________________
रलवाहपुरकल्पः।
३३
२०. रत्नवाहपुरकल्पः । श्रीधर्मनाथमानम्य रत्नवाहपुरे स्थितम् । तस्यैव पुररत्नस्य कल्पं किञ्चिद्रवीम्यहम् ॥ १ ॥
अस्तीहैव जम्बूद्वीपे द्वीपे भारते वर्षे कोशलेषु जनपदे नानाजातीयोच्चैस्तरशाखिशाखावहलदलकुसुमफलच्छन्नताच्छादितधर्मघृणिकरगहनवनमण्डितं शीतलविमलबहलजलनिर्झरघर्घर नदबन्धुरं रत्नवाहं नाम पुरम् । तत्र चेक्ष्वाककुलप्रदीपः कनत्कनककान्तकायकान्तिः कुलिशलान्छितपञ्चचत्वारिंशच्चापोच्छ्रायकायः पञ्चदशस्तीर्थपतिर्विज-5 यविमानादवतीर्य श्रीभानुनरेन्द्रवेश्मनि सुव्रतादेवीकुक्षौ तनयतयाऽवततार । क्रमेण गुरुवितीर्णधर्मनामधेयो जनन-निष्क्रमण-केवलज्ञानानि तत्रैव समाससाद । निवृत्तश्च संमेतशिखरिशिखरे । तस्मिन्नेव च पुरे जननयनजनितशैत्यं श्रीधर्मनाथचैत्यं नागकुमारदेवाधिष्ठितं कालेन निर्वृत्तम् ।
तत्र च नगरे कुम्भकार एकः स्खशिल्पच्छेक आसीत् । तस्य तनयस्तरुणिमानमधिगत्य क्रीडादुर्ललिततया तन्त्र रामणीयकशालिनि चैत्ये गृहादागत्य खैरं धूतादि तत्तत्नीडाविधाभिश्चिक्रीड । तत्रैको नागकुमारः केलिप्रियतया 10 कृतमानुषतनुस्तेन कुम्भकारदारकेण साधू प्रत्यहं प्रववृते क्रीडितुम् । तत्पित्रा च स पुत्रः कुलक्रमागतकुलालकाण्यनिमिमाणः प्रतिदिनं दुर्वाभिरुपालेभे । न च तद्वचनमसौ प्रत्यपादि । ततः पित्रा गादं प्रहत्य अलादपि स्वकर्माणि मृत्खननानयनादीनि कारयितुमुपक्रान्तः । अन्तरमवलोक्य पुनस्तत्र चैत्ये गत्वाऽन्तराऽन्तरा तथैव तेन नागकुमारेण साकं
खेलितुं नमः । पृष्टश्च नागामरेण-किं कारणं पूर्ववन्निरन्तरं न क्रीडितुमायासि ? । तेनोक्तम्-जनकः कुप्यति मह्यम् । खकर्मनिर्माणमन्तरेण कथमिव जठरपिठरविवरपूरणमुपपद्यत इति । तदाकर्ण्य हकर्णकुमारो वाचमुवाच-15 यद्येवं तर्हि क्रीडान्ते भूपीठे विलुठ्य भविष्याम्यहमहिः, मत्पुच्छं चतुरङ्गुलमात्रं लोहेन मृत्खननोपकरणेन छित्वा त्वया ग्राह्यम् । तच्च चारुचामीकरमयं भविष्यति । तेन हेम्ना तब कुटुम्बस्य वृत्तिनिवीहो भविष्यतीति सौहृदात्तेनाभिहिते स तथैव प्रतिदिवसं कर्तुं प्रवृत्तः । पितुश्च तत्कनकमर्पयति स्म; न च रहस्यमभिदत् । अन्यदाऽतिनिर्बन्धं विधाय पृच्छति सति पितरि भयाद्यथावस्थितमचकथत् । ततः सस्मितेन विस्मितेन च जगदे जनकेन-रे मूर्ख ! 'चतुरङ्गुलमात्रमेव किमिति छिदन्नसि । बहुतरे हि छिन्ने भूरितरं भूरि भवन्ति । तेन भणितम्-तात ! नातः समतिरिक्त-20 महं छेत्तुमुत्सहे, परमसुहृदैवतवचनातिकमप्रसङ्गात् । ततस्तजनकेन लोभसंक्षोभाकुलितमनसा तसिंस्तनये क्रीडार्थ तञ्चैत्यमुपेयुषि प्रच्छन्नमनु वजे । यावत्प्रक्रीड्य धरणिपीठे विलुट्य स पन्नगतामापन्नस्तावत् कुम्भकारेण बिलं प्रविशतस्तस्य वपुरर्द्ध कुद्दालिकया चिच्छेदे । ततः कोपाटोपात्तेन नागकुमारेण-रे पापिष्ठ ! रहस्यभेदं करोषीत्यतिगाढं निर्भर्त्य स दारको दंष्ट्रासम्पुटेन दष्ट्वा व्यापादितः, पिता च ! रोषप्रकर्षात्सकलान्यपि कुलालकुलानि कालकवलितानि कृतानि । ततः प्रभृति च न कश्चन चक्रजीवनजातीयस्तत्र रत्नवाहपुरेऽद्यापि निवसतीति । कौलालभाण्डानि स्थाना-25 न्तरादेव नयति जनता ! तत्र च तथैव नागमूर्तिपरिवारिता श्रीधर्मनाथप्रतिमाऽद्यापि सम्यग्दृष्टियात्रिकजनैरनेकविधिप्रभावप्रभावनापुरःसरं पूज्यते । अद्यापि च परसमयिनो 'धर्मराज' इति व्यपदिश्य कदाचिदवर्षति वर्षासु जलधरे क्षीरघटसहभगवन्तं स्नपयन्ति; सम्पद्यते च तत्क्षणाद्विशिष्टा मेघवृष्टिः । कन्दर्पा शासनदेवी किन्नरश्च शासनयक्षः श्रीधर्मनाथपादपद्मसेवाहेवाकचञ्चरीकाणामनर्थप्रतिघातमर्थप्राप्तिं चात्र सूत्रयतीति । इति श्रीरत्नवाहस्य श्रीजिनप्रभसूरिभिः । कल्पः कृतो रत्नपुरपुराख्यस्य यथाश्नुतम् ॥ २ ॥ 30 ॥ इति श्रीधर्मनाथजन्मभूमिरत्नपुर तीर्थकल्पः॥
॥ ० ३२, अ०२३ ॥
IB प्रणिपादि । 00 एतचिहान्तर्गतः पाठः परित्यक्तः A आदर्श । 2 P विहायान्यत्र 'चतुरङ्गुलमन्यचतुर"। 3 ABPa-b न छिनत्सि 1 4 B भूरितरे। 5 Pa रनवाहपुरमहातीर्थ । 6A विहाय नास्त्यन्यत्र एषाऽक्षरसंख्या।
वि.क.५