________________
१८
विविधतीर्थकल्पे
'गोलए नामगभेसु जस्स नाम पढमं कुमारीहस्थे एइ सो दरिदो ईसरो वा पढमं न्हवणं करेउ' - एवं दस मरयणीए ववत्था कया । तओ एगारसीए दुद्ध- दहि-घय- कुंकुम चंदणाईहिं कलससहस्सेहिं सङ्का न्हाविंसु पच्छन्नठि सुरा न्हाविंति । अज्जवि तहे व जत्ताए । आविंति । कमेण सत्रेहिं न्हवणे कए पुप्फ-धूव-वत्थ- महाधय- आहरणाई आरोविंति । साहूणं वत्थ-घय-गुलाईणि दिति । बारसिरतीए माला चडाविआ । एवं ते मुणिवरा देवे बंदिअ सयलसंघमाणंदिअ 5 चउमासं काउं अन्नत्थपारणं काऊण तित्थं पयासिअ धुअकम्मा कमेण सिद्धिं पत्ता । तत्य सिद्धखितं जायं । तओ मुणिविदुहिआ देवी निचं जिणचणरया अद्धपलिओवमं आउअं भुंजित्ता चविऊण माणुसतं पाविऊण उत्तमपयं पत्ता । तीए ठाणे जा जा उप्पज्जइ सा सा कुबेर ति भण्णइ । तीए परिरक्खिज्जंतो थूभो बहुं कालं' उभ्घाडओ ठिओ जायपाससामी उप्पण्णो । इत्थंतरे महुराए रण्णा लोभपरबसेण जणो हकारिऊण भणिओ-एयं कणयमणिनिम्मिअं थूभं कड्डिअ मह भंडारे विवह । तओ सारघडिअकुहाडेहिं जाव लोओ कट्टुणत्थं घाए पदिण्णे ताव कुहाड़ा 10 न लग्गंति । तेसिं चेव घायदायगाणं अंगेसु घाया लग्गंति । तओ राइणा अपत्तिअंतेण सयं चिअ घाओ दिण्णो । कुहाडेणं उच्छलिअ रण्णो सीसं छिन्नं । तओ देवयाए कुद्धाए पयडीहोऊण भणिआ जाणवया - रे पावा ! किमेयमादत्तं । जहा राया तहा तुम्हे वि मरिस्सह । तओ तेहिं भीएहिं धूवकडच्छुअहत्थेहिं देवया खामिआ । देवीए भणिअंजई जिणहरं अच्चेह ता उवसग्गाओ मुह । जो जिणपडिमं सिद्धालयं वा पूइस्सर तस्स घरं थिरं होही, अन्नहा पडिस्सइ । अओ चेव मंगलचेइ अपरूवणाए कप्पे छेयगंथे महुराभवणाई निदंसणीकयाई । पइवरिसं जिणपडो 15 पुरे भावोति । कुहाडयछट्टी य कायवा । जो इत्थ राया भवइ तेण जिणपडिमा पट्ठाविअ जिमिअत्रं, अन्ना न जीविहि त्ति । तं सवं देययावयणं तहेब काउमाढतं लोएहिं । अन्नया पाससामी केवलिविहारेण विहरंतो महुरं पत्तो । समोसरणे धम्मं साहइ । दूसमाणुभावं च भाविणं पयासेइ । तओ भगवंते अन्नत्थ विहरिए संघ हकारिअ भणिअं कुबेराए; जहा - आसन्ना दूसमा परूविआ सामिणा । लोओ राया य लोभग्घस्था' होहिन्ति । अहं च पमत्ता न य चिराउसा । तओ उग्घाडयं एयं थूभं सवकालं न सक्किस्सामि रक्खिउं । तओ संघाएसेण इट्टाहिं ढक्केमि । 20 तुम्हेहि वि बाहिरे पाससामी सेलमइओ पुजिअवो । जा य अम्ह बसणए । अन्नावि देवी होही सा अभितरे
अं करिसइ । तओ बहुगुणं ति अणुमन्नि संघेण । देवीए तहे व कथं । तओ वीरनाहे सिद्धिं गए साहिएहिं तेरससएहिं वरसाणं बप्पहट्टिसूरी उप्पण्णी । तेण वि एयं तित्थं उद्धरिअं । पासजिणो पूआविओ । सासयपूअकरणत्थं काणणकूबकोट्टा' काराविआ । चउरासीई एणीओ दाविआओ । संघेण इट्टाओ खसंतीओ मुणिता पत्थरेहिं वेढाविओ उक्खिल्लाविउमादत्तो भो । देवयाए सुमिणंतरे वारिओ । न उघाडेयो एसु ति । तओ देव25 यावयणेणं न उम्घाडिओ, सुधडिअपत्थरेहिं परिवेदिओ अ । अज्जवि देवेहिं रक्खिज्जइ । बहुपडिमसहस्सेहिं देउले हिं आवासणिआपएसेहिं मणोहराए गंधउडीए चिल्लणिआ- अंबाई- अणेगखित्तपालाईहिं' अ संजुतं एवं जिणभवणं विरायइति ।
इत्थ नयरीए कण्हवासुदेवस्स भावितित्थंकरस्स जम्मो । अज्जमंगू आयरिअम्स जक्खभूअस्स इंडियनक्खस्स य चोरजीवस्स इत्थ देउलं चिट्ठर ।
30
इत्थ पंच थलाई ! तं जहा-अक्कथले वीरथलं पउमस्थलं कुसत्थलं महाथलं । दुबालसवणाईं । तं जहा - लोहजंघवणं महुवणं बिल्लवणं तालवणं कुमुअवणं विंदावणं भंडीरवणं खरवर्णं कामिअवर्ण कोलवणं बहुलावणं महावणं ।
0 एतचिहान्तर्गताः पयः पतिताः Pa आदर्शे । 1 B बहुकालं । 2D नास्ति । 3 Pa विनाऽन्यत्र 'मुंचह' । 4 'य' नास्ति A । 5 P& लोहग्गत्था । + एतदन्तर्गताः शब्दाः पतिताः D आदर्श 6 Pa अणुमन्निए । 7AD कुal; Pb.c ०कुड्डा । 8 A B अंबाइआखित्त । 9A खयर० ।