Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 63
________________ अष्टापदमहातीर्थकल्पः । १८. अष्टापदमहातीर्थकल्पः । [ श्रीधर्मघोषसूरिकृतः । ] धर्मकीर्तिऋषभो विद्यानन्दाश्रितः पवित्रितवान् । देवेन्द्रवन्दितो यः स जयत्यष्टापद गिरीशः ॥ १ ॥ यस्मिन्नष्टापदभूदष्टापद मुख्यदोषलक्षहरः । अष्टापदाभ 'ऋषभः स जयत्यष्टापदगिरीशः ॥ २ ॥ ऋषभसुता नवनवतिर्बाहुबलिप्रभृतयः प्रवरयतयः । यस्मिन्नभजन्नमृतं स जयत्यष्टापदगिरीशः ॥ ३ ॥ अयुजन्निर्वृतियोगं वियोगभीरव इव प्रभोः समकम् । यत्रर्षिदशसहस्राः स जयत्यष्टापदगिरीशः || ४ || यत्राष्टपुत्रपुत्रा युगपद्वृषभेण ' नवनवतिपुत्राः । समयैकेन शिवमगुः स जयत्यष्टापदगिरीशः ॥ ५ ॥ रत्नत्रयमिव मूर्तं स्तूपत्रितयं चितित्रयस्थाने । यत्रास्थापयदिन्द्रः स जयत्यष्टापदगिरीशः ॥ ६ ॥ सिद्धायतनप्रतिमं सिंह्निषद्येति यत्र सुचतुर्द्धा । भरतोऽरचयच्चैत्यं स जयत्यष्टापदगिरीशः ॥ ७ ॥ यत्र विराजति चैत्यं योजनदीर्घं तदर्धपृथुमानम् । क्रोशत्रयोचमुचैः स जयत्यष्टापदगिरीशः ॥ ८ ॥ यत्र भ्रातृप्रतिमा "व्यधाच्चतुर्विंशति' जिनप्रतिमाः । भरतः सात्मप्रतिमाः स जयत्यष्टापदगिरीशः ॥ ९ ॥ *स्वस्वाकृतिमितिवर्णाङ्कवर्णितान् वर्तमानजिनबिम्बान् । भरतो वर्णितवानिह स जयत्यष्टापदगिरीशः ॥ १० ॥ सप्रतिमान्नवनवतिं बन्धुस्तूपांस्तथार्हतस्तूपम् । यत्रारचयच्चकी स जयत्यष्टापदगिरीशः ॥ ११ ॥ भरतेन मोहसिंहं हन्तुमिवाष्टापदः कृताष्ट्रपदः । शुशुभेऽष्टयोजनो यः स जयत्यष्टापदगिरीशः ॥ १२ ॥ यस्मिन्ननेककोट्यो महर्षयो भरतचक्रवर्त्याद्याः । सिद्धिं साधितवन्तः स जयत्यष्टापदगिरीशः ॥ १३ ॥ सगरसुताभे सर्वार्थ-शिवगतीन् भरतराजवंशर्षीन् । यत्र सुबुद्धिरकथयत्स जयत्यष्टापदगिरीशः ॥ १४ ॥ परिखासागरमकरन्त सागराः सागराशया यत्र । परितो रक्षति कृतये स जयत्यष्टापदगिरीशः ॥ १५ ॥ क्षालयितुमिव खैनो जैनो' यो गंगयाश्रितः परितः । सन्ततमुल्लोलकरैः स जयत्यष्टापदगिरीशः ॥ १६ ॥ यत्र जिनतिलकदानाद् दयमन्त्यपि " कृतानुरूपफलम् । भालखभावतिलकं स जयत्यष्टापदगिरीशः ॥ १७ ॥ यमकूप|रे कोपात् क्षिपन्नलं बालिनांहिणाऽऽक्रम्य । आरावि रावणोऽरं स जयत्यष्टापदगिरीशः ॥ १८ ॥ भुजतया जिनमहल्लङ्केन्द्रोऽवाप यत्र धरणेन्द्रात् । विजयामोघां शक्तिं स जयत्यष्टापदगिरीशः ॥ १९ ॥ "चतुरश्चतुरोऽष्टदश द्वौ चापाच्यादिदिक्षु जिनबिम्बान् । यत्रावन्दत " गणभृत् स जयत्यष्टापदगिरीशः ॥ २० ॥ अचलेऽत्रोदयमचलं खशक्तिवन्दितजिनो जनो" लभते । वीरोऽवर्णयदिति यं स जयत्यष्टापदगिरीशः ॥ २१ ॥ प्रभुभणितपुण्डरीकाध्ययनाध्ययनात् सुरोऽत्र दशमोऽभूत् । दशपूर्वि पुण्डरीकः स जयत्यष्टापदगिरीशः ॥ २२ ॥ यत्र " स्तुतजिननाथोऽदीक्षित तापसशतानि पञ्चदश । श्रीगौतम गणनाथः स जयत्यष्टापदगिरीशः ॥ २३ ॥ इत्यष्टापदपर्वत इव योऽष्टापदमयश्चिरस्थायी । व्यावर्णि महातीर्थं स जयत्यष्टापदगिरीशः ॥ २४ ॥ ॥ इति श्रीअष्टापद महातीर्थकल्पः समाप्तः । कृतिरियं श्रीधर्मघोषसूरीणाम् ॥ ॥ ग्रं० ३०, अ० २२ ॥ 1C Pb कीर्तिषभो । 2 C Pa "पदा ऋषभः । 6 B न्यधाच। 7 BC Pa चतुर्विंशतिं । 8 C वस्त्रा । 12 B गुणभृत् । 13 B Pb जिनो। 14 C स्तुजिन | 3 Pb योग्यं । 9 Pa जैनं । ३१ 4 Pb पदृषमेण । 5 Pa त्रयोर्द्धमुचैः । 10A B क्षतानु । 11 C चतुश्चतुरो । 5 10 15 20 25

Loading...

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160