________________
अश्वावबोधतीर्थकल्पः ।
देवी आराहणेणं सुदंसणा नाम धूआ जाया । अहीअकलाविज्जा पत्ता जुबणं । अन्नया अत्थाणे पिउच्छंगगयाए तीसे धणेसरो' नाम नेगमो भरुअच्छाओ आगओ । विज्जपासहिअतिअडअगंधे वाणिएण छीयंतेणं 'नमो अरहंताणं' ति पढिअं । सोउं मुच्छिआ सा । कुट्टिओ अ वाणियओ । पत्तचेयण्णा य जाईसरणमुवगया एसा । दहूण धम्मबंधु ति मोइओ । रण्णा मुच्छाकारणं पुच्छिआए तीए भणिअं - जहाऽहं पुवभवे भरुअच्छे नम्मयातीरे कोरिंटवणे वडपायवे सउलिया आसि । पाउले अ सत्तरतं महावुट्टी जाया । अट्टमदिणे छुहाकिलंता पुरे भ्रमंती अहं वाहस्स घरंगणाओ आमिसं घित्तुं उड्डीणा । वडसाहानिविट्टा य अणुपयमागएण वाहेण सरेण विद्धा । मुहाओ पडिअं पलं सरं च गिण्हित्ता गओ सो सङ्घाणं । तत्थ करुणं रसंती उवत्तण-परित्राणपरा दिट्ठा एगेण सूरिणा । सित्ता य जलपत्तजलेणं । दिन्नो पंचनमुक्कारो । सद्दहिओ अ मए । मरिऊण अहं तुम्ह धूआ जाय त्ति । तओ सा विसयविरत्ता महानिबंधेण पिअरे आपुच्छिअ तेणेव संजत्तिएण सद्धिं पद्विआ वाहणाणं सत्तसएहिं भरुअच्छे । तत्थ पोअसयं * च वत्थाणं", पोअसयं दद्यनिचयाणं एवं चंदणागुरुदारुणं, धन्नजलिंषणाणं, नागाविह पक्कन्नफलाणं, पहरणाणं । एवं छसया 10 पोआणं । पण्णासं सत्थधराणं; पण्णासं पाहुडाणं । एवं सत्तसयवाहणजुत्ता पत्ता समुद्दतीरं । तओ रण्णा तं वाहणवूह * दट्टु सिंहलेसर अवक्खंदसंकिणा सज्जिआए सेणाए, पुरक्खोभनिवारणाय गंतुं पाहुडं च दाउ सुदंसणा आगमणेणं विनतो राया तेण संजचिएण । तओ सो पच्चोणीए निग्गओ । पाहुडं दाऊण पणमिओ कन्नाए । पवेसमहूसवो अ जाओ । दिट्टं तं चेइअं | विहिणा बंदिअं पृइयं च । तित्थोववासो अ कओ । रण्णा दिण्णे पासाए ठिआ । रायणा य अट्ठ वेलालाई असया गामाणं, अट्ठसया वप्पाणं, असया पुराणं दिण्णा । एगदिणे अ जित्तिअं भूमिं तुरंगमो संचर 5 तित्तिआ पुवदिसाए, जित्तिअं च हत्थी जाइ तत्तिआ पच्छिमाए दिण्णा । उवरोहेण सबं पडिवन्नं । अन्नया तस्सेवायरिअस पासे निayaभवं पुच्छइ । जहा भयवं ! केण कम्मुणा अहं सउलिआ जाया । कहं च तेण वाहेण अहं नियति ? | आयरिएहिं भणिअं - भद्दे ! वेयडुपबए उत्तरसेडीए सुरम्मा नाम नयरी । तत्थ विज्जाहरिंदो संखो नाम राया । तस्स विजयामिहाणा तुमं धूआ आसि । अन्नया दाहिणसेदीए महिसगामे वच्चंतीए तुम नईतडे कुक्कुडसप्पो दिट्ठो | सो य रोसवसेणं तए मारिओ । तत्थ नइए तीरे जिणाययणं दद्दूण वंदिअं भयवओ बिंबं 20 परम' भत्तिपरबसाए तुमए । जाओ परमाणंदो । तओ चेईयाओ बाहिं निग्गच्छंतीए तुमए दिट्टा एगा पहपरिस्समखिन्ना साहुणी । तीए पाए वंदित्ता धम्मवाहिआ अज्जाए तुमं । तुमए त्रितीसे विस्सामणाईहिं सुस्स्सा कया । चिरं गिहमागया । कालेण कालधम्मं पन्ना अट्टज्झाणपरा इह कोटियवणे सउणी जाया तुमं । सो अ कुक्कुडसप्पो मरिऊण वाहो संजाओ । तेण पुनवेरेणं सउणीभवे तुमं बाणेणं पहया । पुत्रभवकयाए जिणभत्तीए गिलाणसुस्सूसाए अ अंते बोहिं पत्ता सि तुमं । संपयं पि कुणसु जिणप्पणीअं दाणाइधम्मं ति । एवं गुरूणं वयणं सुच्चा सर्व 25 तं दबं सत्तखित्तीय विच्चे । चेइयस्स उद्धारं कारेइ । चउवीसं च देवकुलियाओ पोसहसाला- दाणसाला - अज्झयणसालाओ कारेइ' । अओ तं तित्थं पुत्रभवनामेणं सउलिआविहारु ति भण्णइ | अंते य संलेहणं दव-भावभेयभिन्नं काउं कयाणसणा वइसाहसुद्धपंचमीए ईसाणं देवलोगं पत्ता । सिरिमुव्वयसामिसिद्धिगमणाणंतरं इक्कारसेहिं लबखेहिं चुलसीइसहस्सेहिं चउसय सत्तरेहिं च वासाणं अईएहिं विकमाइ बसवच्छरो पयट्टो । जीवंतसुब्वयसामिअविक्खाए पुण एगारसलक्खेहिं अट्ठावीसूण पंचणवइसहस्सेहिं च वासाणं विक्कमो भावी । एसा सउलिआवि - 30 हारस्स उप्पत्ती |
२१
लोइअतित्थाणि अणेगाणि भरुअच्छे वहति । कमेण उदयणपुत्तेण बाहडदेवेण सित्तुजपासायउद्धारे कारिए तदणुजेण अंबडेण पिउणो पुण्णत्थं सउलिआ विहारस्स उद्धारो कारिओ । मिच्छद्दिडीए सिंघवादेवीए
1. A धणंघरो । 2 A कोरंट० । 3 नास्ति D आदर्शे । 4 A. 1 5 'परम' नास्ति B1 7 A करेइ ।
6 नास्ति B