Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
२४
10
विविधतीर्थकरुपे
१३. अयोध्यानगरीकल्पः। अउज्झाए एगढिआई जहा-अउज्झा अवज्झा कोसला विणीया साकेयं इक्खागुभूमी रामपुरी कोसल ति। एसा सिरिउसभ-अजिअ-अभिनंदण-सुमइ-अणंतजिणाण तहा नवमस्स सिरिवीरगणहरम्स अयलभाउणो जम्मभूमी । रहुवंसुब्भवाणं दसरह-राम-भरहाईणं च रजट्टाणं । विमल5 वाहणाइसत्तकुलगरा इत्थ उप्पन्ना।
उसभसामिणो रज्जाभिसेए मिहुणगेहिं भिसिणीपत्तेहिं उदयं धित्तुं पाएसु छूढं । तओ साहुविणीया पुरिस त्ति भणिभं सक्केण । तओ विणीय त्ति सा नयरी रूढा । ___जत्थ य महासईए सीयाए अप्पाणं सोहंतीए निअसीलबलेण अग्गी जलपूरीकओ । सो अ जलपूरो नयारें बोलिंतो निअमाहप्पेण तीए चेव रक्खिओ।
जा य अड्डभरहवसुहागोलस्स मज्झभूआ सया, नवजोअणवित्थिण्णा बारसजोअणदीहा य । जत्य चक्केसरी रयणमयायणट्टिअपडिमा संघविग्धं हरेइ, गोमुहजक्खो अ। जत्थ घग्घरदहो सरऊनईए समं मिलित्ता सग्गदुवारं ति पसिद्धिमावन्नो ।
जीए उत्तरदिसाए बारसहिं जोअणेहिं अट्ठावयनगवरो जत्थ भगवं आइगरो सिद्धो । जत्थ य भरहेसरेण सीहनिसिजाययणं तिकोसुच्चं कारिअं । निय-नियवण्णपमाणसंठाणजुत्ताणि अ चउवीसजिणाण बिंबाई 15 ठावियाई । तत्थ पुबदारे उसभ-अजिआणं; दाहिणबारे संभवाईणं चउण्हं; पच्छिमदुवारे सुपासाईणं अट्ठण्हं; उत्तरदुवारे धम्माईणं दसण्हं; थूभसयं च भाउआणं तेणेव कारि।
जीए नयरीए वत्थवा जणा अद्यावयउवच्चयासु कीलिंसु ।
जओ अ सेरीसयपुरे नवंगवित्तिकारसाहासमुन्भवेहिं सिरिदेविंदसूरीहिं चत्वारि महाबिंबाई दिवसत्तीए गयणमग्गेण आणीआई। 30 जत्थ अन्ज वि नाभिरायस्स मंदिरं । जत्थ य पासनाहवाडिया सीयाकुंडं सहस्सधारं च । पायारटिओ अ मत्तगयंद जक्खो । अज्ज वि जस्स अग्गे करिणो न संचरंति, संचरंति वा ता मरंति ।
गोपयराईणि अ अणेगाणि य लोइअतित्थाणि वति । एसा पुरी अउज्झा सरऊजलसिच्च माणगढभित्ती । जिणसमयसत्ततित्थीजत्तपवित्तिअजणा जयइ ।। १ ।।
कहं पुण देविंदसूरीहिं चत्तारि बिंबाणि अउज्झापुराओ आणीयाणि त्ति भण्णइ-सेरीसयनयरे विह25 रंता आराहिअपउमावइ-धरणिंदा छत्तावल्लीयसिरिदेविंदसूरिणो उक्कुरुडिअपाए ठाणे काउस्सम्ग करिसु ।
एवं बहुवार करिते ते दद्दूण सावएहिं पुच्छिअं–भयवं ! को विसेसो इत्थ काउस्सागकरणे ? । सूरीहिं भणियं-इत्य पहाणफलही चिट्ठइ, जीसे पासनाहपडिमा कीरइ; सा य सन्निहियपाडिहेरा हवइ । तओ सावयययणेणं पउमावईआराहणत्थं उववासतिगं कयं गुरुणा । आगया भगवई । तीए आइटै । जहा-सोपारए अन्धो सुत्तहारो चिट्टइ । सो जइ इस्थ आगच्छइ अट्ठमभत्तं च करेइ, सूरिए अत्थमिए फलहि घडेउमाढवइ, अणुदिए पडिपुण्णं संपाडेइ, 30 तओ निप्पज्जइ । तओ सावएहिं तदाह्मणत्थं सोपारए पुरिसा पट्ठविआ । सो आगओ । तहेव घा
धरिणिन्दधारिआ निप्पन्ना पडिमा । घडिन्तस्स मुत्तहारस्स पडिमाए हिअए मसो पाउ भूओ । तमुविक्खिऊण उत्तरकाओ घडिओ। पुणो समारितेण मसो दिवो । टकिआ वाहिआ । रुहिरं निस्सरिउमारद्धं । तओ सूरिहिं भणिअं-किमयं तुमए कयं ? । एयमि मसे अच्छन्ते एसा पडिमा अईवअब्भुअहेऊ सप्पभावा हुन्ता । तओ अङ्गु
-
1 'जिणाण' नास्ति C2CD मइंद। 3CD जलाभिसिञ्चः। 4C.प्पए।

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160