________________
विविधतीर्थकल्पे
२. रैवतकगिरिकल्पसंक्षेपः ।
सिरिनेमिजिणं सिरसा नमिउं रेक्यगिरीसकप्पंमि । सिरिवइरसीसभणिअं जहा य 'पालिन्तएणं च ॥ १ ॥
छत्तसिलाइ समीवे सिलासणे दिक्खं पडिवन्नो नेमी । सहसंबवणे केवलनाणं । लक्खारामे देखणा । अवलोअणे' उद्धसिहरे निवाणं । रेवयमेहलाए कण्हो तत्थ कल्लाणतिगं काऊण सुवन्नस्यणपडिमालंकिअं चेइ5 अतिगं जीवंतसामिणो, अंबादेवं च कारेइ । इंदो वि वज्रेण गिरिं कोरेऊण सुवन्नबलाणयं रुप्पमयं चेइअं रयणमया पडिमा पमाणवन्नोववेया सिहरे अंबारंगमंडवे 'अवलोणा सिहरं ( रे?) बलाणयमंडवे संबो एयाई कारेइ । सिद्धविणायगो पडिहारो तप्पडिरूवं* श्रीनेमिमुखात् निर्वाणस्थानं ज्ञात्वा निर्वाणादनन्तरं कण्हेण ठात्रिअं । तहा सत्त जायवा दामोयराणुरूवा । कालमेह १ मेहनाद २ गिरिविदारण ३ कपाट : सिंहनाद ५ खोडिक ६ रेवया ७ तित्रतवेणं कीडगेणं खित्तवाला उववन्ना । तत्थ य मेहनादो सम्मदिट्ठी नेमिपयभ10 तिजुत्तो चिट्ठइ । गिरिविदारणेण कंचणबलाणयंमि पंच उद्धारा विउबिआ । तत्थेगं, अंबापुरओ उत्तरदिसाए. सत्तहि असयकमेहिं गुहा; तत्थ य उववासतिगेणं बलिविहाणेणं सिलं उप्पाडिऊण मज्झे गिरिविदारणपडिमा । तत्थ य कमपण्णासं गए बलदेवेणं कारिअं सासयजिणपडिमारूवं नमिऊण उत्तरदिसाए पण्णासकमं वारीतिगं । पढमवारिआए कमसयतिगं गंतून गोदोहिआसणेणं पविसिऊण उपवासपंचगं भमररूवं दारुणं सत्तेणं उप्पाडिऊणं कमसत्ताओं अहोमुहं पविसिऊण बलाणयमंडवे इंदादेसेण धणयजक्खकारिअं अंबादेविं पूइऊण सुवण्णजालीए 15 ठायवं । तत्थ ठिएणं सिरिमूलनाहो नेमिजिर्णिदो वंदिअवो । बीअवारीए एगं पायं पूता सयंवरवावीए अहो कमचालीसं गमित्ता तत्थ णं मज्झवारीए कमसत्तसएहिं कूवो । तत्थ वरहंसठिअत्तेण इहावि मूलनायगो बन्देवो । तइअवारीए मूलदुवारपत्रेसो अंबाएसेण, न अन्नहा । एवं कंचणबलाणयमग्गो, तत्थ य अंबापुरओं हत्थवीसाए विवरं । तत्थ य अंबा एसेणं उपवासतिगेण सिलुग्धाडणेण हत्थवीसाए संपुडसत्तगं समुभायपंचगं अहो रसकूविआ अमावसाए अमावसाए उम्बडइ । तत्थ य उववासतिगं काऊण अंबारसेण पूयणेण बलिविहाणेणं' गिहियवं । तहा 20 यजुण्णकूडे ववासतिगं काऊण सरलमग्गेण बलिपूअणेणं सिद्धविणायगो उवलब्भइ । तत्थ य चिंतिया सिद्धी । दिणमेगं ठाएयत्रं । जइ तहा पच्चक्खो हवइ । तहा राथमईगुहाए कम सरणं गोदोहियाए रसकूविआ, कसिणचित्तयवल्ली, राईमईए पडिमा रयणमया, अंबा य; रुप्पमयाओं अणेगओसहीओ चिट्ठन्ति । तह छत्तसिला- घंटसिला - कोडिसिला सिलातिगं पण्णत्तं । छत्तसिलं मज्झं मज्झेणं कणयवल्ली । सहस्संबवणमज्झे रययसुवण्णमयचडवीस, लक्खारामे बाबत्तरी चडवीसजिणाण' गुहा पण्णत्ता । कालमेहम्स पुरओ 25 सुवन्नवालुआए नईए सट्टकमसंयतिगेण उत्तरदिसाए" गमिता गिरिगुहं पविसिऊण उदए न्हवणं काऊण ठिए उववासपओंएहिं दुवारमुग्वाडेइ । मज्झे पढमदुवारे सुवण्णखाणी, दुइअदुवारे रयणखाणी संघहेउं अंबाए विउविआ । तत्थ पण कण्हभंडारा । अण्णो दामोदरसमीवे। अंजणसिलाए अहोभागे रययसुवण्णधूली पुरिसवीसेहिं पण्णत्ता । तस्सत्थमणे" मंगल्यदेवदाली य संतु रससिद्धी । सिरिवइरोवक्खायं संघसमुद्धरणकजंमि ॥ १ ॥ काहं मज्झे गिहित्ता कोडिदिन्दुसंयोगे । घंटसिलाचुष्णयजोअणाओं अंजणसिद्धी ॥ २ ॥ || विजापाहुडुदेसाओ रेवयकप्पसंखेवो सम्मत्तो ॥
॥ ग्रन्थाग्रं० ३८ ॥
30
६
1 A पालत्तणं । 2 B अवलोयणं । 3B 'लोभण' । 7 B °विहारेणं । 8 A कंमसुएणं । 9 B 'जिणाण' नास्ति ।
4 B तप्पडिरूप | 5 A. कंम । 10 A दिसीए । 11 B तस्सत्थमाणे
6 A वरिआए ।