Book Title: Vividh Tirth Kalpa
Author(s): Jinvijay
Publisher: Singhi Jain Gyanpith

View full book text
Previous | Next

Page 38
________________ विविधतीर्थकल्पे २. रैवतकगिरिकल्पसंक्षेपः । सिरिनेमिजिणं सिरसा नमिउं रेक्यगिरीसकप्पंमि । सिरिवइरसीसभणिअं जहा य 'पालिन्तएणं च ॥ १ ॥ छत्तसिलाइ समीवे सिलासणे दिक्खं पडिवन्नो नेमी । सहसंबवणे केवलनाणं । लक्खारामे देखणा । अवलोअणे' उद्धसिहरे निवाणं । रेवयमेहलाए कण्हो तत्थ कल्लाणतिगं काऊण सुवन्नस्यणपडिमालंकिअं चेइ5 अतिगं जीवंतसामिणो, अंबादेवं च कारेइ । इंदो वि वज्रेण गिरिं कोरेऊण सुवन्नबलाणयं रुप्पमयं चेइअं रयणमया पडिमा पमाणवन्नोववेया सिहरे अंबारंगमंडवे 'अवलोणा सिहरं ( रे?) बलाणयमंडवे संबो एयाई कारेइ । सिद्धविणायगो पडिहारो तप्पडिरूवं* श्रीनेमिमुखात् निर्वाणस्थानं ज्ञात्वा निर्वाणादनन्तरं कण्हेण ठात्रिअं । तहा सत्त जायवा दामोयराणुरूवा । कालमेह १ मेहनाद २ गिरिविदारण ३ कपाट : सिंहनाद ५ खोडिक ६ रेवया ७ तित्रतवेणं कीडगेणं खित्तवाला उववन्ना । तत्थ य मेहनादो सम्मदिट्ठी नेमिपयभ10 तिजुत्तो चिट्ठइ । गिरिविदारणेण कंचणबलाणयंमि पंच उद्धारा विउबिआ । तत्थेगं, अंबापुरओ उत्तरदिसाए. सत्तहि असयकमेहिं गुहा; तत्थ य उववासतिगेणं बलिविहाणेणं सिलं उप्पाडिऊण मज्झे गिरिविदारणपडिमा । तत्थ य कमपण्णासं गए बलदेवेणं कारिअं सासयजिणपडिमारूवं नमिऊण उत्तरदिसाए पण्णासकमं वारीतिगं । पढमवारिआए कमसयतिगं गंतून गोदोहिआसणेणं पविसिऊण उपवासपंचगं भमररूवं दारुणं सत्तेणं उप्पाडिऊणं कमसत्ताओं अहोमुहं पविसिऊण बलाणयमंडवे इंदादेसेण धणयजक्खकारिअं अंबादेविं पूइऊण सुवण्णजालीए 15 ठायवं । तत्थ ठिएणं सिरिमूलनाहो नेमिजिर्णिदो वंदिअवो । बीअवारीए एगं पायं पूता सयंवरवावीए अहो कमचालीसं गमित्ता तत्थ णं मज्झवारीए कमसत्तसएहिं कूवो । तत्थ वरहंसठिअत्तेण इहावि मूलनायगो बन्देवो । तइअवारीए मूलदुवारपत्रेसो अंबाएसेण, न अन्नहा । एवं कंचणबलाणयमग्गो, तत्थ य अंबापुरओं हत्थवीसाए विवरं । तत्थ य अंबा एसेणं उपवासतिगेण सिलुग्धाडणेण हत्थवीसाए संपुडसत्तगं समुभायपंचगं अहो रसकूविआ अमावसाए अमावसाए उम्बडइ । तत्थ य उववासतिगं काऊण अंबारसेण पूयणेण बलिविहाणेणं' गिहियवं । तहा 20 यजुण्णकूडे ववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिद्धविणायगो उवलब्भइ । तत्थ य चिंतिया सिद्धी । दिणमेगं ठाएयत्रं । जइ तहा पच्चक्खो हवइ । तहा राथमईगुहाए कम सरणं गोदोहियाए रसकूविआ, कसिणचित्तयवल्ली, राईमईए पडिमा रयणमया, अंबा य; रुप्पमयाओं अणेगओसहीओ चिट्ठन्ति । तह छत्तसिला- घंटसिला - कोडिसिला सिलातिगं पण्णत्तं । छत्तसिलं मज्झं मज्झेणं कणयवल्ली । सहस्संबवणमज्झे रययसुवण्णमयचडवीस, लक्खारामे बाबत्तरी चडवीसजिणाण' गुहा पण्णत्ता । कालमेहम्स पुरओ 25 सुवन्नवालुआए नईए सट्टकमसंयतिगेण उत्तरदिसाए" गमिता गिरिगुहं पविसिऊण उदए न्हवणं काऊण ठिए उववासपओंएहिं दुवारमुग्वाडेइ । मज्झे पढमदुवारे सुवण्णखाणी, दुइअदुवारे रयणखाणी संघहेउं अंबाए विउविआ । तत्थ पण कण्हभंडारा । अण्णो दामोदरसमीवे। अंजणसिलाए अहोभागे रययसुवण्णधूली पुरिसवीसेहिं पण्णत्ता । तस्सत्थमणे" मंगल्यदेवदाली य संतु रससिद्धी । सिरिवइरोवक्खायं संघसमुद्धरणकजंमि ॥ १ ॥ काहं मज्झे गिहित्ता कोडिदिन्दुसंयोगे । घंटसिलाचुष्णयजोअणाओं अंजणसिद्धी ॥ २ ॥ || विजापाहुडुदेसाओ रेवयकप्पसंखेवो सम्मत्तो ॥ ॥ ग्रन्थाग्रं० ३८ ॥ 30 ६ 1 A पालत्तणं । 2 B अवलोयणं । 3B 'लोभण' । 7 B °विहारेणं । 8 A कंमसुएणं । 9 B 'जिणाण' नास्ति । 4 B तप्पडिरूप | 5 A. कंम । 10 A दिसीए । 11 B तस्सत्थमाणे 6 A वरिआए ।

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160