Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
विविधतीर्थकल्पे
१५. कलिकुण्ड-कुर्कुटेश्वरकल्पः। अंगजणबए करकंडुनिवपालिज्जमाणाए चंपानयरीए नाइदूरे कायंवरी नाम अडवी हुत्था । तथा कली नाम पचओ । तस्स अहोभूमीए कुंडं नाम सरवरं । तत्थ जूहाहिवई महिहरो नाम हत्यी हुत्था । अन्नया
छउमत्थविहारेणं विहरतो पाससामी कलिकुंडसमीवदेसे काउसग्गेण ठिओ । सो य जूहनाहो पहुं पिक्खंतो जाइ5 सरो जाओ चिंतेइ अ-जहाहं विदेहेसु हेमंधरो नाम वामणो अहेसि । जुवाणा विडा य में उवहसंति । तओ वेरग्गेण नमिरसाहस्स साहिणो साहाए उब्बंधिउं मरिउकामो अहं दिट्ठो मुप्पइएसड्डण । पुट्ठो अ कारणं । मए जहट्टिए वुत्ते तेणाहं सुगुरुपासे नीओ । गाहिओ सम्मत्तं । अंते कयाणसणेण नियाणं मए कयं ! जहा, भवंतरे उच्चोहं हुज त्ति । मरिऊण हत्थी जाओस् इह वणे । तओ इमं भगवंतं पज्जुवासामि ति चिंतिम तत्तो चेव सरवराओ पित्तुं
सरसकमले तेहिं जिणं पूएइ । परिवालिअपुबगहिअसम्मत्तो अणसणं काउं महिड्डिओ वंतरो जाओ । एयमच्चभूअं 10 चारेहिंतो सोचा करकंडुराया तत्थागओ । न दिट्ठो सामी । राया अईव अप्पाणं निंदेइ । धन्नो सो हत्थी जेण भयवं
पूहओ । अहं तु अधन्नो ति । एवं सोअंतस्स तस्स पुरओ धरणिंदप्पभावेण नवहत्यपमाणा पडिमा पाउब्भूआ। तओ तुट्टो राया 'जय जय' ति भणतो पणमइ पूअइ अ । चेइअं च तत्थ' कारेइ । तत्थ तिसंझं पुप्फामिसथुइपूर्वा पिक्खणयं च करितेण रन्ना कलिकुंडतित्थं पयासि । तत्थ सो हत्थिवंतरो सन्निझं करेइ, पच्चए य पूरेइ ।
नवजंतीपमुहर्जताणि कलिकुंडमंते य छकम्मकरे पयासेइ । जहा गामवासी जणो गामु ति भण्णइ, तहा कलि15 कुंडनिवासी जिणो वि कलिकुंडो । एसा कलिकुंडस्स उप्पत्ती ॥
पुद्धिं पाससामी छउमत्थो रायउरीए काउस्सग्गे ठिओ । तत्थ वाहकेलीए जंतम्स तन्नयरसामिणो ईसररण्णो वाणजुणनामो बंदी भयवंतं पिच्छिऊण गुणकित्तणं करेइ । एस देवो आससेणनिवपुत्तो जिणु त्ति । तं सोउं राया गयाओ उत्तरित्ता पहुं पासंतो मुच्छिओ। पत्तचेयण्णो य पुट्टो मंतिणा पुन्वभवे कहेइ । जहाहं चारुदत्तो होऊण पुबजम्मे वसंतपुरे पुरोहिअपुत्तो दत्तो आसि । कुट्ठाइरोगपीडिओ अ गंगाए निवडतो चारणरिसिणा 20 बोहिओ अहिंसाई पंचवए पालेमि, इंदिए अ सोसेमि, कसाए य जिणेमि । अन्नया चेईहरमागओ जियपडिमं पणमंतो दिट्टो पुक्खलिसावएणं । तेण पुट्ठो गुणसागरमुणी-भयवं! एयस्स चेहयागमणे दोसो न वा ? । मुणिणा भणिअं-दूरओ देवं पणमंतस्स को दोसो । अन्ज वि एसो कुक्कुडो भविस्सइ ति । तं सोऊण खेथं कुणंतो पुणरवि गुरुणा संबोहिओहं-तुमं जाईसरो अणसणेण मरिउं रायउरीए ईसरो नाम राया होहिसि त्ति । तओहं तुट्ठो तं सर्व अणुभवित्ता कमेण राया जाओ । पहुं पिक्खिअ जायं मे जाइसरणं ति । एवं मंतिस्स कहिता भगवंतं पण25 मिअ तत्थ संगीअं कारेइ । पहुम्मि अन्नत्थ विहरिए तत्थ रण्णा पासाओ कारिओ । विंबं च पइट्टावि। कुकुडवरेण ईसररणा कारियं ति कुकडेसर नाम तित्थं रूढं । सो य राया कमेण खीणकम्मो सिज्झिहि त्ति । एसा कुकुडेसरस्स उप्पत्ती ॥ कलिकुंड-कुक्कुडेसरतित्थदुगस्सेस वण्णिओ कप्पो । सिरिजिणपहसूरीहिं भविआणं कुणउ कल्लाणं ॥१॥
॥ इति कलिकुंड-कुर्कुटेश्वरकल्पः ॥
॥ अं० ३५, अ० १॥
30
एतत्तारकचिहान्तर्गतं प्रकरण A आदर्श नोपलब्धम् । + एतचिहान्तर्गता पंक्तिः पतिता D आदर्श ।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160