Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith
View full book text
________________
अर्बुदाद्रिकल्पः । ८. अर्बुदाद्रिकल्पः ।
T
अर्हन्तौ प्रणिपत्याहं श्रीमन्ना भेय- नेमिनौ । महादेरर्बुदाख्यस्य कल्पं जल्पामि लेशतः ॥ १ ॥ देव्याः श्रीमातुरुत्पत्तिमादौ वक्ष्ये यथाश्रुतम् । तदधिष्ठानतो ह्येष प्रख्यातो भुवि पर्वतः ॥ २ ॥ श्रीरत्नमालनगरे राजाभूद् रत्नशेखरः । सोऽनपत्यतया दूनः ग्रैषीच्छाकुनिकान् बहिः ॥ ३ ॥ शिर[:]स्थां काष्ठभारिण्यास्ते दुर्गा दुर्गतस्त्रियाः । वीक्ष्य व्यजिज्ञपन् राज्ञे भाव्यस्यास्त्वत्पदे सुतः || ४ || राज्ञादिष्टा सगर्भैव सा हन्तुं तन्नरैर्निशि । गर्चे क्षिप्ता काय चिन्ताव्याजात्तस्माद्वहिर्निरेत् ॥ ५ ॥ साऽसूत सूनुं भयार्त्ता द्राक् च झाटान्तरेऽमुचत् । गर्त्तं चानीय तद्वृत्तानभिज्ञैस्तैरधाति सा ॥ ६ ॥ पुण्येरितार्थं स्तन्यं चापीपत्सन्ध्याद्वये मृगी । प्रवृद्धेऽस्मिंष्टकशाला महालक्ष्म्याः पुरोऽन्यदा ॥ ७ ॥ मृग्याश्चतुर्णां पादानामधो नूतननाणकम् । जातं श्रुत्वा शिशुरूपं लोके वार्ता व्यजृम्भत ॥ ८ ॥ नव्यो नृपोऽभूत्कोऽपीति श्रुत्वा प्रैषीद् भटान्नृपः । तद्वधायाथ तं दृष्ट्वा सायं ते पुरगोपुरे ॥ ९ ॥ बालहत्याभियाऽमुञ्चन् गोयूथस्यायतः पथि । तत्तथैव स्थितं भाग्यादेकस्तूक्षा पुरोऽभवत् ॥ १० ॥ तत्प्रेर्य स चतुष्पादान्तराले तं शिशुं न्यधात् । तच्छ्रुत्वा मन्त्रिवोधात्तं राजाऽमंस्तौरसं मुदा ॥ ११ ॥ श्रीपुञ्जाख्यः क्रमात्सोऽभूद् भूपस्तस्याऽभवत् सुता । श्रीमाता रूपसंपन्ना केवलं प्लवगानना || १२ || तद्वैराग्यान्निर्विषया जातु जातिस्मरा पितुः । न्यवेदयत् प्राग्भवं खं यदाऽऽसं वानरी पुरा ॥ १३ ॥ सञ्चरन्त्यर्बुदं शाखिशाखां तालुनि केनचित् । विद्धा मृत्यथ रुण्डं मे कुण्डेऽपतत्तरोरधः ॥ १४ ॥ तस्य कामिततीर्थस्य माहात्म्यान्नृतनुर्मम । मस्तकं तु तथैवास्तेऽद्याप्यतः कपिमुख्यहम् || १५ | श्रीपुञ्ज क्षेपयच्छी कुण्डे प्रेष्य निजान्नरान् । ततः सा नृमुखी जज्ञेऽतपस्यच्चार्बुदे गिरौ ॥ १६ ॥ व्योमगाम्यन्यदा योगी दृष्ट्वा तां रूपमोहितः । खादुत्तीर्यालपत् प्रेम्णा मां कथं वृणुषे शुभे ! ॥ १७ ॥ सोचेऽत्यगादाद्ययामो रात्रेस्तावदतः परम् । ताम्रचूडरुतादर्वाक् कथा चिद्विद्यया यदि ॥ १८ ॥ शैलेऽत्र कुरुषे हृद्याः पद्या द्वादश तर्हि मे । वरः स्या इति, चेटैः खैर्द्वियाम्याचीकरत्स ताः ॥ १९ ॥ खशक्त्या कुर्कुटरवे कृतके कारिते तया । निषिद्धोऽपि विवाहाय नास्थात्तत्कैतवं विदन् ॥ २० ॥ सरित्तीरेऽथ तं खखा कृतवीवाहसम्भृतिम् । सोचे त्रिशूलमुत्सृज्य वियोढुं संनिवेहि मे ॥ २१ ॥ तथा कृत्वोपागतस्य पदयोर्विकृतान् शुनः । नियोज्य साऽस्य शूलेन हृद्यस्तेन" वधं व्यधात् ॥ २२ ॥ इत्याजन्माखण्डशीला जन्म नीत्वा स्वराप सा । श्रीपुञ्जोऽशिखरं " तत्र तत्प्रासादमचीकरत् ॥ २३ ॥ षण्मासान्तेऽर्बुदाख्योऽस्याधोभागेऽद्रेश्चलत्यहिः । ततोऽद्रिकम्पस्तत्सर्वे " प्रासादाः शिखरं बिना ॥ २४ ॥
लौकिकास्त्वाहुः
'नन्दिवर्द्धन इत्यासीत् प्राक् शैलोऽयं हिमाद्रिजः । कालेनार्बुद नागाधिष्ठानात्वर्बुद इत्यभूत् ॥ २५ ॥ वसन्ति द्वादश ग्रामा अस्योपरि धनोद्धुराः । तपखिनो गोग्गलिका राष्ट्रिकाश्च सहस्रशः ॥ २६ ॥ न स वृक्षो न सा वल्ली न तत् पुष्पं न तत् फलम् । न स कन्दो न सा खानिर्या नैवात्र निरीक्ष्यते ॥ २७ ॥ प्रदीपवन्महौषध्यो जाज्वलन्त्यत्र रात्रिषु । सुरभीणि रसाढ्यानि वनानि द्विविधान्यपि ॥ २८ ॥ स्वच्छन्दोच्छलदच्छोम्मिंस्तीरद्रुकुसुमाञ्चिता । पिपासुक्कॢप्तानन्दाऽत्र भाति मन्दाकिनी धुनी ॥ २९ ॥ चकासत्यस्य शिखराण्युत्तुङ्गानि सहस्रशः । परिस्खलन्ति सूर्यस्य येषु रथ्या अपि क्षणम् ॥ ३० ॥
१५
1 P व
2 Pa गर्भ । 8 C व्यजृम्भते । 4 Pa भव्यो । 5 A C गोयूथः । 6 A C तत्प्रेर्य च स । 7 P बिना सर्वत्र 'श्री पुजे' । + P मां वृणीषे कथं शुभे । 8 'पा' पतितः Pa Pb संवृतिम् । 10 P सा स्वशूलेनाहल वेष वधं । 11 P श्री पुजः शिखरे 12AB Pb ° सर्व 13 'धनो' पतितः C आदर्श 14 'वनानि' पतितः P |
5
10
15
20
25
30

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160