Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
२२
विविधतीर्थकल्पे अंडषस्स पासायसिहरे नच्चतस्स उयसग्गो कओ । सो अ निवारिओ विज्जाबलेण सिरिहेमचंद्सूरीहिं । अस्सावबोहतित्थस्स एस कप्पो समासओ रइओ । सिरिजिणपहसूरीहिं भविएहिं पढिजउ तिकालं ॥ १॥
॥ अश्वावबोधतीर्थकल्पः समाप्तः॥
॥ ग्रं० ८२, अ० २०॥
११. वैभारगिरिकल्पः। अथ वैभारकल्पोऽयं स्तवरूपेण तन्यते । संक्षिप्तरुचितोषाय श्रीजिनप्रभसूरिभिः ॥ १॥ बभार वैभारगिरेर्गुणप्राग्भारवर्णने । निर्भरं भारता' बुद्धिं भारती तत्र के वयम् ॥ २ ॥ तीर्थभक्त्या तरलितास्तथापि व्यापिभिर्गुणैः । राजन्तं तीर्थराजं तं स्तुमः किंचिजडा अपि ॥ ३ ॥
अत्र दारिद्यविद्राविरूपिका रसकूपिका । तप्त-शीताम्बुकुण्डानि कुर्युः कस्य न कौतुकम् ।। ४ ।। 10 त्रिकूट-खण्डिकादीनि शृङ्गाण्यस्य चकासति । निःशेषकरणग्रामस्यावनानि वनानि च ॥ ५ ॥
ओषध्यो विविधव्याधिविध्वंसादिगुणोर्जिताः । नद्यो हृद्योदकाश्चात्र सरखत्यादयोऽनघाः ॥ ६ ॥ बहुधा लौकिकं तीर्थ मगधा-लोचनादिकम् । यत्र चैत्येषु बिम्बानि ध्वस्तडिम्बानि चाहताम् ॥ ७ ॥ मेरूद्यानचतुष्कस्य पुष्पसंख्यां विदन्ति ये । अमुष्मिन् सर्वतीर्थानां विदांकुर्वन्तु ते मितम् ।। ८ ।।
श्रीशालिभद्र-धन्यर्षी इह तप्तशिलोपरि । दृष्टौ कृततनूत्सर्गों पुंसां पापमपोहतः ॥ ९ ॥ 15 श्वापदाः सिंह-शार्दूल-भालूक-गवलादयः । न जातु तीर्थमाहात्म्यादिह कुर्वन्त्युपप्लयम् ॥ १० ॥ प्रतिदेशं विलोक्यन्ते विहाराश्चात्र सौगताः । आरुदैनं च निर्वाणं प्रापुस्ते ते महर्षयः ॥ ११ ॥ रौहिणेयादिवीराणां प्राग् निवासतया श्रुताः । निचाय्यन्ते तमस्काण्ड दुर्विगाहा गुहा इह ॥ १२ ॥ उपत्यकायामस्याद्रेर्भाति राजगृहं पुरम् । क्षितिप्रतिष्ठादिनामान्यन्वभूद्यत्तदा तदा ॥ १३ ॥
क्षितिप्रतिष्ठ-चणकपुर-र्षभपुराभिधम् । कुशाग्रपुरसंज्ञं च क्रमाद्राजगृहाइयम् ॥ १४ ॥ 20 अत्र चासीद्गुणसि(शि)लं चैत्यं शैत्यकरं दृशाम् । श्रीवीरो यत्र समवससार गणशः प्रभुः ॥ १५॥ प्राकारं यत्र मेतार्यः शातकौम्भमचीकरत । सुरेण प्राच्यसुहृदा मणींश्चाजीहदच्छगम् ॥ १६॥ शालिभद्रादयोऽनेके महेभ्या यत्र जझिरे । जगच्चमत्कारकरी येषां श्रीर्नोगशालिनी ।। १७ ॥ सहस्राः किल षड्त्रिंशद्यत्रासन वणिजां गृहाः । तत्र चार्धाः सौगतानां मध्ये चाहतसंज्ञिनाम् ॥ १८ ॥
यस्य प्रासादपङ्कीनां श्रियः प्रेक्ष्यातिशायिनीः । त्यक्तमाना विमानाख्यामापुर्मन्ये सुरालयाः ॥ १९ ॥ 25 जगन्मित्रं यत्र मित्रः सुमित्रान्वयपङ्कजे । अश्वावबोधनियूंढवतोऽभूत् सुव्रतो जिनः ॥ २० ॥ यन्न श्रीमान् जरासन्धः श्रेणिका कूणिकोऽभयः। मेघ-हल्ल-विहल्लाः श्रीनन्दिषेणोऽपि चाभवन् ॥२१॥ जम्बूस्वामि-कृतपुण्य-शय्यंभवपुरस्सराः । जजुर्यतीश्वरा यत्र नन्दाद्याश्च पतिव्रताः ॥ २२ ॥ यत्र श्रीमन्महावीरस्यैकादश गणाधिपाः । पादपोपगमान् मासं सिद्धायासं समासदन् ॥ २३ ॥
एकादशो गणधरः श्रीवीरस्य गणेशितुः । प्रभासो नाम पावित्र्यं यस्य चक्रे खजन्मना ॥ २४ ॥ 80 नालन्दालंकृते यत्र वर्षारात्रांश्चतुर्दश । अवतस्थे प्रभुरिस्तत्कथं नास्तु पावनम् ॥ २५ ॥
यस्यां नैकानि तीर्थानि नालन्दा नायनश्रियाम् । भव्यानां जनितानन्दा नालन्दा नः पुनातु सा ॥ २६ ॥
1B भरता; A भारती! 2C A तमस्काण्ड० ।

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160