Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
१८
विविधतीर्थकल्पे
'गोलए नामगभेसु जस्स नाम पढमं कुमारीहस्थे एइ सो दरिदो ईसरो वा पढमं न्हवणं करेउ' - एवं दस मरयणीए ववत्था कया । तओ एगारसीए दुद्ध- दहि-घय- कुंकुम चंदणाईहिं कलससहस्सेहिं सङ्का न्हाविंसु पच्छन्नठि सुरा न्हाविंति । अज्जवि तहे व जत्ताए । आविंति । कमेण सत्रेहिं न्हवणे कए पुप्फ-धूव-वत्थ- महाधय- आहरणाई आरोविंति । साहूणं वत्थ-घय-गुलाईणि दिति । बारसिरतीए माला चडाविआ । एवं ते मुणिवरा देवे बंदिअ सयलसंघमाणंदिअ 5 चउमासं काउं अन्नत्थपारणं काऊण तित्थं पयासिअ धुअकम्मा कमेण सिद्धिं पत्ता । तत्य सिद्धखितं जायं । तओ मुणिविदुहिआ देवी निचं जिणचणरया अद्धपलिओवमं आउअं भुंजित्ता चविऊण माणुसतं पाविऊण उत्तमपयं पत्ता । तीए ठाणे जा जा उप्पज्जइ सा सा कुबेर ति भण्णइ । तीए परिरक्खिज्जंतो थूभो बहुं कालं' उभ्घाडओ ठिओ जायपाससामी उप्पण्णो । इत्थंतरे महुराए रण्णा लोभपरबसेण जणो हकारिऊण भणिओ-एयं कणयमणिनिम्मिअं थूभं कड्डिअ मह भंडारे विवह । तओ सारघडिअकुहाडेहिं जाव लोओ कट्टुणत्थं घाए पदिण्णे ताव कुहाड़ा 10 न लग्गंति । तेसिं चेव घायदायगाणं अंगेसु घाया लग्गंति । तओ राइणा अपत्तिअंतेण सयं चिअ घाओ दिण्णो । कुहाडेणं उच्छलिअ रण्णो सीसं छिन्नं । तओ देवयाए कुद्धाए पयडीहोऊण भणिआ जाणवया - रे पावा ! किमेयमादत्तं । जहा राया तहा तुम्हे वि मरिस्सह । तओ तेहिं भीएहिं धूवकडच्छुअहत्थेहिं देवया खामिआ । देवीए भणिअंजई जिणहरं अच्चेह ता उवसग्गाओ मुह । जो जिणपडिमं सिद्धालयं वा पूइस्सर तस्स घरं थिरं होही, अन्नहा पडिस्सइ । अओ चेव मंगलचेइ अपरूवणाए कप्पे छेयगंथे महुराभवणाई निदंसणीकयाई । पइवरिसं जिणपडो 15 पुरे भावोति । कुहाडयछट्टी य कायवा । जो इत्थ राया भवइ तेण जिणपडिमा पट्ठाविअ जिमिअत्रं, अन्ना न जीविहि त्ति । तं सवं देययावयणं तहेब काउमाढतं लोएहिं । अन्नया पाससामी केवलिविहारेण विहरंतो महुरं पत्तो । समोसरणे धम्मं साहइ । दूसमाणुभावं च भाविणं पयासेइ । तओ भगवंते अन्नत्थ विहरिए संघ हकारिअ भणिअं कुबेराए; जहा - आसन्ना दूसमा परूविआ सामिणा । लोओ राया य लोभग्घस्था' होहिन्ति । अहं च पमत्ता न य चिराउसा । तओ उग्घाडयं एयं थूभं सवकालं न सक्किस्सामि रक्खिउं । तओ संघाएसेण इट्टाहिं ढक्केमि । 20 तुम्हेहि वि बाहिरे पाससामी सेलमइओ पुजिअवो । जा य अम्ह बसणए । अन्नावि देवी होही सा अभितरे
अं करिसइ । तओ बहुगुणं ति अणुमन्नि संघेण । देवीए तहे व कथं । तओ वीरनाहे सिद्धिं गए साहिएहिं तेरससएहिं वरसाणं बप्पहट्टिसूरी उप्पण्णी । तेण वि एयं तित्थं उद्धरिअं । पासजिणो पूआविओ । सासयपूअकरणत्थं काणणकूबकोट्टा' काराविआ । चउरासीई एणीओ दाविआओ । संघेण इट्टाओ खसंतीओ मुणिता पत्थरेहिं वेढाविओ उक्खिल्लाविउमादत्तो भो । देवयाए सुमिणंतरे वारिओ । न उघाडेयो एसु ति । तओ देव25 यावयणेणं न उम्घाडिओ, सुधडिअपत्थरेहिं परिवेदिओ अ । अज्जवि देवेहिं रक्खिज्जइ । बहुपडिमसहस्सेहिं देउले हिं आवासणिआपएसेहिं मणोहराए गंधउडीए चिल्लणिआ- अंबाई- अणेगखित्तपालाईहिं' अ संजुतं एवं जिणभवणं विरायइति ।
इत्थ नयरीए कण्हवासुदेवस्स भावितित्थंकरस्स जम्मो । अज्जमंगू आयरिअम्स जक्खभूअस्स इंडियनक्खस्स य चोरजीवस्स इत्थ देउलं चिट्ठर ।
30
इत्थ पंच थलाई ! तं जहा-अक्कथले वीरथलं पउमस्थलं कुसत्थलं महाथलं । दुबालसवणाईं । तं जहा - लोहजंघवणं महुवणं बिल्लवणं तालवणं कुमुअवणं विंदावणं भंडीरवणं खरवर्णं कामिअवर्ण कोलवणं बहुलावणं महावणं ।
0 एतचिहान्तर्गताः पयः पतिताः Pa आदर्शे । 1 B बहुकालं । 2D नास्ति । 3 Pa विनाऽन्यत्र 'मुंचह' । 4 'य' नास्ति A । 5 P& लोहग्गत्था । + एतदन्तर्गताः शब्दाः पतिताः D आदर्श 6 Pa अणुमन्निए । 7AD कुal; Pb.c ०कुड्डा । 8 A B अंबाइआखित्त । 9A खयर० ।

Page Navigation
1 ... 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160