Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 49
________________ मथुरापुरीकल्पः। ९. मथुरापुरीकल्पः। सचम-तेवीसइमे नमिऊण जिणेसरे जयसरपणे । भवियजणमंगलकरं महुराकप्पं पवक्खामि ॥ १ ॥ तित्थे सुपासनाहस्स बट्टमामि दुन्नि मुणिसीहा । 'धम्मरुइ-धम्मघोसा नामेणं आसि निस्संगा ॥ २ ॥ ते य छट्ठमदसमदुवालसमपक्खोववासमासिअदोमासिअतेमासिअचाउम्मासिअखमणाई कुणिन्ता भव्बें पडिबोहिंता कयावि महुराउरि विहरिआ । तया य महुरा बारहजोअणाई दीहा, नवजोअणाई वित्थिण्णा, पासट्ठिअज-5 उणाजलपक्खालियवरप्पायारविभूसिआ धवलहरदेउलवाविकूवाक्खरिणिजिणभवणहट्टोक्सोहिआ, पढंतविविहचाउविजविप्पसस्था हुत्था । तत्थ ते मुणिवरा अणेगतरुकुसुमफललयाइण्णे भूअरमणाभिहाणे उववणे उग्गहं अणुष्णविअ ठिआ वासारत्तं चउमासं कओवयासा । तेसिं सज्झायतवचरणपसमाइगुणेहिं आवज्जिया उबवणसामिणी कुबेरदेवया । तओ सा रत्तिं पयडीहोऊण भणइ-भयवं! तुम्ह गुणेहिं अईवाहं हिट्ठा । ता किं पि वरं वरेह' । ते भणंति-अम्हे निस्संगा न किं पि मग्गेमो । तओ धम्म सुणावित्ता अविस्यसाविआ सा तेहिं कया । अन्नया कत्तिअ-10 धवलट्ठमिरयणीए सिज्जायरि ति आपुच्छिया कुवेरा मुणिवरेहिं । जहा गाविए ! दढसम्मत्ताए जिणवंदणपूअणोवउत्चाए य होअवं । वट्टमाणजोगेण चउमासगं काउं अन्नगामे पारणत्थं विहरिस्सामो । तीए ससोगाए वुत्तं-भयवं ! इत्थेव उववणे कीस न सबकालं चिट्ठह । साहू भणंति समणाणं सउपाणं" ममरकुलाणं च गोउलाणं च । अणियाओ वसहीओ सारइयाणं च मेहाणं ॥ १ ॥ ति । तीए विणतं-जह एवं ता साहेह धम्मकजं, जहाऽहं संपाडेमि । अमोहं देवदंसणं ति । साहहिं वुत्तं-जह 15 ते अइनिब्बंधो ता संघसहिए अम्हे मेरुमि नेऊण चेहयाई वंदावेहि । तीए भणिअं-तुम्हे दो जणे अहं देवे तस्थ वंदावेमि । महरासंधे चालिए' मिच्छद्दिट्ठी देवा कयावि अंतराले विग्धं कुणंति । साहू भति-अम्हेहिं आगमबलेणं चेव मेरू दिट्ठो । जई" संघं नेउं न तुह सत्ती ता अलाहि अम्हे दुण्हं नत्थ गमणेणं । तओ विलक्खीहआए देवीए भणिअं-जइ एवं ता पडिमाहिं सोहिअं मेरुआगारं काउं दावेमि । तत्थ संघसहिआ तुम्हे देवे वंदह । साहूहिं" पडिवन्नं । तओ" तीए" देवीए कंचणघडिओ रवणचिंचईओ अणेगसुरपरिवरिओ तोरणझयमालालंकिओ 20 सिहोवरिछत्तत्तयसाली रतिं थूमो निम्माविओ मेहलातिगमंडिओ। इविकाए मेहलाए चाउदिसं पंचवण्णरयणमयाई बिंबाई । तत्थ मूलपडिमा सिरिसुपाससामिणो पइट्ठाविआ । पहाए लोआ विबुद्धा तं थूमं पिच्छति परुप्परं कलहंति अ । केई भणंति-वासुइलंछणो एस सयंभू देवो । अन्ने भणति*-सेससिजाठिओ नारायणो एस । एवं बंभ-धरणिंद-सूर-चंदाइसु विभासा । बुद्धा भणंति* न एस थूभो किंतु वुद्धंडउ"चि । तओ मज्झत्थपुरिसेहिं भणि-मा कलहेह । एस ताव देवनिम्मिओ ता सो चेव संसयं मंजिस्सइ त्ति । अप्पप्पणो देवं पडेसु लिहित्ता 25 निअगुट्ठीसमेआ अच्छह । जस्स देवो भविस्सइ तस्सेव इक्को पडो थकिस्सइ । अन्नेसिं पडे देवो चेव नासेहिइ । संघेगावि सुपाससामिपडो लिहिओ । तओ लेहिअनिअनिअदेवपडा सगुट्ठीआ पूअं काउं नवमीरत्तीए सबदरिसणिणो गायन्ता ठिआ । अद्धरत्ते उदंडपवणो तणसकरपत्थरजुत्तो पसरिओ । तेण सचे वि पड़ा तोडिता नीया । पलयगजिरवेण नहा दिसोदिसिं जण! । इक्को चेव सुपासपडो ठिओ। विम्हिआ लोआ । एस अरिहंतो देवो ति । सो पडो सयलपुरे भामिओ । पडजत्ता पवत्तिआ । तओ न्हवणं पारद्धं । पढमन्हवणकए कलहंता साक्या महल्लपुरिसेहिं 30 ____1 'धम्मरुई पतितः D आदर्श। 2C निसंग्गा। 3 Pa कुणन्ता। 4A भट्ठे। 5 एतद्वाक्यं पतितं C आदर्श । 6D नास्ति एष शब्दः। 7Pa चलिए। 8Pa सुरा। 9A. मेरं जाणामो; C D PC वन्दिते। 10 'जई' नास्ति A. आदर्श। 11 C साणं। 12 'तओ' नास्ति C DI 13 CD रतीए। एतत्पाठस्थाने Pa-b 'साहहिं पडिवने देवीए' एष पाठः। 14 Pa "बिवाई' नास्ति। * तारकान्तर्गता पंक्तिः Pa आदर्श न विद्यते। 15 A विजा। 16 CD बुद्धिंडउ। वि० के०३

Loading...

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160