Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अश्वावबोधतीर्थकल्पः ।
देवी आराहणेणं सुदंसणा नाम धूआ जाया । अहीअकलाविज्जा पत्ता जुबणं । अन्नया अत्थाणे पिउच्छंगगयाए तीसे धणेसरो' नाम नेगमो भरुअच्छाओ आगओ । विज्जपासहिअतिअडअगंधे वाणिएण छीयंतेणं 'नमो अरहंताणं' ति पढिअं । सोउं मुच्छिआ सा । कुट्टिओ अ वाणियओ । पत्तचेयण्णा य जाईसरणमुवगया एसा । दहूण धम्मबंधु ति मोइओ । रण्णा मुच्छाकारणं पुच्छिआए तीए भणिअं - जहाऽहं पुवभवे भरुअच्छे नम्मयातीरे कोरिंटवणे वडपायवे सउलिया आसि । पाउले अ सत्तरतं महावुट्टी जाया । अट्टमदिणे छुहाकिलंता पुरे भ्रमंती अहं वाहस्स घरंगणाओ आमिसं घित्तुं उड्डीणा । वडसाहानिविट्टा य अणुपयमागएण वाहेण सरेण विद्धा । मुहाओ पडिअं पलं सरं च गिण्हित्ता गओ सो सङ्घाणं । तत्थ करुणं रसंती उवत्तण-परित्राणपरा दिट्ठा एगेण सूरिणा । सित्ता य जलपत्तजलेणं । दिन्नो पंचनमुक्कारो । सद्दहिओ अ मए । मरिऊण अहं तुम्ह धूआ जाय त्ति । तओ सा विसयविरत्ता महानिबंधेण पिअरे आपुच्छिअ तेणेव संजत्तिएण सद्धिं पद्विआ वाहणाणं सत्तसएहिं भरुअच्छे । तत्थ पोअसयं * च वत्थाणं", पोअसयं दद्यनिचयाणं एवं चंदणागुरुदारुणं, धन्नजलिंषणाणं, नागाविह पक्कन्नफलाणं, पहरणाणं । एवं छसया 10 पोआणं । पण्णासं सत्थधराणं; पण्णासं पाहुडाणं । एवं सत्तसयवाहणजुत्ता पत्ता समुद्दतीरं । तओ रण्णा तं वाहणवूह * दट्टु सिंहलेसर अवक्खंदसंकिणा सज्जिआए सेणाए, पुरक्खोभनिवारणाय गंतुं पाहुडं च दाउ सुदंसणा आगमणेणं विनतो राया तेण संजचिएण । तओ सो पच्चोणीए निग्गओ । पाहुडं दाऊण पणमिओ कन्नाए । पवेसमहूसवो अ जाओ । दिट्टं तं चेइअं | विहिणा बंदिअं पृइयं च । तित्थोववासो अ कओ । रण्णा दिण्णे पासाए ठिआ । रायणा य अट्ठ वेलालाई असया गामाणं, अट्ठसया वप्पाणं, असया पुराणं दिण्णा । एगदिणे अ जित्तिअं भूमिं तुरंगमो संचर 5 तित्तिआ पुवदिसाए, जित्तिअं च हत्थी जाइ तत्तिआ पच्छिमाए दिण्णा । उवरोहेण सबं पडिवन्नं । अन्नया तस्सेवायरिअस पासे निayaभवं पुच्छइ । जहा भयवं ! केण कम्मुणा अहं सउलिआ जाया । कहं च तेण वाहेण अहं नियति ? | आयरिएहिं भणिअं - भद्दे ! वेयडुपबए उत्तरसेडीए सुरम्मा नाम नयरी । तत्थ विज्जाहरिंदो संखो नाम राया । तस्स विजयामिहाणा तुमं धूआ आसि । अन्नया दाहिणसेदीए महिसगामे वच्चंतीए तुम नईतडे कुक्कुडसप्पो दिट्ठो | सो य रोसवसेणं तए मारिओ । तत्थ नइए तीरे जिणाययणं दद्दूण वंदिअं भयवओ बिंबं 20 परम' भत्तिपरबसाए तुमए । जाओ परमाणंदो । तओ चेईयाओ बाहिं निग्गच्छंतीए तुमए दिट्टा एगा पहपरिस्समखिन्ना साहुणी । तीए पाए वंदित्ता धम्मवाहिआ अज्जाए तुमं । तुमए त्रितीसे विस्सामणाईहिं सुस्स्सा कया । चिरं गिहमागया । कालेण कालधम्मं पन्ना अट्टज्झाणपरा इह कोटियवणे सउणी जाया तुमं । सो अ कुक्कुडसप्पो मरिऊण वाहो संजाओ । तेण पुनवेरेणं सउणीभवे तुमं बाणेणं पहया । पुत्रभवकयाए जिणभत्तीए गिलाणसुस्सूसाए अ अंते बोहिं पत्ता सि तुमं । संपयं पि कुणसु जिणप्पणीअं दाणाइधम्मं ति । एवं गुरूणं वयणं सुच्चा सर्व 25 तं दबं सत्तखित्तीय विच्चे । चेइयस्स उद्धारं कारेइ । चउवीसं च देवकुलियाओ पोसहसाला- दाणसाला - अज्झयणसालाओ कारेइ' । अओ तं तित्थं पुत्रभवनामेणं सउलिआविहारु ति भण्णइ | अंते य संलेहणं दव-भावभेयभिन्नं काउं कयाणसणा वइसाहसुद्धपंचमीए ईसाणं देवलोगं पत्ता । सिरिमुव्वयसामिसिद्धिगमणाणंतरं इक्कारसेहिं लबखेहिं चुलसीइसहस्सेहिं चउसय सत्तरेहिं च वासाणं अईएहिं विकमाइ बसवच्छरो पयट्टो । जीवंतसुब्वयसामिअविक्खाए पुण एगारसलक्खेहिं अट्ठावीसूण पंचणवइसहस्सेहिं च वासाणं विक्कमो भावी । एसा सउलिआवि - 30 हारस्स उप्पत्ती |
२१
लोइअतित्थाणि अणेगाणि भरुअच्छे वहति । कमेण उदयणपुत्तेण बाहडदेवेण सित्तुजपासायउद्धारे कारिए तदणुजेण अंबडेण पिउणो पुण्णत्थं सउलिआ विहारस्स उद्धारो कारिओ । मिच्छद्दिडीए सिंघवादेवीए
1. A धणंघरो । 2 A कोरंट० । 3 नास्ति D आदर्शे । 4 A. 1 5 'परम' नास्ति B1 7 A करेइ ।
6 नास्ति B

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160