________________
विविधतीर्थकल्पे
१५. कलिकुण्ड-कुर्कुटेश्वरकल्पः। अंगजणबए करकंडुनिवपालिज्जमाणाए चंपानयरीए नाइदूरे कायंवरी नाम अडवी हुत्था । तथा कली नाम पचओ । तस्स अहोभूमीए कुंडं नाम सरवरं । तत्थ जूहाहिवई महिहरो नाम हत्यी हुत्था । अन्नया
छउमत्थविहारेणं विहरतो पाससामी कलिकुंडसमीवदेसे काउसग्गेण ठिओ । सो य जूहनाहो पहुं पिक्खंतो जाइ5 सरो जाओ चिंतेइ अ-जहाहं विदेहेसु हेमंधरो नाम वामणो अहेसि । जुवाणा विडा य में उवहसंति । तओ वेरग्गेण नमिरसाहस्स साहिणो साहाए उब्बंधिउं मरिउकामो अहं दिट्ठो मुप्पइएसड्डण । पुट्ठो अ कारणं । मए जहट्टिए वुत्ते तेणाहं सुगुरुपासे नीओ । गाहिओ सम्मत्तं । अंते कयाणसणेण नियाणं मए कयं ! जहा, भवंतरे उच्चोहं हुज त्ति । मरिऊण हत्थी जाओस् इह वणे । तओ इमं भगवंतं पज्जुवासामि ति चिंतिम तत्तो चेव सरवराओ पित्तुं
सरसकमले तेहिं जिणं पूएइ । परिवालिअपुबगहिअसम्मत्तो अणसणं काउं महिड्डिओ वंतरो जाओ । एयमच्चभूअं 10 चारेहिंतो सोचा करकंडुराया तत्थागओ । न दिट्ठो सामी । राया अईव अप्पाणं निंदेइ । धन्नो सो हत्थी जेण भयवं
पूहओ । अहं तु अधन्नो ति । एवं सोअंतस्स तस्स पुरओ धरणिंदप्पभावेण नवहत्यपमाणा पडिमा पाउब्भूआ। तओ तुट्टो राया 'जय जय' ति भणतो पणमइ पूअइ अ । चेइअं च तत्थ' कारेइ । तत्थ तिसंझं पुप्फामिसथुइपूर्वा पिक्खणयं च करितेण रन्ना कलिकुंडतित्थं पयासि । तत्थ सो हत्थिवंतरो सन्निझं करेइ, पच्चए य पूरेइ ।
नवजंतीपमुहर्जताणि कलिकुंडमंते य छकम्मकरे पयासेइ । जहा गामवासी जणो गामु ति भण्णइ, तहा कलि15 कुंडनिवासी जिणो वि कलिकुंडो । एसा कलिकुंडस्स उप्पत्ती ॥
पुद्धिं पाससामी छउमत्थो रायउरीए काउस्सग्गे ठिओ । तत्थ वाहकेलीए जंतम्स तन्नयरसामिणो ईसररण्णो वाणजुणनामो बंदी भयवंतं पिच्छिऊण गुणकित्तणं करेइ । एस देवो आससेणनिवपुत्तो जिणु त्ति । तं सोउं राया गयाओ उत्तरित्ता पहुं पासंतो मुच्छिओ। पत्तचेयण्णो य पुट्टो मंतिणा पुन्वभवे कहेइ । जहाहं चारुदत्तो होऊण पुबजम्मे वसंतपुरे पुरोहिअपुत्तो दत्तो आसि । कुट्ठाइरोगपीडिओ अ गंगाए निवडतो चारणरिसिणा 20 बोहिओ अहिंसाई पंचवए पालेमि, इंदिए अ सोसेमि, कसाए य जिणेमि । अन्नया चेईहरमागओ जियपडिमं पणमंतो दिट्टो पुक्खलिसावएणं । तेण पुट्ठो गुणसागरमुणी-भयवं! एयस्स चेहयागमणे दोसो न वा ? । मुणिणा भणिअं-दूरओ देवं पणमंतस्स को दोसो । अन्ज वि एसो कुक्कुडो भविस्सइ ति । तं सोऊण खेथं कुणंतो पुणरवि गुरुणा संबोहिओहं-तुमं जाईसरो अणसणेण मरिउं रायउरीए ईसरो नाम राया होहिसि त्ति । तओहं तुट्ठो तं सर्व अणुभवित्ता कमेण राया जाओ । पहुं पिक्खिअ जायं मे जाइसरणं ति । एवं मंतिस्स कहिता भगवंतं पण25 मिअ तत्थ संगीअं कारेइ । पहुम्मि अन्नत्थ विहरिए तत्थ रण्णा पासाओ कारिओ । विंबं च पइट्टावि। कुकुडवरेण ईसररणा कारियं ति कुकडेसर नाम तित्थं रूढं । सो य राया कमेण खीणकम्मो सिज्झिहि त्ति । एसा कुकुडेसरस्स उप्पत्ती ॥ कलिकुंड-कुक्कुडेसरतित्थदुगस्सेस वण्णिओ कप्पो । सिरिजिणपहसूरीहिं भविआणं कुणउ कल्लाणं ॥१॥
॥ इति कलिकुंड-कुर्कुटेश्वरकल्पः ॥
॥ अं० ३५, अ० १॥
30
एतत्तारकचिहान्तर्गतं प्रकरण A आदर्श नोपलब्धम् । + एतचिहान्तर्गता पंक्तिः पतिता D आदर्श ।