धधम्म पुढविठिई । वालुगवकारंभो एमाई आइसद्देण ॥ ३ ॥
25 कलिअवयारे किल निजिएसु चउसुंपि पंडवेसु तहा । भाइवहाइकहाए जामिगजोगंमि कलिणाओ ॥१॥ तत्तो जुहिडिलेणं जियंमि ठइयंमि दाइए तंमि । एमाई अटुत्तरसएण सिट्ठा नियठिइ ति ॥ ५ ॥ एयासि गाहाणं अत्थो-कूवेण आवाहो उवजीविस्सइ । राया कूवत्थाणीओ, सबेसिं बंभ-खत्तिअ-वइस-सुदाणं भरणीयत्तणेण आवाहतुल्लाणं, कलिजुगदोसाओ अत्थम्गहणं करिस्सइ ॥१॥
तहा तरूणं फलनिमित्तो वहो छेओ भविस्सइ । फलतुल्लो पुत्तो तरुतुल्लस्स पिउणो वहम्पायं उद्देगं धणपत्तलेहणाइणा 30 उप्पाइस्सइ ॥ २॥
वच्छियातुल्लाए कण्णाए विक्कयाइणा गोतुल्ला जगणी धावणतुलं उवजीवणं करिस्सइ ॥ ३ ॥
1BC वायाइव। 2 BC धम्मपुत्तिण। 3 BCP आहावाओ; E आहावा याओ। 4 पतितमेतत्पदं C भादशैं। 5C भुजो। 60 छिड़वालग्ग17ACE दूसमसूसमाए; PD Pc दूसमदूसमाए। 8CDP कूआ । 6E °दूग। 10P इयमाई। 11 BCE आहारणा; D आहाराण। 12 F°सुधम्म ।