________________
विविधतीर्थकर
१९. मिथिलातीर्थकल्पः ।
सिरिमल्लि-नमिजिणाणं पयपउनं पणमिण सुरपणयं । मिहिला महापुरीए कप्पं जंपेमि लेसेणं ॥ १ ॥
इहेब भारदे वासे पुग्वदेसे विदेहा नाम जणवओ, संपइ काले तीरहुत्तिदेसो त्ति भण्णइ । जत्थ पहगेहं महुरमंजुलफलभारोणयाणि कयलीवगाणि दीसंति । 'पहिया य 'चिविडयाणि दुद्धसिद्धाणि पायसं च भुंजंति । 5पए पए वावीकूवतलाय नईओ अ महुरोदगा, पागयजणा वि सक्कयभासविसारया अणेगसत्थपसत्थभई निउणा य जणा । तत्थ रिद्धित्थमिअसमिद्धा मिहिला नाम नयरी हुत्था । संपयं जगइ त्ति पसिद्धा । एयाए नाद्ददूरे जणयमहारायस्स भाउणो कणयस्स निवासद्वाणं कणइपुरं वइ ।
३२
तत्थ मिहिलानामनयरीए कुंभराय - पभावई संभवस्स भगवओ मल्लिनाहस्स इत्थीतित्थयरस्स, नमिजिणस्स य विजयनिव वप्पादेवीनंदणस्स चवण- जम्मण- दिक्खा केवलनाणकल्लाणयाई जायाई ।
इत्थ अट्टमस्स सिरिवीरगणहरस्स अकंपिअस्स जम्मो ।
10
इत्थ जुगबाहु-मयणरेहाणं पुतो नमी नाम महाराया वलयसवइयरेण पत्तेयबुद्धो सोहम्मिन्दपरिक्खि अवेरग्गनिच्छओ संवुत्तो ।
इत्थेव लच्छीहरे चेईए अजमहागिरिसीसो कोडिन्नगुत्तो आसमित्तो सिरिवीरनिवाणाओ वीसुत्तरे वाससयदुगे (२२०) वोलीणे अणुष्पवायपुत्रे 'निउणियं नाम वत्युं पढंतो विपडियनो सामुच्छेइयादिहिं' पवतिऊण 15 पावयणियथेरेहिं अगंतवायजुत्तीहिं निवारिज्जमाणो वि चउत्थो निन्हवो जाओ ।
सिरिमहावीरसामिपय पंकयपवित्तिअजलाओ बाणगंगा-गंडईनईओ मिलिता एवं नयरिं पवित्तयंति । इत्थ चरमतित्थरो वासारते अवट्टिओ ।
इत्य जणयसुआए महासईए जम्मभूमिठाणे महल्लो वडविडवी पसिद्धो ।
इत्थ सिरिराम -सीयाणं वीवाहद्वाणं साकल्लकुंडं ति लोगे रूढं । पायाललिंगाइणि य लोइयतित्थाणि 20 अणेगाणि चिद्वंति ।
_इत्थ य मल्लिनाचेईए वइरुहादेवी कुबेरजक्खो अ, नमिजिणचेईए गंधारीदेवी भिउडी - जक्खो अ, आराहयजणाणं विग्धे अवहरंति ति ।
महिला पमणं सुगंति वायंति जिणपहठिआ जे । तेसिं खिवेइ कंठे वरमालं मुत्तिसिरिमहिला ॥ २ ॥ ॥ इति श्रीमिथिलातीर्थकल्पः ॥
॥ ग्रं० ३४, अ० १८ ॥
25
1 Pa पिहिया । 2 PC विविड | 3D तलाव 4D दया । 5PC 'अ' स्थाने 'भज्झत्थि । GP नेउणियं । 7 C दिहं । + B श्री मिथिलापुरी महातीर्थंकल्पः ।