Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 60
________________ विविधतीर्थकल्पे १७. सत्यपुरतीर्थकल्पः । पण मिय सिरिवीर जिणं देवं सिरिबंभसंतिकयसेवं । सञ्च्चउरतित्थकप्पं जहासुअं किं पि जंपेमि ॥ १ ॥ सिरिकन्नउज्जनरवइकारिअजिणभवणि देवदारुमए । तेरसवच्छरसइए वीरजिणो जयउ सच्चउरे || २ || २८ I हेव जंबुद्दीवे दीवे भारहे वासे मरुमंडले सचउरं नाम नगरं । तत्थ नाहडरायकारिअं सिरि5 जज्जिग सूरिगणहरपइट्ठियं पित्तलामयं सिरिवीरबिंब चेईहरे अच्छइ । कहं नाहडराएण तं कारिअं ति तस्स उप्पत्ति भष्णइ–पुर्बि नङ्गुलमंडल'मंडण मंडोवरनयरस्स सामिं रायाणं बलवंतेहिं 'दाइएहिं मारिऊण तं नयरं अहिट्ठिअं । तस्स रण्णो महादेवी आवन्नसत्ता पलाइत्ता बंभाणपुरं पत्ता । तत्थ य सयललक्खणसंपन्न दारयं पसूआ । तओ नयओ बाहिं एत्थ रुक्खे तं बालयं झोलिआगयं ठावित्ता सयं तप्पासदेसे ठिया किंचि कम्मं काउमादत्ता । तत्थ थ दिवजोगेण समागया सिरिजज्जिगसूरिणो । तरुच्छायं अपराचत्तमाणिं दद्रूण 'एस पुण्णवंतो भावि' त्ति कलिऊण चिरं 10 अवलोइंता अच्छिआ । तीए रायपत्तीए आगंतूण भणिआ सूरिणो भवयं ! किं एस दारओ कुलक्खणी कुलक्खयकारो दीसह ? | सूरीहिं वृत्तं - भद्दे ! एस महापुरिसो भविस्सइ । ता सवपयत्तेण पाणिज्जो । तओ सा अणुकंपाए चेहरचिन्ताकरणे निउत्ता गुरूहिं । सो अ दारओ कयनाहडनामो गुरुमुहाओ पंचपरमिट्टिनमुकारं सिक्खिओ । सो अ चवलत्तेण गहिअधणुसरो अक्खयपट्ट्यस्स उवरिं आगच्छंते मूसए अमूढलक्खो मारेइ । तओ सावएहिं चेईहराओ निकालिओ जणाणं गावीओ रक्खेइ । अन्नया केणावि जोगिणा पुरबाहिरे भमंतेण सो दिट्टो । बत्तीस लक्खणधरो ति 15 विन्नाओ' । तज तेण सुवण्णपुरिससाहणत्थं तमणुगच्छंतेण तस्स मायरं अणुण्णविय तत्थेव ठिई कया । तओ अवसरे तेण जोगिणा भणिओ नाहडो - जत्थ गावीरक्खणाई कुणंतो रचदुद्धं कुलिसतरुं पाससि तत्थ चिन्हं काऊण मर्म कहिज्जासि । बालेण तह त्ति पडिवनं । अन्नया दिवजोएण तं दद्दूण आणाविअं जोगिणो । दोवि गया तत्थ । तओ जहुत्तविहाणेण अरिंग पज्जालिऊण तं रतच्छीरं तत्थ पक्खिवित्ता जोगिंमि पयाहिणं दिते नाहडेणावि पयक्खिणी - कओ अग्गी । कहिंचि जोगिणो दुट्ठचित्तवित्तिं नाऊण रायपुत्त्रेण सुमरिओ पंचनमुकारो । तप्पभावेण जोगी अप्पह20 वंतो उक्खिविअ जलणे खित्तो नाहडेण । जाओ सुवण्णपुरिसो । तओ चितिअं तेण - अहो मंतस्स माहप्पं । कह तु तेसिं गुरूणं एयस्स दायगाणं पचुवयरिस्सामि चि- आगंतुं पणया गुरुणो । सवं च तं सरूवं विण्णत्तं, किच्चं च आइसह त्ति भणिए, गुरुवयणाओ उत्तुंगाई चरवीसं येईयाई कारिआई । कमेण पत्तो पउरं रज्जसिरिं । सेन्नसंभारेण गंतुं गहिअ॑ पेइअं सद्वाणं । अन्नया विन्नत्ता सिरिजज्जिगसूरिणो तेण, जहा - भगवं ! तं किंचि कज्जं आइसह, जेण तुम्हाणं मज्झ य कित्ती चिरकालं पसरइ ति । तओ गुरूहिं घेणू चउहिं धणेहिं जत्थ खीरं झरइ तं भूमिं अभुदय25 करं नाऊण तं ठाणं दंसिअं रण्णो । तेणं गुरुआएसेणं सच्चउरे वीरमुक्खाओ छबाससएहिं महंतं कारिअं अमंलिहसिहरं चेइअं । तत्थ पट्टाविआ पित्तलमई सिरिमहावीरपडिमा जज्जिगसूरीहिं । जया पट्टाकरणत्थं आयरिआ पट्टि तथा अंतराले एगम्मि उत्तमलागे वहमाणे नाहड' रायपुत्रपुरिसस्स विंझरायस्स आसारूढस्स मुक्तीए पट्ठा कया । बीयम्मि लग्गे गविसेसाओ मयणमइ व महीए जायाए संखनामचिल्लएण गुरुआएसओ दंडघाएण कुवओ कओ | अवि संखकूवओ भण्णइ । सो अ अष्णया सुक्को वि वइसाहपुण्णिमाए पाणीएण भरिज्जइ । तईए 80 लग्गे वीरसामी पट्ठओ । जम्मि अलग्गे वीरस्त पट्टा कया तम्मि चैव लग्गे दुग्गासूअगामे वयणपगाय दुण्णि वीरपडिमाओ साहु सावयहत्थ पेसिअवासेहिं पइट्ठिआओ । तं च वीरपडिमं निचमच्चेइ राया । एवं नाहडराएणं तं बिंबं कारिअं । 1 'मंडल' नास्ति A आदर्शे । 2 B दाएहिं । 3 A विनासिओ; C विनिसिओ; Pb विन्नसिओ 4 ACP नायड

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160