________________
सत्यपुरतीर्थकल्पः ।
२९
तं च बंभसंतिजक्खेण सन्निहिअपाडिहेरेण अहोनिसिं पज्जुवासिज्जइ । सो अ पुबिं धणदेवसिट्टिणो । वसो आसि । तेण वेगवईए नईए पंचसयसगडभरो कडिओ । सो तुट्ठो । तओ सिट्ठिणा चारिजलाइहेउं वेयणं दाऊण व माणगामवासिलोयाणं समप्पिओ । ते य गामिल्ल्या गहियरित्या तस्स बसहस्स चिंतं पि न कुणंति । तओ सो अकामनिज्जराए मरिऊण वंतरेसु सूलपाणी नाम जक्खो जाओ । विभंगनाणं परंजिअ विष्णाय पुवजम्मइयरो तम्म गामे बद्धमच्छरो मारिं विउ । तओ अद्दण्णो गामो हाउं कयबलिकम्मो धुअकडच्छु अहत्थो 5 भणइ - जस्स देवस्स दाणवरस वा अम्हेहिं किंपि अवरद्धं सो मरिसेउ ति । तओ तेण जक्त्रेण पुत्रभववसहस्स
तो कहिओ । तस्सेव वसहस्स अट्टिपुंजोवरिं देउलं लोएहिं कयं । तस्स पडिमा कारिआ । इंदसम्मो देवच्चओ ठविओ । तओ सो वमाणगामो अहिअगामु चि पसिद्धो । जायं सिवं । कमेणं दूइज्जंतगतावसासमाओ भयवं वद्धमाणसामी छउमत्थविहारेणं विहरंतो वासारते तत्थ गामे पत्तो । गाममणुन्नविअ तत्थेव देवउले रयणीए काउसग्गे ठिओ । तेण मिच्छद्दिङ्किणा सुरेण भीमट्टहास - हत्थि - पिसाय - नागरूवेहिं उवसग्गित्ता सिर-कन्न - नासा - दंत- नह-च्छि - 10 पिट्टि - वियणाओ विउबियाओ' । सवत्थ भयवंत मक्खोभं नाऊण सो उवसंतो गीय-नट्ट थुइमाईहिं पज्जुवासेइ । तप्पभि तस्स जक्खस्स भसंति ति नाम रूढं । सो य सच्चउर - वीरचेईए पइट्ठाविसेसेण निवसर ।
इओ अ गुज्जरधराए पच्छिमभागे वलहि त्ति नयरी रिद्धिसमिद्धा । तत्थ सिलाइच्चो नाम राया । तेण य रयणजडिअकंकसीलुद्धेण रंकओ नाम सिट्टी पराभूओ । सो अ कुविओ तविग्गहणत्थं गज्जणवइहम्मीरस्स पभूअं धणं दाऊण तस्स महंतं सेनं आणे । तम्मि अवसरे वलहीओ चंदष्पहसामिपडिमा अंबा - खित्तवालजुता 15 अहिट्ठायगबलेण गयणपहेण देवपट्टणं गया । रहाहिरूढा य देवयाबलेण वीरनाहपडिमा अट्टिवत्तीए संचरंती आसोपुणिमा सिरिमाल पुरमागया । अण्णे वि साइसया देवा जहोचियं ठाणं गया । पुरदेवयाए य सिरिवद्धमाणसूरीणं उप्पाओ जाणाविओ - जत्थ भिक्खालद्धं खीरं रुहिरं होऊण पुणो खीरं होहिइ तत्थ साहूहिं ठायवं ति । तेण य सित्रेण विकमाओ अट्ठहिं सएहिं पणयालेहिं ( ८४५ ) वरिसाणं गएहिं चलहिं भंजिऊण सो राया मारिओ । गओ सठाणं हम्मीरो ।
20
तओ अन्नया, अन्नो गज्जणवई गुज्जरं भंजित्ता तओ वलंतो पत्तो सच्चउरे दससयइक्कासीए (१०८१ ) विकमवरिसे मिच्छराओ । दिट्टं तत्थ मणोहरं वीरभवणं । पविट्ठा हण हण त्ति भणिरा मिलक्खुणो । तओ गयवरे जुत्ता' वीरसामी ताणिओ । समित्तं पि न चलिओ सट्टाणाओ । तओ बहल्लेसु जुत्तिएसु पुवभवरागेण बंभसंतिणा अंगुलचउकं चालिओ । सयं हक्कंते वि गज्जणवइम्मि निचली होउं ठिओ जगनाहो । जाओ विलक्खो मिलक्खुनाहो । तओ घणघाहिं ताडिओ सामी । लम्गंति घाया ओरोहसुंदरीणं । तओ स्वग्ग पहारेसु विहलीभूएस मच्छरेण तुरुक्केहिं 25 वीरस्स अंगुली कट्टि । तं गहिऊण य ते पट्टिआ । तओ लग्गा पज्जलिउं तुरयाणं पुच्छा । लभ्गा य यलिउ मिच्छाणं मुच्छा । तओ तुरए छड्डित्ता' पायचारिणो चेव पयट्टा, धस ति धरणीए पडिआ । रहमाणं सुमरंता विलवंता दीणा खीणसबबला नहंगणे अदिवाणीए भणिआ एवं वीरस्स अंगुलिं आणित्ता तुम्हे जीवसंसए पडिआ । तओ गज्जणा हिवई बिम्हअमणो सीसं धुणंतो सिलारे आइसइ । जहा एयमंगुलिं वलिऊण तत्थेव ठावेह | तभ भीएहिं तेहिं पच्चाणीया । सा लग्गा य' झड चि सामिणो करे । तमच्छेरं पिच्छिअ पुणो वि सच्चरं पइ सउणं पि न 30 मगति तुरुक्का । तुट्ठो चउविहो वि समणसंघो । वीरभवणे पूआ-महिमा- गीय-नट्ट-वाइत्त-दविणदाणेहिं पभावणं करेइ ।
1
अन्नया बहुम्मि काले वोलीणे मालवि चयनरिंदो गुज्जरवरं भंजिऊण सच्चउरसीमाए पहुतो । तओ
4. एतदन्तर्गता पंक्तिः पतिता C आदर्श | 1 ABP वियवि । 2 P जोत्तित्ता । 3 P निचलो । 4 ओरोहतुरुक्कतरुणी ं । 5 लग्गए । 6 C चलिडं । 7 A छंडित्ता । 8 'य' नास्ति P 9P चिय