Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 36
________________ विविधतीर्थकल्पे दक्षिणाङ्गे भगवतः पुण्डरीक इहादिमः । वामाङ्गे दीप्यते तस्य जावडिस्थापितोऽपरः ॥ ८४ ॥ इक्ष्वाकु-वृष्णिवंश्यानामसंख्याः कोटिकोटयः । अत्र सिद्धाः कोटिकोटीतिलकं सूचयत्यदः ॥ ८५ ॥ पाण्डवाः पञ्च कुन्ती च तन्माता च शिवं ययुः । इति शासति तीर्थेऽत्र पडेषां लेप्यमूर्तयः ॥ ८६ ॥ राजादनश्चैत्यशाखी श्रीसङ्घाद्भुतभाग्यतः । दुग्धं वर्षति पीयूषमिव चन्द्रकरोत्करः ॥ ८७ ॥ 5 व्याघ्रीमयूरप्रमुखास्तिर्यञ्चो भक्तमुक्तितः । सुरलोकमिह प्राप्ताः प्रणतादीशपादुकाः ।। ८८ ॥ वामे सत्यपुरस्यावतारो मूलजिनौकसः । दक्षिणे सकुनी-चैत्यपृष्ठे चाष्टापद[:] स्थितः ॥ ८९ ।। नन्दीश्वर-स्तम्भनकोजयन्तानामकृच्छ्रतः । भव्येषु पुण्यवृद्यर्थमवतारा इहासते ।। ९० ।। आत्तासिना विनमिना न मिना च निषेवितः । स्वर्गारोहणचैत्ये च श्रीनाभेयः प्रभासते ॥ ९१॥ तुझं शृङ्गं द्वितीयं च श्रेयांसः शान्ति-नेमिनौ । अन्येऽप्वृषभ-वीराद्या अस्यालकुर्वते जिनाः ।। ९२ ।। 10 मरुदेवां भगवती भवनत्र भवच्छिदम् । नमस्कृत्य कृती स्वस्थ मन्यते कृतकृत्यताम् ।। ९३॥ यक्षराजः कपद्दीह कल्पवृक्षः प्रणेमुषाम् । चित्रान् यात्रिकसहस्य विघ्नान् मईयति स्फुटम् ॥ ९४ ॥ श्रीनेम्यादेशतः कष्णो दिनान्यष्टावपोषितः । कपर्दियक्षमाराध्य पर्वतान्तर्गहान्तरे ॥ ९५॥ अद्यापि पूज्यं शक्रेण बिम्बत्रयमगोपयत् । अद्यापि श्रूयते तन्न किल शक्रसमागमः ॥ ९६ ॥-युग्मम् । पाण्डवस्थापितश्रीमदृषभोत्तरदिग्गता । सा गुहा विद्यतेऽद्यापि यावत् क्षुल्लतडागिका ॥ ९७ ॥ 15 यक्षस्यादेशतस्तत्र दृश्यन्ते प्रतिमाः किल । तत्रैवाजित-शान्तीशौ वर्षारात्रमवस्थितौ ।। ९८ ॥ तयोश्चैत्यद्वयं पूर्वाभिमुखं तत्र चाभवत् । निकषाजितचैत्यं च बभूवानुपमासरः ॥ ९९ ॥ मरुदेव्यन्तिके शान्तेश्चैत्यं शैत्यकरं दृशाम् । भवति स्म भयभ्रान्तिभिदुरं भव्यदेहिनाम् ॥ १०० ॥ श्रीशान्तिचैत्यस्य पुरो हस्तानां त्रिंशता पुनः । पुरुषैः सप्तभिरदः खानी द्वे वर्णरूप्ययोः ।। १०१ ॥ ततो हस्तशतं गत्या पूर्वद्वाराऽस्ति कूपिका । अधस्तादष्टभिहस्तैः श्रीसिद्धरसपूरिता ॥ १०२ ।। 20 श्रीपादलिप्ताचार्येण तीर्थोद्धारकृते किल । अस्ति संस्थापितं रसुवर्ण तत्समीपगम् ॥ १०३ ।। पूर्वस्यां वृषभबिम्बादधश्चर्षभकूटतः । धषि त्रिंशतिं (तं? ) गत्वोपवासांस्त्रीन् समाचरेत् ।। १०४ ॥ कृते बलिविधानादौ वैरोट्या खं प्रदर्शयेत् । तदाजयोद्धाट्य शिलां रात्रौ मध्ये प्रविश्यते ॥ १०५॥ तत्रोपवासतः सर्वाः संपद्यन्ते च सिद्धयः । तत्रर्षभार्चानमनाद्भवेदेकावतारभाक् ॥ १०६ ॥ पुरो धनुष्पञ्चशत्या आस्ते पाषाणकुण्डिका । ततः सप्त क्रमान् गत्वा कुर्याद्वलिविधिं बुधः ॥ १०७ ॥ 25 शिलोत्पाटनतस्तत्र कस्यचित् पुण्यशालिनः । उपवासद्वयेन स्यात् प्रत्यक्षा रसकूपिका ॥ १०८ ॥ कल्किपुत्रो धमेदत्तो भावी स परमार्हतः । दिने दिने जिनबिम्बं प्रतिष्ठाप्य च भोक्ष्यते ॥ १०९ ॥ स श्रीशत्रुञ्जयोद्धारं कर्ताथ जितशत्रुराट् । द्वात्रिंशद्वर्षराज्यश्रीभविष्यति तदात्मजः ॥ ११ ॥ तत्सूनुमघघोषाख्यः श्रीशान्ति-मरुदेवयोः । कपर्दियक्षस्यादेशाचैत्यमत्रोद्धरिप्यति ॥ १११ ॥ नन्दिः सूरिरथार्यश्च श्रीप्रभो माणिभद्रकः । यशोमित्रो धनमित्रस्तथा विकटधर्मकः ॥११२ ॥ 30 सुमङ्गलः सूरसेन इत्यस्योद्धारकारकाः ! अर्वाक(ग्) दुष्प्रसहादन्ते भावी विमलवाहनः ।। ११३ ॥ यात्रिकान् येऽस्य बाधन्ते द्रव्यं बायहरन्ति ये । पतन्ति नरके घोरे सान्वयास्तेऽहसां भरात् ॥ ११४ ॥ यात्रां पूजां द्रव्यरक्षां यात्रिकस्तोमसत्कृतिम् । कुर्वाणोऽत्र सगोत्रोऽपि वर्गलोके महीयते ॥ ११५॥ श्रीवस्तुपालोपज्ञानि पीथडादिकृतानि च । वक्ता पारं न यात्यत्र धर्मस्थानानि कीर्तयन् ।। ११६ ॥ दुःख(प)मासचिवान् म्लेच्छाद्भङ्ग संभाव्य भाविनम् । मन्त्रीशः श्रीवस्तुपालस्तेजःपालाग्रजः सुधीः ।। ११७ ॥ 1A ऽत्र 2 B पूर्वस्थामृषभ। 3 Bस्तेहसंभरात् । 4B पेथडा ।

Loading...

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160