________________
विविधतीर्थकल्पे
१७. सत्यपुरतीर्थकल्पः ।
पण मिय सिरिवीर जिणं देवं सिरिबंभसंतिकयसेवं । सञ्च्चउरतित्थकप्पं जहासुअं किं पि जंपेमि ॥ १ ॥ सिरिकन्नउज्जनरवइकारिअजिणभवणि देवदारुमए । तेरसवच्छरसइए वीरजिणो जयउ सच्चउरे || २ ||
२८
I
हेव जंबुद्दीवे दीवे भारहे वासे मरुमंडले सचउरं नाम नगरं । तत्थ नाहडरायकारिअं सिरि5 जज्जिग सूरिगणहरपइट्ठियं पित्तलामयं सिरिवीरबिंब चेईहरे अच्छइ । कहं नाहडराएण तं कारिअं ति तस्स उप्पत्ति भष्णइ–पुर्बि नङ्गुलमंडल'मंडण मंडोवरनयरस्स सामिं रायाणं बलवंतेहिं 'दाइएहिं मारिऊण तं नयरं अहिट्ठिअं । तस्स रण्णो महादेवी आवन्नसत्ता पलाइत्ता बंभाणपुरं पत्ता । तत्थ य सयललक्खणसंपन्न दारयं पसूआ । तओ नयओ बाहिं एत्थ रुक्खे तं बालयं झोलिआगयं ठावित्ता सयं तप्पासदेसे ठिया किंचि कम्मं काउमादत्ता । तत्थ थ दिवजोगेण समागया सिरिजज्जिगसूरिणो । तरुच्छायं अपराचत्तमाणिं दद्रूण 'एस पुण्णवंतो भावि' त्ति कलिऊण चिरं 10 अवलोइंता अच्छिआ । तीए रायपत्तीए आगंतूण भणिआ सूरिणो भवयं ! किं एस दारओ कुलक्खणी कुलक्खयकारो दीसह ? | सूरीहिं वृत्तं - भद्दे ! एस महापुरिसो भविस्सइ । ता सवपयत्तेण पाणिज्जो । तओ सा अणुकंपाए चेहरचिन्ताकरणे निउत्ता गुरूहिं । सो अ दारओ कयनाहडनामो गुरुमुहाओ पंचपरमिट्टिनमुकारं सिक्खिओ । सो अ चवलत्तेण गहिअधणुसरो अक्खयपट्ट्यस्स उवरिं आगच्छंते मूसए अमूढलक्खो मारेइ । तओ सावएहिं चेईहराओ निकालिओ जणाणं गावीओ रक्खेइ । अन्नया केणावि जोगिणा पुरबाहिरे भमंतेण सो दिट्टो । बत्तीस लक्खणधरो ति 15 विन्नाओ' । तज तेण सुवण्णपुरिससाहणत्थं तमणुगच्छंतेण तस्स मायरं अणुण्णविय तत्थेव ठिई कया । तओ अवसरे तेण जोगिणा भणिओ नाहडो - जत्थ गावीरक्खणाई कुणंतो रचदुद्धं कुलिसतरुं पाससि तत्थ चिन्हं काऊण मर्म कहिज्जासि । बालेण तह त्ति पडिवनं । अन्नया दिवजोएण तं दद्दूण आणाविअं जोगिणो । दोवि गया तत्थ । तओ जहुत्तविहाणेण अरिंग पज्जालिऊण तं रतच्छीरं तत्थ पक्खिवित्ता जोगिंमि पयाहिणं दिते नाहडेणावि पयक्खिणी - कओ अग्गी । कहिंचि जोगिणो दुट्ठचित्तवित्तिं नाऊण रायपुत्त्रेण सुमरिओ पंचनमुकारो । तप्पभावेण जोगी अप्पह20 वंतो उक्खिविअ जलणे खित्तो नाहडेण । जाओ सुवण्णपुरिसो । तओ चितिअं तेण - अहो मंतस्स माहप्पं । कह तु तेसिं गुरूणं एयस्स दायगाणं पचुवयरिस्सामि चि- आगंतुं पणया गुरुणो । सवं च तं सरूवं विण्णत्तं, किच्चं च आइसह त्ति भणिए, गुरुवयणाओ उत्तुंगाई चरवीसं येईयाई कारिआई । कमेण पत्तो पउरं रज्जसिरिं । सेन्नसंभारेण गंतुं गहिअ॑ पेइअं सद्वाणं । अन्नया विन्नत्ता सिरिजज्जिगसूरिणो तेण, जहा - भगवं ! तं किंचि कज्जं आइसह, जेण तुम्हाणं मज्झ य कित्ती चिरकालं पसरइ ति । तओ गुरूहिं घेणू चउहिं धणेहिं जत्थ खीरं झरइ तं भूमिं अभुदय25 करं नाऊण तं ठाणं दंसिअं रण्णो । तेणं गुरुआएसेणं सच्चउरे वीरमुक्खाओ छबाससएहिं महंतं कारिअं अमंलिहसिहरं चेइअं । तत्थ पट्टाविआ पित्तलमई सिरिमहावीरपडिमा जज्जिगसूरीहिं । जया पट्टाकरणत्थं आयरिआ पट्टि तथा अंतराले एगम्मि उत्तमलागे वहमाणे नाहड' रायपुत्रपुरिसस्स विंझरायस्स आसारूढस्स मुक्तीए पट्ठा कया । बीयम्मि लग्गे गविसेसाओ मयणमइ व महीए जायाए संखनामचिल्लएण गुरुआएसओ दंडघाएण कुवओ कओ | अवि संखकूवओ भण्णइ । सो अ अष्णया सुक्को वि वइसाहपुण्णिमाए पाणीएण भरिज्जइ । तईए 80 लग्गे वीरसामी पट्ठओ । जम्मि अलग्गे वीरस्त पट्टा कया तम्मि चैव लग्गे दुग्गासूअगामे वयणपगाय दुण्णि वीरपडिमाओ साहु सावयहत्थ पेसिअवासेहिं पइट्ठिआओ । तं च वीरपडिमं निचमच्चेइ राया । एवं नाहडराएणं तं बिंबं कारिअं ।
1 'मंडल' नास्ति A आदर्शे । 2 B दाएहिं । 3 A विनासिओ; C विनिसिओ; Pb विन्नसिओ 4 ACP नायड