________________
विविधतीर्थकल्पे
चण्डाली-वज्रतैलेभकन्दाद्याः कन्दजातयः । दृश्यन्तेऽत्र प्रतिपदं तत्तत्कार्यप्रसाधिकाः ।। ३१ ।। प्रदेशाः पेशलाः कुण्डैस्तत्तदाश्चर्यकारिभिः । अस्य धातुखनीभिश्च निझरैश्चामृतोदकैः ॥ ३२ ॥ कोकूयिते कृतेऽत्रोचैर्द्राक् कोकूयितकुण्डतः । प्रादुर्भवति वाःपूरः कुर्वन् खलहलारवम् ॥ ३३ ॥ श्रीमाता-ऽचलेश्वरश्च वशिष्ठाश्रम एव च । अत्रामी लौकिकास्तीर्था मन्दाकिन्यादयोऽपि च !! ३४ ॥ 5 महादेरस्य नेतारः परमारनरेश्वराः । पुरी चन्द्रावती तेषां राजधानी निधिः श्रियाम् ॥ ३५ ॥ कलयन् विमलां वुद्धिं विमलो दण्डनायकः । चैत्यमत्रर्षभस्याधात् पैतलप्रतिमान्वितम् ॥ ३६॥ आराध्याम्बां भगवतीं पुत्रसंपदपस्पृहः । तीर्थस्थापनमभ्यर्थ्य चम्पकद्रुमसंनिधौ ॥ ३७॥ पुप्पसन्दामरुचिरं दृष्ट्वा गोमयगोमुखम् । तत्राग्रहीद् भुवं दण्डेट् श्रीमातुर्भवनान्तिके ।। ३८ ॥-युग्मम् ।
राजानकश्रीधान्धूके कुद्धं श्रीगूर्जरेश्वरम् । प्रसाद्य भत्त्या तं चित्रकूटादानाय्य तद्विरा ॥ ३९ ॥ 10 वैक्रमे बसुवस्वाशा (१०८८) मितेऽन्दे भूरिरैव्ययात् । सत्प्रासादं स विमलवसत्याई व्यधापयत् ॥४०॥ यात्रोपनम्रसंघस्यानिघ्नविनविधातनम् । कुरुतेऽत्राम्बिका देवी पूजिता बहुभिर्विधैः ॥ ४१॥ युगादिदेवचैत्यस्य पुरस्तादत्र चाश्मनः । एकरात्रेण घटितः शिल्पिना तुरगोत्तमः ॥ ४२ !! वैक्रमे वसुवस्वर्क (१२८८) मितेऽब्दे नेमिमन्दिरम् । निर्ममे लूणिगवसत्याह्वयं सचिवेन्दुना ॥ ४३ ॥ कषोपलमयं विम्ब श्रीतेजःपालमन्त्रिराट् । तत्र न्यास्थत् स्तम्भतीर्थे निष्पन्नं दृक्सुधाञ्जनम् ।। ४४ ॥ 15 मूर्तीः स्वपूर्ववंश्यानां हस्तिशालां च तत्र सः । न्यबीविशद्विशांपत्युः श्रीसोमस्य निदेशतः ॥ ४५ ॥
अहो ! शोभनदेवस्य सूत्रधारशिरोमणेः । तच्चैत्यरचनाशिल्पान्नाम लेभे यथार्थताम् ॥ ४६ ॥ वज्रात्रातः समुद्रेण मैनाकोऽस्यानुजो गिरेः । समुद्री त्रातौ त्वनेन दण्डेन्मन्त्रीश्वरौ भवात् ॥ ४७ ।। तीर्थद्वयेऽपि भनेऽस्मिन् दैवान्म्लेच्छैः प्रचक्रतुः । अस्योद्धारं द्वौ शकान्दे वहिवेदार्कसंमिते (१२४३) ॥४८॥
तत्रायतीर्थस्योद्ध" लल्लो महणसिंहभूः । पीथडस्त्वितरस्याभूध्यवहृचण्डसिंहजः ॥ ४९ ॥ 20 कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः । श्रीवीरचैत्यमस्योच्चैः शिखरे निरमीमपत् ॥ ५० ॥
तत्तत्कौतूहलाकीर्णं तत्तदौयधिबन्धुरम् । धन्याः पश्यन्त्यर्बुदाद्रिं नैकतीर्थपवित्रितम् ।। ५१ ॥ दृब्धः श्रोत्रसुधाकल्पः श्रीजिनप्रभसूरिभिः । श्रीमदर्बुदकल्पोऽयं चतुरैः परिचीयताम् ।। ५२ ॥
॥ श्रीअर्बुदकल्पः समाप्तः ॥
॥ ग्रन्थागं ५२ अक्षर १६ ॥
1AC प्रासाद। + P श्रीअर्बुदाचलस्य कल्पः ।