________________
15
मथुरापुरीकल्पः। इत्थ पंच लोइअतित्थाई । तं जहा-विस्संतिअतित्थं असिकुंडतित्थं वेकुंततित्थं कालिंजरतित्थं चक्कतित्थं ।
सित्तुंजे रिसहं, गिरिनारे नेमि, भरुअच्छे मुणिसुव्वयं, मोढेरए वीरं, महुराए सुपास-पासे घडिआदुगन्भंतरे नमित्ता सोरहे ढुंढणं विहरित्ता गोवालगिरिंमि जो भुंजेइ तेण आमरायसेविअकमकमलेण सिरिबप्पहहिरिणा अट्ठसयछव्वीसे (८२६) विकमसंवच्छरे सिरिवीरविंबं महुराए ठावि। 5
इत्थ सिरिवीरवद्धमाणजीवेण विस्सभूइणा अपरिमिअबलत्तणकए नियाणं कयं । इत्थ जउणा वंकजउणराएण हयस्स दंडअणगारस्स केवले उप्पन्ने महिमत्थं इंदो आगओ।
इत्थ जिअसत्तुनरिंदपुत्तो कालवेसिअमुणी अरिसरोगद्दिओ मुग्गिलगिरिमि सदेहे वि निप्पहो उवसम्गे अहिआसिसु ।
इत्थ संखरायरिसितवप्पहावं द8 सोमदेवदिओ गयउरे दिक्खं घेत्तूण सग्गं गंतूण कासीए हरि-10 एसबलरिसी देवपुज्जो जाओ।
इत्य उप्पण्णा रायकन्ना निथुई नाम राहावेहिणो सुरिंददत्तस्स सयंवरा जाया । इत्थ कुबेरदत्ताए कुबेरसेणाजणणी कुबेरदत्तो अ भाया ओहिन्नाणेण नाउं अट्ठारसनत्तएहिं पडिबोहिया।
इत्य अजमंगू सुअसागरपारगो इड्डिरससायगारवेहिं जक्खत्तमुवागम्म जीहापसारणेण साहूणं अप्पमायकरणत्थं पडिबोहमकासी ।
इत्थ कंबल-संबलनामाणो वसहपोआ जिणदाससंसग्गीए पडिबुद्धा नागकुमारा होऊण वीरवरस्स भगवओ नावारूढस्स उवस्सगं निवारिंसु ।
इत्य अनिआपुत्तो पुप्फचूलं पव्वाविअ संसारसायराओ उत्तारित्था ।
इत्थ इंददत्तो पुरोहिओ गवक्खडिओ मिच्छद्दिट्ठी अहोवच्चंतस्स साहुस्स मत्थयउवरिं पायं कुणंतो सडेण गुरुभत्तीए पयहीणो कओ।
20 इत्थ भूअघरे ठिआ निगोअवत्तव्यं नियाउपरिमाणं च पुच्छिअतुट्ठचित्तेण सक्केण अजरक्खिअसूरी वंदिआ। उवस्सयस्स अ अन्नओहुत्तं दारं कयं ।
इत्थ वत्थपूसमित्तो घयपूसमित्तो दुबलियापूसमित्तो अ लद्धिसंपन्ना विहरिआ । इत्थ दूसहदुन्भिक्खे दुवालसवारिसिए नियत्ते सयलसंघ मेलिअ आगमाणुओगो पवत्तिओ खंदिलायरिएण।
इत्थ देवनिम्मिअथूभे पक्खक्खमणेण देवयं आराहिता जिणभदखमासमणेहिं उद्देहिआभक्खियपुत्थयपत्त-25 तणेण तुटूं भग्गं महानिसीहं संधि।
इत्थ खवगस्स तवेणं तुट्ठा सासणदेवया तच्चणिअपरिग्गहिअं इमं तित्थं संघवयणाओ आरहंतयापत्तं अकासी। देवीए अइलोभपरवसं जणं नाउं सोवण्णिअं थूभं पच्छन्नं काउं इट्टमयं कयं । तओ बप्पहहिवयणाओ आमराएण उवरि सिलाकलावचिअं कारिअं ।
इत्थ संखराओ कलावई अपंचमजम्मे देवसीह-कणयसुंदरीनामाणो समणोवासया रज्जसिरि भुजित्था। 30
एवंविहाणं अणेगेर्सि संविहाणाणमेसा नयरी उत्पत्तिभूमी । इत्थ कुबेरा नरयाहणा अंबिआ य सीहवाहणा खित्तवालो असारमेअवाहणो तित्थस्स रक्वं कुणंति ।
1 B सुपासो। 2A टुंठणं ।