________________
२२
विविधतीर्थकल्पे अंडषस्स पासायसिहरे नच्चतस्स उयसग्गो कओ । सो अ निवारिओ विज्जाबलेण सिरिहेमचंद्सूरीहिं । अस्सावबोहतित्थस्स एस कप्पो समासओ रइओ । सिरिजिणपहसूरीहिं भविएहिं पढिजउ तिकालं ॥ १॥
॥ अश्वावबोधतीर्थकल्पः समाप्तः॥
॥ ग्रं० ८२, अ० २०॥
११. वैभारगिरिकल्पः। अथ वैभारकल्पोऽयं स्तवरूपेण तन्यते । संक्षिप्तरुचितोषाय श्रीजिनप्रभसूरिभिः ॥ १॥ बभार वैभारगिरेर्गुणप्राग्भारवर्णने । निर्भरं भारता' बुद्धिं भारती तत्र के वयम् ॥ २ ॥ तीर्थभक्त्या तरलितास्तथापि व्यापिभिर्गुणैः । राजन्तं तीर्थराजं तं स्तुमः किंचिजडा अपि ॥ ३ ॥
अत्र दारिद्यविद्राविरूपिका रसकूपिका । तप्त-शीताम्बुकुण्डानि कुर्युः कस्य न कौतुकम् ।। ४ ।। 10 त्रिकूट-खण्डिकादीनि शृङ्गाण्यस्य चकासति । निःशेषकरणग्रामस्यावनानि वनानि च ॥ ५ ॥
ओषध्यो विविधव्याधिविध्वंसादिगुणोर्जिताः । नद्यो हृद्योदकाश्चात्र सरखत्यादयोऽनघाः ॥ ६ ॥ बहुधा लौकिकं तीर्थ मगधा-लोचनादिकम् । यत्र चैत्येषु बिम्बानि ध्वस्तडिम्बानि चाहताम् ॥ ७ ॥ मेरूद्यानचतुष्कस्य पुष्पसंख्यां विदन्ति ये । अमुष्मिन् सर्वतीर्थानां विदांकुर्वन्तु ते मितम् ।। ८ ।।
श्रीशालिभद्र-धन्यर्षी इह तप्तशिलोपरि । दृष्टौ कृततनूत्सर्गों पुंसां पापमपोहतः ॥ ९ ॥ 15 श्वापदाः सिंह-शार्दूल-भालूक-गवलादयः । न जातु तीर्थमाहात्म्यादिह कुर्वन्त्युपप्लयम् ॥ १० ॥ प्रतिदेशं विलोक्यन्ते विहाराश्चात्र सौगताः । आरुदैनं च निर्वाणं प्रापुस्ते ते महर्षयः ॥ ११ ॥ रौहिणेयादिवीराणां प्राग् निवासतया श्रुताः । निचाय्यन्ते तमस्काण्ड दुर्विगाहा गुहा इह ॥ १२ ॥ उपत्यकायामस्याद्रेर्भाति राजगृहं पुरम् । क्षितिप्रतिष्ठादिनामान्यन्वभूद्यत्तदा तदा ॥ १३ ॥
क्षितिप्रतिष्ठ-चणकपुर-र्षभपुराभिधम् । कुशाग्रपुरसंज्ञं च क्रमाद्राजगृहाइयम् ॥ १४ ॥ 20 अत्र चासीद्गुणसि(शि)लं चैत्यं शैत्यकरं दृशाम् । श्रीवीरो यत्र समवससार गणशः प्रभुः ॥ १५॥ प्राकारं यत्र मेतार्यः शातकौम्भमचीकरत । सुरेण प्राच्यसुहृदा मणींश्चाजीहदच्छगम् ॥ १६॥ शालिभद्रादयोऽनेके महेभ्या यत्र जझिरे । जगच्चमत्कारकरी येषां श्रीर्नोगशालिनी ।। १७ ॥ सहस्राः किल षड्त्रिंशद्यत्रासन वणिजां गृहाः । तत्र चार्धाः सौगतानां मध्ये चाहतसंज्ञिनाम् ॥ १८ ॥
यस्य प्रासादपङ्कीनां श्रियः प्रेक्ष्यातिशायिनीः । त्यक्तमाना विमानाख्यामापुर्मन्ये सुरालयाः ॥ १९ ॥ 25 जगन्मित्रं यत्र मित्रः सुमित्रान्वयपङ्कजे । अश्वावबोधनियूंढवतोऽभूत् सुव्रतो जिनः ॥ २० ॥ यन्न श्रीमान् जरासन्धः श्रेणिका कूणिकोऽभयः। मेघ-हल्ल-विहल्लाः श्रीनन्दिषेणोऽपि चाभवन् ॥२१॥ जम्बूस्वामि-कृतपुण्य-शय्यंभवपुरस्सराः । जजुर्यतीश्वरा यत्र नन्दाद्याश्च पतिव्रताः ॥ २२ ॥ यत्र श्रीमन्महावीरस्यैकादश गणाधिपाः । पादपोपगमान् मासं सिद्धायासं समासदन् ॥ २३ ॥
एकादशो गणधरः श्रीवीरस्य गणेशितुः । प्रभासो नाम पावित्र्यं यस्य चक्रे खजन्मना ॥ २४ ॥ 80 नालन्दालंकृते यत्र वर्षारात्रांश्चतुर्दश । अवतस्थे प्रभुरिस्तत्कथं नास्तु पावनम् ॥ २५ ॥
यस्यां नैकानि तीर्थानि नालन्दा नायनश्रियाम् । भव्यानां जनितानन्दा नालन्दा नः पुनातु सा ॥ २६ ॥
1B भरता; A भारती! 2C A तमस्काण्ड० ।