________________
मथुरापुरीकल्पः।
९. मथुरापुरीकल्पः। सचम-तेवीसइमे नमिऊण जिणेसरे जयसरपणे । भवियजणमंगलकरं महुराकप्पं पवक्खामि ॥ १ ॥ तित्थे सुपासनाहस्स बट्टमामि दुन्नि मुणिसीहा । 'धम्मरुइ-धम्मघोसा नामेणं आसि निस्संगा ॥ २ ॥
ते य छट्ठमदसमदुवालसमपक्खोववासमासिअदोमासिअतेमासिअचाउम्मासिअखमणाई कुणिन्ता भव्बें पडिबोहिंता कयावि महुराउरि विहरिआ । तया य महुरा बारहजोअणाई दीहा, नवजोअणाई वित्थिण्णा, पासट्ठिअज-5 उणाजलपक्खालियवरप्पायारविभूसिआ धवलहरदेउलवाविकूवाक्खरिणिजिणभवणहट्टोक्सोहिआ, पढंतविविहचाउविजविप्पसस्था हुत्था । तत्थ ते मुणिवरा अणेगतरुकुसुमफललयाइण्णे भूअरमणाभिहाणे उववणे उग्गहं अणुष्णविअ ठिआ वासारत्तं चउमासं कओवयासा । तेसिं सज्झायतवचरणपसमाइगुणेहिं आवज्जिया उबवणसामिणी कुबेरदेवया । तओ सा रत्तिं पयडीहोऊण भणइ-भयवं! तुम्ह गुणेहिं अईवाहं हिट्ठा । ता किं पि वरं वरेह' । ते भणंति-अम्हे निस्संगा न किं पि मग्गेमो । तओ धम्म सुणावित्ता अविस्यसाविआ सा तेहिं कया । अन्नया कत्तिअ-10 धवलट्ठमिरयणीए सिज्जायरि ति आपुच्छिया कुवेरा मुणिवरेहिं । जहा गाविए ! दढसम्मत्ताए जिणवंदणपूअणोवउत्चाए य होअवं । वट्टमाणजोगेण चउमासगं काउं अन्नगामे पारणत्थं विहरिस्सामो । तीए ससोगाए वुत्तं-भयवं ! इत्थेव उववणे कीस न सबकालं चिट्ठह । साहू भणंति
समणाणं सउपाणं" ममरकुलाणं च गोउलाणं च । अणियाओ वसहीओ सारइयाणं च मेहाणं ॥ १ ॥ ति ।
तीए विणतं-जह एवं ता साहेह धम्मकजं, जहाऽहं संपाडेमि । अमोहं देवदंसणं ति । साहहिं वुत्तं-जह 15 ते अइनिब्बंधो ता संघसहिए अम्हे मेरुमि नेऊण चेहयाई वंदावेहि । तीए भणिअं-तुम्हे दो जणे अहं देवे तस्थ वंदावेमि । महरासंधे चालिए' मिच्छद्दिट्ठी देवा कयावि अंतराले विग्धं कुणंति । साहू भति-अम्हेहिं आगमबलेणं चेव मेरू दिट्ठो । जई" संघं नेउं न तुह सत्ती ता अलाहि अम्हे दुण्हं नत्थ गमणेणं । तओ विलक्खीहआए देवीए भणिअं-जइ एवं ता पडिमाहिं सोहिअं मेरुआगारं काउं दावेमि । तत्थ संघसहिआ तुम्हे देवे वंदह । साहूहिं" पडिवन्नं । तओ" तीए" देवीए कंचणघडिओ रवणचिंचईओ अणेगसुरपरिवरिओ तोरणझयमालालंकिओ 20 सिहोवरिछत्तत्तयसाली रतिं थूमो निम्माविओ मेहलातिगमंडिओ। इविकाए मेहलाए चाउदिसं पंचवण्णरयणमयाई बिंबाई । तत्थ मूलपडिमा सिरिसुपाससामिणो पइट्ठाविआ । पहाए लोआ विबुद्धा तं थूमं पिच्छति परुप्परं कलहंति अ । केई भणंति-वासुइलंछणो एस सयंभू देवो । अन्ने भणति*-सेससिजाठिओ नारायणो एस । एवं बंभ-धरणिंद-सूर-चंदाइसु विभासा । बुद्धा भणंति* न एस थूभो किंतु वुद्धंडउ"चि । तओ मज्झत्थपुरिसेहिं भणि-मा कलहेह । एस ताव देवनिम्मिओ ता सो चेव संसयं मंजिस्सइ त्ति । अप्पप्पणो देवं पडेसु लिहित्ता 25 निअगुट्ठीसमेआ अच्छह । जस्स देवो भविस्सइ तस्सेव इक्को पडो थकिस्सइ । अन्नेसिं पडे देवो चेव नासेहिइ । संघेगावि सुपाससामिपडो लिहिओ । तओ लेहिअनिअनिअदेवपडा सगुट्ठीआ पूअं काउं नवमीरत्तीए सबदरिसणिणो गायन्ता ठिआ । अद्धरत्ते उदंडपवणो तणसकरपत्थरजुत्तो पसरिओ । तेण सचे वि पड़ा तोडिता नीया । पलयगजिरवेण नहा दिसोदिसिं जण! । इक्को चेव सुपासपडो ठिओ। विम्हिआ लोआ । एस अरिहंतो देवो ति । सो पडो सयलपुरे भामिओ । पडजत्ता पवत्तिआ । तओ न्हवणं पारद्धं । पढमन्हवणकए कलहंता साक्या महल्लपुरिसेहिं 30
____1 'धम्मरुई पतितः D आदर्श। 2C निसंग्गा। 3 Pa कुणन्ता। 4A भट्ठे। 5 एतद्वाक्यं पतितं C आदर्श । 6D नास्ति एष शब्दः। 7Pa चलिए। 8Pa सुरा। 9A. मेरं जाणामो; C D PC वन्दिते। 10 'जई' नास्ति A. आदर्श। 11 C साणं। 12 'तओ' नास्ति C DI 13 CD रतीए। एतत्पाठस्थाने Pa-b 'साहहिं पडिवने देवीए' एष पाठः। 14 Pa "बिवाई' नास्ति। * तारकान्तर्गता पंक्तिः Pa आदर्श न विद्यते। 15 A विजा। 16 CD बुद्धिंडउ।
वि० के०३